Occurrences

Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Ṛgveda
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Chāndogyopaniṣad
ChU, 6, 1, 2.1 sa ha dvādaśavarṣa upetya caturviṃśativarṣaḥ sarvān vedān adhītya mahāmanā anūcānamānī stabdha eyāya /
ChU, 6, 1, 3.1 śvetaketo yan nu somyedaṃ mahāmanā anūcānamānī stabdho 'si /
Jaiminīyabrāhmaṇa
JB, 1, 261, 18.0 sa yo mano retasyeti vidvān udgāyati mahāmanā manasvy asmād ājāyate //
Maitrāyaṇīsaṃhitā
MS, 2, 10, 4, 12.2 mahāmanasāṃ bhuvanacyavānāṃ ghoṣo devānāṃ jayatām udasthāt //
Ṛgveda
ṚV, 10, 103, 9.2 mahāmanasām bhuvanacyavānāṃ ghoṣo devānāṃ jayatām ud asthāt //
Mahābhārata
MBh, 1, 150, 10.2 bhoktum icchāmahe mātaḥ niḥsapatnā mahāmanaḥ /
MBh, 1, 169, 9.2 sarvalokavināśāya matiṃ cakre mahāmanāḥ //
MBh, 1, 170, 10.1 sa cakre tāta lokānāṃ vināśāya mahāmanāḥ /
MBh, 1, 188, 2.2 āsane kāñcane śubhre niṣasāda mahāmanāḥ //
MBh, 1, 213, 57.3 uvāsa nagare ramye śakraprasthe mahāmanāḥ /
MBh, 2, 6, 14.1 nāradaṃ pratyuvācedaṃ dharmarājo mahāmanāḥ /
MBh, 2, 22, 35.1 tān uvāca hṛṣīkeśaḥ samāśvāsya mahāmanāḥ /
MBh, 3, 23, 51.1 yudhiṣṭhiras tu viprāṃs tān anumānya mahāmanāḥ /
MBh, 3, 38, 28.1 so 'gacchat parvataṃ puṇyam ekāhnaiva mahāmanāḥ /
MBh, 3, 39, 20.2 tapasyugre vartamāna ugratejā mahāmanāḥ //
MBh, 3, 68, 19.2 gṛhān upayayau cāpi kṛtārthaḥ sa mahāmanāḥ //
MBh, 3, 69, 3.2 vyadīryata mano duḥkhāt pradadhyau ca mahāmanāḥ //
MBh, 3, 70, 3.2 grahīṣyāmīti taṃ rājā nalam āha mahāmanāḥ //
MBh, 3, 70, 38.1 vidarbhābhimukho rājā prayayau sa mahāmanāḥ /
MBh, 3, 77, 3.2 praviveśātisaṃrabdhas tarasaiva mahāmanāḥ //
MBh, 3, 89, 4.1 sa pṛṣṭaḥ pāṇḍuputreṇa prīyamāṇo mahāmanāḥ /
MBh, 3, 117, 16.2 tataś caturdaśīṃ rāmaḥ samayena mahāmanāḥ /
MBh, 3, 124, 3.2 upopaviṣṭaḥ kalyāṇīḥ kathāś cakre mahāmanāḥ //
MBh, 3, 183, 28.2 tataḥ sa rājā saṃhṛṣṭaḥ siddhe pakṣe mahāmanāḥ /
MBh, 3, 183, 31.1 tad atrir nyāyataḥ sarvaṃ pratigṛhya mahāmanāḥ /
MBh, 3, 241, 16.2 tāṃ pālaya yathā śakro hataśatrur mahāmanāḥ //
MBh, 3, 267, 47.1 pratijagrāha rāmas taṃ svāgatena mahāmanāḥ /
MBh, 3, 271, 7.1 tato 'bhipatya vegena kumbhakarṇaṃ mahāmanāḥ /
MBh, 4, 1, 5.1 tato yudhiṣṭhiro rājā dharmaputro mahāmanāḥ /
MBh, 4, 7, 5.1 tato virāṭaṃ samupetya pāṇḍavaḥ sudīnarūpo vacanaṃ mahāmanāḥ /
MBh, 4, 12, 25.1 saṃharṣāt pradadau vittaṃ bahu rājā mahāmanāḥ /
MBh, 4, 15, 11.2 dantair dantāṃstadā roṣānniṣpipeṣa mahāmanāḥ //
MBh, 5, 33, 30.1 aśrutaśca samunnaddho daridraśca mahāmanāḥ /
MBh, 5, 48, 42.1 bhīṣmasya tu vacaḥ śrutvā bhāradvājo mahāmanāḥ /
MBh, 5, 72, 2.1 amarṣī nityasaṃrabdhaḥ śreyodveṣī mahāmanāḥ /
MBh, 5, 92, 35.1 abhyāgacchati dāśārhe prajñācakṣur mahāmanāḥ /
MBh, 5, 187, 5.2 evam uktvā tato rāmo viniḥśvasya mahāmanāḥ /
MBh, 6, 46, 18.1 gadayā vīraghātinyā yathotsāhaṃ mahāmanāḥ /
MBh, 6, 46, 25.1 evam uktvā tataḥ pārtho dhyāyann āste mahāmanāḥ /
MBh, 6, 73, 14.2 samastānāṃ vadhe rājanmatiṃ cakre mahāmanāḥ //
MBh, 6, 75, 24.1 ājaghāna tatastūrṇam abhimanyur mahāmanāḥ /
MBh, 6, 80, 37.1 sa ca taṃ ratham utsṛjya dhṛṣṭaketur mahāmanāḥ /
MBh, 6, 114, 40.1 iti devagaṇānāṃ ca śrutvā vākyaṃ mahāmanāḥ /
MBh, 7, 39, 24.2 avidhyat tvarito rājan droṇaṃ prepsur mahāmanāḥ //
MBh, 7, 87, 73.1 etāvad uktvā bhīmaṃ tu visṛjya ca mahāmanāḥ /
MBh, 9, 15, 33.2 droṇopadeśān vividhān darśayāno mahāmanāḥ //
MBh, 9, 33, 12.1 pratyabhyarcya halī sarvān kṣatriyāṃśca mahāmanāḥ /
MBh, 9, 34, 10.2 provāca bhrātaraṃ kṛṣṇaṃ rauhiṇeyo mahāmanāḥ //
MBh, 11, 1, 2.1 tathaiva kauravo rājā dharmaputro mahāmanāḥ /
MBh, 11, 11, 21.1 sa tu kopaṃ samutsṛjya gatamanyur mahāmanāḥ /
MBh, 12, 38, 28.2 vyajahānmānasaṃ duḥkhaṃ saṃtāpaṃ ca mahāmanāḥ //
MBh, 12, 57, 31.1 kṣiprakārī jitakrodhaḥ suprasādo mahāmanāḥ /
MBh, 12, 123, 20.1 mahāmanā bhaved dharme vivahecca mahākule /
MBh, 12, 132, 12.2 mahāmanāścaiva bhaved vivahecca mahākule //
MBh, 13, 54, 1.2 tataḥ sa rājā rātryante pratibuddho mahāmanāḥ /
MBh, 14, 51, 34.3 yatrāste sa sahāmātyo dharmarājo mahāmanāḥ //
MBh, 14, 59, 16.1 pañcasenāparivṛto droṇaprepsur mahāmanāḥ /
MBh, 14, 59, 25.1 hate śalye tu śakuniṃ sahadevo mahāmanāḥ /
MBh, 14, 60, 2.2 apriyaṃ vasudevasya mā bhūd iti mahāmanāḥ //
MBh, 14, 61, 12.1 pautrastava mahābāho janiṣyati mahāmanāḥ /
MBh, 14, 65, 6.2 pratyagṛhṇād yathānyāyaṃ viduraśca mahāmanāḥ //
MBh, 14, 77, 17.1 teṣāṃ kirīṭī saṃkalpaṃ moghaṃ cakre mahāmanāḥ /
MBh, 15, 26, 8.2 puraṃdarasya saṃsthānaṃ pratipede mahāmanāḥ //
MBh, 15, 31, 13.1 tān rājā svarayogena sparśena ca mahāmanāḥ /
MBh, 15, 36, 10.1 teṣām api yathānyāyaṃ pūjāṃ cakre mahāmanāḥ /
Rāmāyaṇa
Rām, Su, 52, 15.2 dadarśa laṅkāṃ hanumānmahāmanāḥ svayambhukopopahatām ivāvanim //
Rām, Utt, 7, 42.1 garuḍastu samāśvastaḥ saṃnivṛtya mahāmanāḥ /
Harivaṃśa
HV, 5, 53.1 evaṃ bahuvidhaṃ vākyaṃ śrutvā rājā mahāmanāḥ /
HV, 23, 19.2 jajñe vīraḥ suragaṇaiḥ pūjitaḥ sa mahāmanāḥ //
Matsyapurāṇa
MPur, 48, 107.2 bṛhadrathasya putrastu satyakarmā mahāmanāḥ //
MPur, 112, 5.2 mahādānaṃ tato dattvā dharmaputro mahāmanāḥ //
MPur, 171, 14.2 saṃkalpayitvā manasā tameva ca mahāmanāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 17.2 mahādhanāni vāsāṃsi dadau hārān mahāmanāḥ //
BhāgPur, 2, 4, 3.2 kṛṣṇānubhāvaśravaṇe śraddadhāno mahāmanāḥ //
BhāgPur, 3, 14, 51.3 putrayoś ca vadhaṃ kṛṣṇād viditvāsīn mahāmanāḥ //
BhāgPur, 3, 18, 1.2 tad evam ākarṇya jaleśabhāṣitaṃ mahāmanās tad vigaṇayya durmadaḥ /
BhāgPur, 4, 27, 4.1 śayāna unnaddhamado mahāmanā mahārhatalpe mahiṣībhujopadhiḥ /
BhāgPur, 10, 5, 1.2 nandastvātmaja utpanne jātāhlādo mahāmanāḥ /
BhāgPur, 10, 5, 15.1 nando mahāmanāstebhyo vāso 'laṃkāragodhanam /
Garuḍapurāṇa
GarPur, 1, 15, 36.2 mahāpādo mahāgrīvo mahāmānī mahāmanāḥ //
Skandapurāṇa
SkPur, 4, 29.2 ko 'smānsarveṣu kāryeṣu prayunakti mahāmanāḥ //
SkPur, 5, 24.1 devādīnmanuṣyādīṃśca dṛṣṭvā dṛṣṭvā mahāmanāḥ /
SkPur, 5, 27.1 tasyaivaṃ manyamānasya yajña āgānmahāmanāḥ /
SkPur, 12, 14.3 devyāḥ samīpamāgatya idamāha mahāmanāḥ //
SkPur, 17, 5.1 evamastviti tenokto jagāma sa mahāmanāḥ /
SkPur, 23, 45.1 tatastamāsane tasminnupaveśya mahāmanāḥ /
SkPur, 25, 13.1 tataḥ sa tu kṛtodvāho nandī gatvā mahāmanāḥ /
SkPur, 25, 57.2 sṛṣṭvā nandīśvaragṛhaṃ pradāya ca mahāmanāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 45.2 stotreṇa mahatā śarvaḥ stuto bhaktyā mahāmanāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 58.1 purā kṛtayugasyādau vaiśyaḥ kaścinmahāmanāḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 46.1 nārāyaṇo naraṛṣir dharmaputro mahāmanāḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 118.2 nakhacandramaṇijyotsnāprakāśitamahāmanāḥ //