Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 216.2 saṃjayaśca mahāmātro vidvān gāvalgaṇir vaśī //
MBh, 1, 199, 11.5 adhiṣṭhitān mahāmātraiḥ sarvaśastrasamanvitān /
MBh, 1, 213, 23.2 vṛṣṇyandhakamahāmātraiḥ saha vīrair mahārathaiḥ //
MBh, 1, 216, 5.3 sarvāyudhamahāmātraṃ parasenāpradharṣaṇam //
MBh, 2, 28, 40.2 rājñe bhojakaṭasthāya mahāmātrāya dhīmate //
MBh, 3, 267, 17.2 vṛtau harimahāmātraiś candrasūryau grahair iva //
MBh, 3, 270, 11.1 taṃ rākṣasamahāmātram āpatantaṃ sapatnajit /
MBh, 4, 38, 7.2 sarvāyudhamahāmātraṃ śatrusaṃbādhakārakam //
MBh, 4, 38, 37.1 sarvāyudhamahāmātraṃ śātakumbhapariṣkṛtam /
MBh, 5, 22, 36.1 janārdanaṃ cāpi sametya tāta mahāmātraṃ vīryavatām udāram /
MBh, 5, 84, 2.2 mahāmanā mahāvīryo mahāmātro janārdanaḥ //
MBh, 5, 141, 37.2 traya ete mahāmātrāḥ pāṇḍuracchatravāsasaḥ //
MBh, 6, 50, 48.1 chinnāṃśca tomarāṃścāpānmahāmātraśirāṃsi ca /
MBh, 6, 53, 30.2 vyadṛśyanta mahāmātrā grahā iva nabhastale //
MBh, 6, 67, 35.1 satomaramahāmātrair nipatadbhir gatāsubhiḥ /
MBh, 6, 89, 31.1 preṣitāśca mahāmātrair vāraṇāḥ paravāraṇāḥ /
MBh, 6, 100, 20.1 samāgatau tau tu raṇe mahāmātrau vyarocatām /
MBh, 6, 112, 17.1 tau tu tatra maheṣvāsau mahāmātrau mahārathau /
MBh, 6, 112, 95.1 taṃ bhāratamahāmātraṃ pāṇḍavānāṃ mahārathaḥ /
MBh, 7, 8, 22.1 divi śakram iva śreṣṭhaṃ mahāmātraṃ dhanurbhṛtām /
MBh, 7, 19, 46.1 mahāmātrā mahāmātraistāḍitāḥ śaratomaraiḥ /
MBh, 7, 19, 46.1 mahāmātrā mahāmātraistāḍitāḥ śaratomaraiḥ /
MBh, 7, 19, 52.1 gajasthāśca mahāmātrā nirbhinnahṛdayā raṇe /
MBh, 7, 20, 17.1 tasmin hate mahāmātre pāñcālānāṃ ratharṣabhe /
MBh, 7, 48, 28.1 sāṅkuśaiḥ samahāmātraiḥ savarmāyudhaketubhiḥ /
MBh, 7, 87, 30.1 teṣām ete mahāmātrāḥ kirātā yuddhadurmadāḥ /
MBh, 8, 4, 63.2 parivārya mahāmātraiḥ ṣaḍbhiḥ paramakai rathaiḥ /
MBh, 8, 8, 21.1 tasya sainyasya mahato mahāmātravarair vṛtaḥ /
MBh, 8, 17, 1.2 hastibhis tu mahāmātrās tava putreṇa coditāḥ /
MBh, 8, 17, 18.2 aṅgāḥ kruddhā mahāmātrā nāgair nakulam abhyayuḥ //
MBh, 8, 21, 29.1 rathinaḥ samahāmātrān gajān aśvān sasādinaḥ /
MBh, 8, 35, 27.2 mahāmātrais tam āvavrur meghā iva divākaram //
MBh, 8, 43, 72.2 paśya nīlāmbudanibhān mahāmātrair adhiṣṭhitān /
MBh, 8, 58, 9.3 kruddhāḥ kruddhair mahāmātraiḥ preṣitārjunam abhyayuḥ //
MBh, 13, 17, 83.1 mahāmūrdhā mahāmātro mahānetro digālayaḥ /
MBh, 13, 17, 142.1 devāsuramahāmātro devāsuragaṇāśrayaḥ /
MBh, 15, 6, 19.1 saṃjayaṃ ca mahāmātraṃ kṛpaṃ cāpi mahāratham /
MBh, 15, 22, 4.2 saṃjayaśca mahāmātraḥ sūto gāvalgaṇistathā //
MBh, 15, 45, 32.1 saṃjayastu mahāmātrastasmād dāvād amucyata /