Occurrences

Atharvaveda (Śaunaka)
Kauṣītakibrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 6, 7, 1.1 yena somāditiḥ pathā mitrā vā yanty adruhaḥ /
Kauṣītakibrāhmaṇa
KauṣB, 9, 3, 23.0 athā vām upastham adruhā iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 50.2 juṣantāṃ yajñam adruho 'namīvā iṣo mahīḥ //
Ṛgveda
ṚV, 1, 3, 9.1 viśve devāso asridha ehimāyāso adruhaḥ /
ṚV, 1, 19, 3.1 ye maho rajaso vidur viśve devāso adruhaḥ /
ṚV, 1, 159, 2.1 uta manye pitur adruho mano mātur mahi svatavas taddhavīmabhiḥ /
ṚV, 2, 1, 14.1 tve agne viśve amṛtāso adruha āsā devā havir adanty āhutam /
ṚV, 2, 41, 21.1 ā vām upastham adruhā devāḥ sīdantu yajñiyāḥ /
ṚV, 3, 9, 4.2 anv īm avindan nicirāso adruho 'psu siṃham iva śritam //
ṚV, 3, 22, 4.2 juṣantāṃ yajñam adruho 'namīvā iṣo mahīḥ //
ṚV, 3, 56, 1.2 na rodasī adruhā vedyābhir na parvatā niname tasthivāṃsaḥ //
ṚV, 4, 56, 2.2 ṛtāvarī adruhā devaputre yajñasya netrī śucayadbhir arkaiḥ //
ṚV, 5, 68, 4.2 adruhā devau vardhete //
ṚV, 6, 5, 1.2 ya invati draviṇāni pracetā viśvavārāṇi puruvāro adhruk //
ṚV, 6, 11, 2.1 tvaṃ hotā mandratamo no adhrug antar devo vidathā martyeṣu /
ṚV, 6, 15, 7.2 vipraṃ hotāram puruvāram adruhaṃ kaviṃ sumnair īmahe jātavedasam //
ṚV, 6, 51, 5.1 dyauṣ pitaḥ pṛthivi mātar adhrug agne bhrātar vasavo mṛᄆatā naḥ /
ṚV, 6, 62, 4.2 śubham pṛkṣam iṣam ūrjaṃ vahantā hotā yakṣat pratno adhrug yuvānā //
ṚV, 7, 66, 18.1 divo dhāmabhir varuṇa mitraś cā yātam adruhā /
ṚV, 8, 19, 34.1 yam ādityāso adruhaḥ pāraṃ nayatha martyam /
ṚV, 8, 27, 9.1 vi no devāso adruho 'cchidraṃ śarma yacchata /
ṚV, 8, 27, 15.1 pra vaḥ śaṃsāmy adruhaḥ saṃstha upastutīnām /
ṚV, 8, 44, 10.1 vipraṃ hotāram adruhaṃ dhūmaketuṃ vibhāvasum /
ṚV, 8, 46, 4.2 mitraḥ pānty adruhaḥ //
ṚV, 8, 67, 13.2 vratā rakṣante adruhaḥ //
ṚV, 8, 97, 12.2 sudītayo vo adruho 'pi karṇe tarasvinaḥ sam ṛkvabhiḥ //
ṚV, 9, 9, 2.1 pra pra kṣayāya panyase janāya juṣṭo adruhe /
ṚV, 9, 9, 4.1 sa sapta dhītibhir hito nadyo ajinvad adruhaḥ /
ṚV, 9, 73, 7.2 rudrāsa eṣām iṣirāso adruha spaśaḥ svañcaḥ sudṛśo nṛcakṣasaḥ //
ṚV, 9, 100, 1.1 abhī navante adruhaḥ priyam indrasya kāmyam /
ṚV, 9, 100, 7.1 tvāṃ rihanti mātaro harim pavitre adruhaḥ /
ṚV, 9, 102, 5.1 asya vrate sajoṣaso viśve devāso adruhaḥ /
ṚV, 10, 61, 14.2 agnir ha nāmota jātavedāḥ śrudhī no hotar ṛtasya hotādhruk //
ṚV, 10, 66, 8.2 agnihotāra ṛtasāpo adruho 'po asṛjann anu vṛtratūrye //