Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Carakasaṃhitā
Ca, Sū., 1, 25.1 so 'nantapāraṃ triskandhamāyurvedaṃ mahāmatiḥ /
Ca, Sū., 26, 5.1 nimiśca rājā vaideho baḍiśaśca mahāmatiḥ /
Mahābhārata
MBh, 1, 2, 87.7 śaṅkamānau pāṇḍavāṃstān rāmakṛṣṇau mahāmatī /
MBh, 1, 2, 137.2 ityukte vacane kṛṣṇo yatrovāca mahāmatiḥ //
MBh, 1, 2, 156.1 kaśmalaṃ yatra pārthasya vāsudevo mahāmatiḥ /
MBh, 1, 49, 21.1 sa saṃbhāvaya nāgendra mayi sarvaṃ mahāmate /
MBh, 1, 55, 3.7 pūrvajānāṃ kathāṃ māṃ vai tan no vada mahāmate /
MBh, 1, 55, 13.1 teṣāṃ tu viprakāreṣu teṣu teṣu mahāmatiḥ /
MBh, 1, 61, 27.1 nikumbhastvajitaḥ saṃkhye mahāmatir ajāyata /
MBh, 1, 63, 1.2 saṃbhavaṃ bharatasyāhaṃ caritaṃ ca mahāmateḥ /
MBh, 1, 102, 15.1 dhṛtarāṣṭraśca pāṇḍuśca viduraśca mahāmatiḥ /
MBh, 1, 105, 7.34 taṃ bhīṣmaḥ pratyuvācedaṃ madrarājaṃ mahāmatiḥ /
MBh, 1, 106, 13.2 vivāhaṃ kārayāmāsa vidurasya mahāmateḥ //
MBh, 1, 107, 29.2 te 'bruvan brāhmaṇā rājan viduraśca mahāmatiḥ /
MBh, 1, 115, 28.34 ārādhya devatāḥ sarvāḥ pitṝn api mahāmatiḥ /
MBh, 1, 118, 27.1 tathā bhīṣmaḥ śāṃtanavo viduraśca mahāmatiḥ /
MBh, 1, 123, 6.29 avāptāstraṃ tu bībhatsum anujñāya mahāmatiḥ /
MBh, 1, 125, 17.2 dhanyo 'smyanugṛhīto 'smi rakṣito 'smi mahāmate /
MBh, 1, 131, 12.1 tato bhīṣmaṃ mahāprājñaṃ viduraṃ ca mahāmatim /
MBh, 1, 134, 18.15 āpatsu rakṣitāsmākaṃ viduro 'sti mahāmatiḥ /
MBh, 1, 136, 9.7 pūrvam eva bilaṃ śodhya bhīmaseno mahāmatiḥ /
MBh, 1, 151, 25.57 śrutvā tu vacanaṃ teṣāṃ yajñaseno mahāmatiḥ /
MBh, 1, 154, 25.6 evaṃ bhavatu bhadraṃ te bhāradvāja mahāmate /
MBh, 1, 155, 52.1 amokṣaṇīyaṃ daivaṃ hi bhāvi matvā mahāmatiḥ /
MBh, 1, 178, 17.11 damaghoṣātmajo vīraḥ śiśupālo mahāmatiḥ /
MBh, 1, 188, 22.44 pañcabāṇātividdhāhaṃ manmathasya mahāmate /
MBh, 1, 192, 13.2 pañcaputrāṃ kirātīṃ ca viduraṃ ca mahāmatim /
MBh, 1, 192, 24.7 ityuktvā niragāt kṣattā svagṛhāya mahāmate //
MBh, 1, 197, 29.32 duryodhanam asanmārgān nivartaya mahāmate //
MBh, 1, 198, 13.4 āsane kāñcane śubhre niṣasāda mahāmatiḥ /
MBh, 1, 199, 10.3 pāṇḍavāścaiva kṛṣṇaśca viduraśca mahāmatiḥ //
MBh, 1, 212, 22.1 eṣa tāvad abhiprāyam ākhyātu svaṃ mahāmatiḥ /
MBh, 2, 5, 1.13 tathā bhuvanakośasya sarvasyāsya mahāmatiḥ /
MBh, 2, 6, 6.2 apṛcchat pāṇḍavastatra rājamadhye mahāmatiḥ //
MBh, 2, 28, 46.2 timiṃgilaṃ ca nṛpatiṃ vaśe cakre mahāmatiḥ //
MBh, 2, 31, 5.1 dhṛtarāṣṭraśca bhīṣmaśca viduraśca mahāmatiḥ /
MBh, 2, 53, 18.1 bhīṣmo droṇaḥ kṛpaścaiva viduraśca mahāmatiḥ /
MBh, 2, 61, 13.2 sametya nāhatuḥ kiṃcid viduraśca mahāmatiḥ //
MBh, 2, 66, 29.1 jāte duryodhane kṣattā mahāmatir abhāṣata /
MBh, 3, 3, 17.2 nāmnām aṣṭaśataṃ puṇyaṃ tac chṛṇuṣva mahāmate //
MBh, 3, 16, 1.2 vāsudeva mahābāho vistareṇa mahāmate /
MBh, 3, 41, 25.1 tataḥ prabhus tridivanivāsināṃ vaśī mahāmatir giriśa umāpatiḥ śivaḥ /
MBh, 3, 72, 21.1 tasyās tat priyam ākhyānaṃ prabravīhi mahāmate /
MBh, 3, 177, 26.2 jātir atra mahāsarpa manuṣyatve mahāmate /
MBh, 3, 178, 17.1 kiṃ na gṛhṇāsi viṣayān yugapat tvaṃ mahāmate /
MBh, 3, 198, 56.4 etan mahāmate vyādha prabravīhi yathātatham //
MBh, 3, 205, 20.1 etad icchāmi vijñātuṃ tattvena hi mahāmate /
MBh, 3, 244, 7.1 bījabhūtā vayaṃ kecid avaśiṣṭā mahāmate /
MBh, 4, 4, 45.3 kuntīm ṛte mātaraṃ no viduraṃ ca mahāmatim //
MBh, 4, 20, 4.3 mā dharmaṃ jahi suśroṇi krodhaṃ jahi mahāmate //
MBh, 5, 9, 19.1 sampūjyāpsarasaḥ śakro visṛjya ca mahāmatiḥ /
MBh, 5, 36, 48.2 yat tat padam anudvignaṃ tanme vada mahāmate //
MBh, 5, 79, 5.2 satyam āha mahābāho sahadevo mahāmatiḥ /
MBh, 5, 79, 8.2 evaṃ vadati vākyaṃ tu yuyudhāne mahāmatau /
MBh, 5, 81, 70.1 bhīṣmadroṇādayaścaiva viduraśca mahāmatiḥ /
MBh, 5, 83, 2.1 droṇaṃ ca saṃjayaṃ caiva viduraṃ ca mahāmatim /
MBh, 5, 92, 50.2 saṃspṛśann āsanaṃ śaurer mahāmatir upāviśat //
MBh, 5, 122, 14.2 pitāmahasya droṇasya vidurasya mahāmateḥ //
MBh, 5, 127, 14.1 kathaṃ hi svajane bhedam upekṣeta mahāmatiḥ /
MBh, 5, 129, 13.1 ṛte droṇaṃ ca bhīṣmaṃ ca viduraṃ ca mahāmatim /
MBh, 5, 145, 30.2 sa tvam asmaddhitārthaṃ vai rājā bhava mahāmate //
MBh, 5, 164, 11.1 yugāntāgnisamaḥ krodhe siṃhagrīvo mahāmatiḥ /
MBh, 6, 92, 3.1 kurūṇāṃ pāṇḍavānāṃ ca kṣayaṃ ghoraṃ mahāmatiḥ /
MBh, 7, 57, 48.2 vāsudevārjunau śarvaṃ tuṣṭuvāte mahāmatī //
MBh, 7, 64, 13.1 evaṃ bruvanmahārāja mahātmā sa mahāmatiḥ /
MBh, 7, 122, 77.2 śṛṇu rājan yathā tasya ratham anyaṃ mahāmatiḥ /
MBh, 7, 163, 43.1 tato droṇo brāhmam astraṃ prāduścakre mahāmatiḥ /
MBh, 7, 172, 82.2 tejomanyuśca vidvaṃstvaṃ jāto raudro mahāmate //
MBh, 8, 5, 4.1 cittamoham ivāyuktaṃ bhārgavasya mahāmateḥ /
MBh, 8, 16, 37.2 hatānāṃ vadanāny āsan gātrāṇi ca mahāmate //
MBh, 8, 49, 57.2 yathā brūyān mahāprājño yathā brūyān mahāmatiḥ /
MBh, 9, 43, 47.2 samarthaṃ ca tam aiśvarye mahāmatir amanyata //
MBh, 9, 52, 14.1 te svargabhājo rājendra bhavantviti mahāmate /
MBh, 10, 2, 31.2 upapṛcchāmahe gatvā viduraṃ ca mahāmatim //
MBh, 10, 3, 35.2 kṛtakṛtyaḥ sukhī caiva bhaviṣyāmi mahāmate //
MBh, 11, 15, 18.2 asiddhānunaye kṛṣṇe yad uvāca mahāmatiḥ //
MBh, 12, 41, 16.1 viduraṃ saṃjayaṃ caiva yuyutsuṃ ca mahāmatim /
MBh, 12, 69, 17.1 ucchidyamānam ātmānaṃ jñātvā rājā mahāmatiḥ /
MBh, 12, 89, 1.2 yadā rājā samartho 'pi kośārthī syānmahāmate /
MBh, 12, 117, 13.2 provāca śvā muniṃ tatra yat tacchṛṇu mahāmate //
MBh, 12, 135, 10.1 evam ukto nirākrāmad dīrghadarśī mahāmatiḥ /
MBh, 12, 136, 94.2 vacanaṃ vākyatattvajño jīvitārthī mahāmatiḥ //
MBh, 12, 164, 10.1 tato 'bravīd gautamastaṃ daridro 'haṃ mahāmate /
MBh, 12, 177, 2.1 yad āsṛjat sahasrāṇi bhūtānāṃ sa mahāmatiḥ /
MBh, 12, 189, 2.1 śrutāstvattaḥ kathāścaiva dharmayuktā mahāmate /
MBh, 12, 254, 3.2 etad ācakṣva me sarvaṃ nikhilena mahāmate //
MBh, 12, 278, 2.1 kathaṃ devarṣir uśanā sadā kāvyo mahāmatiḥ /
MBh, 12, 278, 25.2 mahāmatir acintyātmā satyadharmarataḥ sadā //
MBh, 12, 321, 19.3 kāṃ devatāṃ nu yajataḥ pitṝn vā kānmahāmatī //
MBh, 13, 9, 1.3 na prayacchanti mohāt te ke bhavanti mahāmate //
MBh, 13, 66, 7.2 yataścaitad yathā caitad devasatre mahāmate //
MBh, 13, 71, 2.2 ekāparādhād ajñānāt pitāmaha mahāmate //
MBh, 13, 77, 8.1 sāyaṃ prātaśca satataṃ homakāle mahāmate /
MBh, 13, 91, 8.1 atha kṛtvopahāryāṇi caturdaśyāṃ mahāmatiḥ /
MBh, 13, 112, 22.1 tvagasthimāṃsaṃ śukraṃ ca śoṇitaṃ ca mahāmate /
MBh, 13, 115, 2.1 ṛṣayo brāhmaṇā devāḥ praśaṃsanti mahāmate /
MBh, 13, 137, 1.3 kaṃ vā karmodayaṃ matvā tān arcasi mahāmate //
MBh, 13, 143, 3.2 eṣa te keśavaḥ sarvam ākhyāsyati mahāmatiḥ /
MBh, 13, 154, 9.1 yudhiṣṭhiras tu gāṅgeyaṃ viduraś ca mahāmatiḥ /
MBh, 14, 15, 32.2 priyaśca mānyaśca hi me yudhiṣṭhiraḥ sadā kurūṇām adhipo mahāmatiḥ //
MBh, 14, 30, 4.2 utsṛjya sumahad rājyaṃ sūkṣmaṃ prati mahāmate //
MBh, 14, 35, 6.2 prāñjaliḥ paripapraccha yat tacchṛṇu mahāmate //
MBh, 14, 40, 1.2 avyaktāt pūrvam utpanno mahān ātmā mahāmatiḥ /
MBh, 14, 51, 12.2 prasāde cāpi padmā śrīr nityaṃ tvayi mahāmate //
MBh, 14, 60, 3.2 duḥkhaśokābhisaṃtapto bhaved iti mahāmatiḥ //
MBh, 14, 60, 21.1 nūnaṃ ca sa gataḥ svargaṃ jahi śokaṃ mahāmate /
MBh, 14, 61, 17.1 pitāpi tava dharmajña garbhe tasminmahāmate /
MBh, 14, 80, 22.2 upaspṛśyābhavat tūṣṇīṃ prāyopeto mahāmatiḥ //
MBh, 14, 82, 11.2 vasubhir vasudhāpāla gaṅgayā ca mahāmate //
MBh, 15, 3, 17.1 rājānam anuvartantaṃ dharmaputraṃ mahāmatim /
MBh, 15, 25, 13.1 tasmai sarvaṃ vidhiṃ rājan rājācakhyau mahāmatiḥ /
MBh, 15, 28, 9.2 gāndhārīṃ ca mahābhāgāṃ viduraṃ ca mahāmatim //
MBh, 15, 35, 15.2 vaicitravīryake kṣetre jātaḥ sa sumahāmatiḥ //
MBh, 15, 36, 12.1 teṣu tatropaviṣṭeṣu sa tu rājā mahāmatiḥ /
MBh, 16, 8, 65.1 tataḥ sa śeṣam ādāya kalatrasya mahāmatiḥ /
MBh, 17, 1, 3.1 kālaḥ pacati bhūtāni sarvāṇyeva mahāmate /
Rāmāyaṇa
Rām, Bā, 51, 15.1 evam ukto vasiṣṭhena viśvāmitro mahāmatiḥ /
Rām, Ay, 26, 16.1 iha loke ca pitṛbhir yā strī yasya mahāmate /
Rām, Ay, 95, 23.1 tato nityānugas teṣāṃ viditātmā mahāmatiḥ /
Rām, Ay, 100, 16.1 sa nāsti param ity eva kuru buddhiṃ mahāmate /
Rām, Su, 44, 18.2 mahāmatiṃ mahotsāhaṃ mahākāyaṃ mahābalam //
Rām, Su, 56, 125.1 tato vibhīṣaṇo nāma tasya bhrātā mahāmatiḥ /
Rām, Utt, 4, 16.2 udāvahad ameyātmā svayam eva mahāmatiḥ //
Rām, Utt, 4, 31.2 cacāra sarvatra mahāmatiḥ khagaḥ khagaṃ puraṃ prāpya puraṃdaro yathā //
Rām, Utt, 5, 18.2 asmākam api tāvat tvaṃ gṛhaṃ kuru mahāmate //
Rām, Utt, 36, 20.2 śilpināṃ pravaraḥ prāha varam asya mahāmatiḥ //
Rām, Utt, 51, 3.1 saumitristu paraṃ dainyaṃ jagāma sumahāmatiḥ /
Rām, Utt, 69, 15.2 anuptaṃ rohate śveta na kadācinmahāmate //
Rām, Utt, 82, 16.2 agrato bharataḥ kṛtvā gacchatvagre mahāmatiḥ //
Rām, Utt, 82, 19.2 agrato bharataḥ kṛtvā gacchatvagre mahāmatiḥ //
Rām, Utt, 99, 12.2 saputradārāḥ kākutstham anvagacchanmahāmatim //
Rām, Utt, 100, 10.1 pitāmahavacaḥ śrutvā viniścitya mahāmatiḥ /
Rām, Utt, 100, 25.2 jagāma tridaśaiḥ sārdhaṃ hṛṣṭair hṛṣṭo mahāmatiḥ //
Harivaṃśa
HV, 5, 32.2 sūtaḥ sūtyāṃ samutpannaḥ sautye 'hani mahāmatiḥ //
HV, 25, 15.1 tato vṛṣṇyandhakāḥ kṛṣṇaṃ puraskṛtya mahāmatim /
HV, 29, 38.2 pradadau taṃ maṇiṃ babhrur akleśena mahāmatiḥ //
Kūrmapurāṇa
KūPur, 1, 1, 61.1 ityuktaḥ sa muniśreṣṭha indradyumno mahāmatiḥ /
KūPur, 1, 15, 65.1 vihasya pitaraṃ putro vacaḥ prāha mahāmatiḥ /
KūPur, 1, 38, 1.2 evamuktāstu munayo naimiṣīyā mahāmatim /
KūPur, 1, 38, 28.1 jambudvīpeśvaro rājā sa cāgnīdhro mahāmatiḥ /
Laṅkāvatārasūtra
LAS, 1, 1.2 ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṅghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ /
LAS, 1, 28.2 mahāmatiṃ pūjayanti adhyeṣanti punaḥ punaḥ /
LAS, 2, 1.1 atha khalu mahāmatir bodhisattvo mahāsattvo mahāmatibodhisattvasahitaḥ sarvabuddhakṣetrānucārī buddhānubhāvena utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantaṃ gāthābhirabhyaṣṭāvīt /
LAS, 2, 61.1 sādhu sādhu mahāprajña mahāmate nibodhase /
LAS, 2, 101.52 kalyāṇamitrajinapuraskṛtairmahāmate śakyaṃ cittamanovijñānaṃ svacittadṛśyasvabhāvagocaravikalpasaṃsārabhavodadhiṃ karmatṛṣṇājñānahetukaṃ tartum /
LAS, 2, 132.46 mama tu mahāmate nityācintyatā pratyātmāryādhigamalakṣaṇahetutvāt kṛtakabhāvābhāvavarjitatvānnityam na bāhyabhāvābhāvanityānityānupramāṇān nityam /
Liṅgapurāṇa
LiPur, 1, 6, 31.1 kena gacchanti narakaṃ narāḥ kena mahāmate /
LiPur, 1, 16, 27.2 purastāttava deveśa tacchṛṇuṣva mahāmate //
LiPur, 1, 42, 7.1 tapasānena kiṃ kāryaṃ bhavataste mahāmate /
LiPur, 1, 47, 19.2 nābhistvajanayatputraṃ merudevyāṃ mahāmatiḥ //
LiPur, 1, 62, 5.1 dhruvo nāma mahāprājñaḥ kuladīpo mahāmatiḥ /
LiPur, 1, 64, 29.2 arundhati tadā bhītā vasiṣṭhaś ca mahāmatiḥ //
LiPur, 1, 64, 56.1 sā parāśaramaho mahāmatiṃ devadānavagaṇaiś ca pūjitam /
LiPur, 1, 64, 74.2 rākṣasānāmabhāvāya matiṃ cakre mahāmatiḥ //
LiPur, 1, 64, 96.2 mātaraṃ pitaraṃ cobhau namaskuru mahāmate //
LiPur, 1, 64, 101.1 adṛśyantīṃ mahābhāgāṃ rakṣa vatsa mahāmate /
LiPur, 1, 79, 1.2 kathaṃ pūjyo mahādevo martyairmandairmahāmate /
LiPur, 1, 92, 1.2 evaṃ vārāṇasī puṇyā yadi sūta mahāmate /
LiPur, 1, 98, 42.2 somapo 'mṛtapaḥ somo mahānītirmahāmatiḥ //
LiPur, 1, 99, 1.2 saṃbhavaḥ sūcito devyāstvayā sūta mahāmate /
LiPur, 1, 107, 32.2 dadāmi cepsitān sarvān dhaumyāgraja mahāmate //
LiPur, 2, 1, 3.2 mune samastadharmāṇāṃ pāragas tvaṃ mahāmate /
LiPur, 2, 3, 2.2 etadācakṣva me sarvaṃ sarvajño'si mahāmate //
LiPur, 2, 3, 3.3 svayam āha mahātejā nārado 'sau mahāmatiḥ //
LiPur, 2, 3, 12.2 kimarthaṃ bhagavānatra cāgato 'si mahāmate //
LiPur, 2, 3, 23.2 śṛṇu nārada yadvṛttaṃ purā mama mahāmate /
LiPur, 2, 3, 41.2 gītavādyasamopetaṃ gāyamānaṃ mahāmatim //
LiPur, 2, 3, 65.1 naitāni śastarūpāṇi gānayoge mahāmate /
LiPur, 2, 3, 79.2 devakyāṃ vasudevasya kṛṣṇo nāmnā mahāmate //
LiPur, 2, 3, 92.1 śikṣayāmāsa bahuśastatra tatra mahāmatiḥ /
LiPur, 2, 4, 1.3 kāni cihnāni teṣāṃ vai tanno brūhi mahāmate //
LiPur, 2, 5, 53.2 aṃbarīṣasya rājño vai parvataśca mahāmatiḥ //
LiPur, 2, 12, 1.3 viśvarūpasya devasya gaṇeśvara mahāmate //
LiPur, 2, 15, 1.2 bhūyo 'pi śivamāhātmyaṃ samācakṣva mahāmate /
LiPur, 2, 35, 11.2 dakṣiṇā ca prakartavyā triṃśanniṣkā mahāmate //
LiPur, 2, 46, 1.2 jīvacchrāddhavidhiḥ proktastvayā sūta mahāmate /
LiPur, 2, 53, 1.3 vaktumarhasi cāsmākaṃ sarvajño 'si mahāmate //
Matsyapurāṇa
MPur, 11, 15.2 devo'pyāha yamaṃ bhūyaḥ kiṃ karomi mahāmate //
MPur, 154, 188.1 ato'syā lakṣaṇaṃ gātre śaila nāsti mahāmate /
MPur, 160, 30.2 yaḥ paṭhetskandasambaddhāṃ kathāṃ martyo mahāmatiḥ /
MPur, 167, 65.2 evamādipurāṇeśo vadanneva mahāmatiḥ //
MPur, 170, 14.2 nāvayoḥ paramaṃ loke kiṃcidasti mahāmate /
MPur, 171, 10.3 vadate bhavatastattvaṃ tatkuruṣva mahāmate //
Narasiṃhapurāṇa
NarasiṃPur, 1, 12.2 ājagāma mahātejās tatra sūto mahāmatiḥ //
NarasiṃPur, 1, 19.2 karmaṇā tu mahābhāga tan me brūhi mahāmate //
Nāṭyaśāstra
NāṭŚ, 1, 79.2 kuru lakṣaṇasampannaṃ nāṭyaveśma mahāmate //
NāṭŚ, 4, 8.2 tato māmāha bhagavān sajjo bhava mahāmate //
NāṭŚ, 4, 12.1 aho nāṭyamidaṃ samyak tvayā sṛṣṭaṃ mahāmate /
Viṣṇupurāṇa
ViPur, 1, 6, 19.2 śītātapādibādhānāṃ praśamāya mahāmate //
ViPur, 1, 6, 29.1 yeṣāṃ tu kālasṛṣṭo 'sau pāpabindur mahāmate /
ViPur, 1, 8, 25.1 jaladhir dvija govindas tadvelā śrīr mahāmate /
ViPur, 1, 12, 96.3 varaṃ prāpya dhruvaṃ sthānam adhyāste sa mahāmatiḥ //
ViPur, 1, 13, 51.2 sūtaḥ sūtyāṃ samutpannaḥ sautye 'hani mahāmatiḥ //
ViPur, 1, 15, 74.1 sa tu dakṣo mahābhāgaḥ sṛṣṭyarthaṃ sumahāmate /
ViPur, 1, 15, 85.3 yathā sasarja bhūtāni tathā śṛṇu mahāmate //
ViPur, 1, 15, 149.1 patantam uccād avanir yam upetya mahāmatim /
ViPur, 1, 18, 35.1 kṛtyayā dahyamānāṃstān vilokya sa mahāmatiḥ /
ViPur, 1, 19, 25.2 jagāma so 'pi bhavanaṃ guror eva mahāmatiḥ //
ViPur, 1, 19, 63.1 sa citaḥ parvatair antaḥ samudrasya mahāmatiḥ /
ViPur, 1, 20, 6.2 prakṣipya tasmāt salilān niścakrāma mahāmatiḥ //
ViPur, 1, 20, 35.1 evaṃprabhāvo daityo 'sau maitreyāsīn mahāmatiḥ /
ViPur, 2, 4, 14.1 tretāyugasamaḥ kālaḥ sarvadaiva mahāmate /
ViPur, 2, 7, 30.2 kṣobhakāraṇabhūtā ca sargakāle mahāmate //
ViPur, 2, 8, 5.2 pañcānyāni tu sārdhāni syandanasya mahāmate //
ViPur, 2, 13, 38.2 sarvabhūtānyabhedena dadarśa sa mahāmatiḥ //
ViPur, 2, 13, 44.1 hiraṇyagarbhavacanaṃ vicintyetthaṃ mahāmatiḥ /
ViPur, 2, 16, 18.1 tadetadupadiṣṭaṃ te saṃkṣepeṇa mahāmate /
ViPur, 3, 4, 17.2 baudhyādibhyo dadau tāstu śiṣyebhyaḥ sa mahāmatiḥ //
ViPur, 3, 5, 1.2 yajurvedataroḥ śākhāḥ saptaviṃśanmahāmatiḥ /
ViPur, 3, 5, 9.1 tataḥ kruddho guruḥ prāha yājñavalkyaṃ mahāmatiḥ /
ViPur, 3, 6, 7.2 provāca kṛtināmāsau śiṣyebhyaḥ sumahāmatiḥ //
ViPur, 3, 15, 46.2 paścādvisarjayeddevānpūrvaṃ paitrānmahāmate //
ViPur, 3, 18, 4.2 pāratryaphalalābhāya tapaścaryā mahāmate /
ViPur, 5, 3, 9.1 abhiṣṭūya ca taṃ vāgbhiḥ prasannābhirmahāmatiḥ /
ViPur, 5, 6, 9.2 gargo matimatāṃ śreṣṭho nāma kurvanmahāmatiḥ //
ViPur, 5, 10, 17.2 kautūhalādidaṃ vākyaṃ prāha vṛddhānmahāmatiḥ //
ViPur, 5, 17, 25.1 tau dṛṣṭvā vikasadvaktrasarojaḥ sa mahāmatiḥ /
ViPur, 5, 18, 12.1 tataḥ prabhāte vimale kṛṣṇarāmau mahāmatī /
ViPur, 5, 18, 35.1 tathetyuktastataḥ snātaḥ svācāntaḥ sa mahāmatiḥ /
ViPur, 5, 19, 3.1 kṛtakṛtyamivātmānaṃ manyamāno mahāmatiḥ /
ViPur, 5, 21, 24.1 so 'pyatīndriyamālokya tayoḥ karma mahāmatiḥ /
ViPur, 6, 6, 20.3 vanaṃ jagāma yatrāste khāṇḍikyaḥ sa mahāmatiḥ //
ViPur, 6, 6, 26.3 mantrayāmāsa khāṇḍikyaḥ sarvair eva mahāmatiḥ //
ViPur, 6, 6, 45.1 prahasya tān āha nṛpaḥ sa khāṇḍikyo mahāmatiḥ /
ViPur, 6, 7, 69.1 dvitīyaṃ viṣṇusaṃjñasya yogidhyeyaṃ mahāmate /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 27.1 tasmiṃstadā labdharucermahāmate priyaśravasyaskhalitā matirmama /
BhāgPur, 4, 1, 38.2 karmaśreṣṭhaṃ varīyāṃsaṃ sahiṣṇuṃ ca mahāmate //
BhāgPur, 4, 8, 3.1 tayoḥ samabhavallobho nikṛtiś ca mahāmate /
BhāgPur, 4, 12, 8.2 sa rājarājena varāya codito dhruvo mahābhāgavato mahāmatiḥ /
BhāgPur, 4, 19, 27.2 nivārayāmāsuraho mahāmate na yujyate 'trānyavadhaḥ pracoditāt //
BhāgPur, 8, 6, 30.1 mahendraḥ ślakṣṇayā vācā sāntvayitvā mahāmatiḥ /
BhāgPur, 11, 11, 4.1 ekasyaiva mamāṃśasya jīvasyaiva mahāmate /
Bhāratamañjarī
BhāMañj, 1, 269.1 nārhasyapahnavaṃ kartuṃ jānannapi mahāmatiḥ /
BhāMañj, 1, 1185.1 tataḥ provāca viduro dhṛtarāṣṭraṃ mahāmatiḥ /
BhāMañj, 10, 54.2 sārasvataḥ suto vedānsa sasmāra mahāmatiḥ //
BhāMañj, 13, 973.1 dyumatsena purā putraṃ sālvarājo mahāmatiḥ /
BhāMañj, 14, 208.1 tato 'gastyaḥ parityajya dravyayajñaṃ mahāmatiḥ /
BhāMañj, 15, 62.1 tatra priyāsakho rājā kuntyā saha mahāmatiḥ /
Garuḍapurāṇa
GarPur, 1, 1, 10.1 etatsarvaṃ tathānyacca brūhi sūta mahāmate /
GarPur, 1, 143, 13.1 ayodhyāṃ tu samāgatya rājyaṃ kuru mahāmate /
Kathāsaritsāgara
KSS, 1, 4, 113.2 suvarṇakoṭiṃ sa tataḥ śakaṭālo mahāmatiḥ //
KSS, 1, 5, 59.2 śivavarmābhidhāno 'sya mantrī cābhūnmahāmatiḥ //
KSS, 3, 2, 12.1 tathārūpāṃ gṛhītvātha tāṃ devīṃ sa mahāmatiḥ /
Skandapurāṇa
SkPur, 5, 27.2 uvāca cainaṃ dīptātmā maivaṃ maṃsthā mahāmate /
SkPur, 5, 60.1 tasya caivotpathasthasya yajñasya tu mahāmate /
SkPur, 8, 12.2 ūcuḥ sarve susaṃrabdhā ilāputraṃ mahāmatim //
SkPur, 18, 31.2 kṛtametanna saṃdeho yathā brūṣe mahāmate /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 7.2 viṣaṃ na muhyate tena tadvadyogī mahāmatiḥ //
Tantrāloka
TĀ, 4, 53.2 prāpnotyakalpitodāramabhiṣekaṃ mahāmatiḥ //
TĀ, 4, 221.1 viṣaṃ na muhyate tena tadvadyogī mahāmatiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 26.2, 8.0 etena yasmādayaṃ mahāmatis tanmanāḥ muniśca tenānantapāramapyāyurvedaṃ hetvādiskandhatrayamālambanaṃ kṛtvā yathāvadacirādeva pratipannavān ityāśayaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 2.1 ṛṣibhiḥ sahitaś cāpi śatānīko mahāmatiḥ /
GokPurS, 1, 3.1 athājagāma dharmātmā vyāsaśiṣyo mahāmatiḥ /
GokPurS, 1, 19.2 ahaṃ tad varṇayiṣyāmi śṛṇu rājan mahāmate //
GokPurS, 1, 23.2 brahmā provāca taṃ dṛṣṭvā sṛṣṭiṃ kuru mahāmate //
GokPurS, 3, 39.2 tam āgatam abhipretya viṣṇuvarmā mahāmatiḥ //
GokPurS, 6, 56.2 mama rājyaṃ yathā prāpsye tathā kuru mahāmate //
Haribhaktivilāsa
HBhVil, 1, 50.2 sajātīyena śūdreṇa tādṛśena mahāmate /
HBhVil, 5, 246.1 yaś caivaṃ parayā bhaktyā sakṛt kuryān mahāmate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 17.1 pradhānoddālake tatra kaśyapo 'tha mahāmatiḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 14.2 etadācakṣva māṃ brahmanmārkaṇḍeya mahāmate //
SkPur (Rkh), Revākhaṇḍa, 36, 12.2 aṃśāvataraṇād viṣṇoḥ sūto bhūtvā mahāmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 3.2 kasminyuge samutpannaḥ kasya putro mahāmatiḥ /
SkPur (Rkh), Revākhaṇḍa, 76, 4.2 varaṃ yācaya me vipra parāśara mahāmate //
SkPur (Rkh), Revākhaṇḍa, 84, 24.2 prabhāvāt satyatapaso revātīre mahāmatī /
SkPur (Rkh), Revākhaṇḍa, 97, 58.1 rakṣa rakṣa muniśreṣṭha parāśara mahāmate /
SkPur (Rkh), Revākhaṇḍa, 97, 178.2 asyaiva pūjanātsiddho dhārāsarpo mahāmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 21.1 dṛṣṭvā tā āgatāḥ sarvā gaṅgāgarbhe mahāmateḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 21.2 dṛṣṭvā samāgatān devān ṛṣīṃścaiva mahāmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 28.2 evaṃ muktvā kṣipaccaino jalopari mahāmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 6.2 cacāra maunamāsthāya tapaḥ kamburmahāmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 19.1 gate cādarśanaṃ deve tatra tīrthe mahāmatiḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 55.2 ityevaṃ brahmaputrāśca satyavanto mahāmate //
SkPur (Rkh), Revākhaṇḍa, 155, 60.2 tatrānyaśca kaliḥ kālaścitragupto mahāmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 117.1 śuddhasphaṭikasaṅkāśaṃ dṛṣṭvā rajjuṃ mahāmatiḥ /
SkPur (Rkh), Revākhaṇḍa, 160, 3.1 pulastyaḥ pulaho vidvānkratuścaiva mahāmatiḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 5.3 lokapālopamo rājā devapanno mahāmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 2.2 tathaiva puṇyabhāvatvātsthitastatra mahāmate //
Sātvatatantra
SātT, 1, 7.1 śrīviṣṇor avatārāṇāṃ virājaś ca mahāmate /
SātT, 5, 5.2 tad eva paramo dharmas tadyugasya mahāmate //