Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Kāṭhakasaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Mahābhārata
Manusmṛti
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 1.1 atheme pañca mahāyajñāḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 7.1 ete pañca mahāyajñāḥ /
Bhāradvājagṛhyasūtra
BhārGS, 3, 15, 8.1 ete vai pañca mahāyajñāḥ satati suprayuktā nayanti paramāṃ gatim //
BhārGS, 3, 21, 7.0 atha mahāyajñānām //
Kāṭhakasaṃhitā
KS, 10, 9, 18.0 mahāyajño mopanamed iti //
Pāraskaragṛhyasūtra
PārGS, 1, 2, 6.0 pañca mahāyajñā iti śruteḥ //
PārGS, 2, 9, 1.0 athātaḥ pañca mahāyajñāḥ //
Taittirīyasaṃhitā
TS, 2, 2, 7, 5.5 indrāyārkāśvamedhavate puroḍāśam ekādaśakapālaṃ nirvaped yam mahāyajño nopanamet /
TS, 2, 2, 7, 5.6 ete vai mahāyajñasyāntye tanū yad arkāśvamedhau /
TS, 2, 2, 7, 5.8 sa evāsmā antato mahāyajñaṃ cyāvayati /
TS, 2, 2, 7, 5.9 upainaṃ mahāyajño namati //
Taittirīyāraṇyaka
TĀ, 2, 10, 1.0 pañca vā ete mahāyajñāḥ satati pratāyante satati saṃtiṣṭhante devayajñaḥ pitṛyajño bhūtayajño manuṣyayajño brahmayajña iti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
Vasiṣṭhadharmasūtra
VasDhS, 27, 7.1 vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyākramaḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 12, 14.0 teṣāṃ mahāyajñā mahāsattrāṇīti saṃstutiḥ //
Mahābhārata
MBh, 3, 31, 16.2 etair api mahāyajñair iṣṭaṃ te bhūridakṣiṇaiḥ //
MBh, 12, 31, 47.2 iṣṭvā puṇyair mahāyajñair iṣṭāṃl lokān avāpsyasi //
MBh, 12, 325, 4.6 mahāyāmya saṃjñāsaṃjña tuṣita mahātuṣita pratardana parinirmita vaśavartin aparinirmita yajña mahāyajña /
MBh, 12, 325, 4.15 sarvacchandaka harihaya harimedha mahāyajñabhāgahara varaprada yamaniyamamahāniyamakṛcchrātikṛcchramahākṛcchrasarvakṛcchraniyamadhara nivṛttadharmapravacanagate pravṛttavedakriya aja sarvagate /
Manusmṛti
ManuS, 1, 112.2 mahāyajñavidhānaṃ ca śrāddhakalpaṃ ca śāśvatam //
ManuS, 2, 28.2 mahāyajñaiś ca yajñaiś ca brāhmīyaṃ kriyate tanuḥ //
ManuS, 4, 22.1 etān eke mahāyajñān yajñaśāstravido janāḥ /
ManuS, 6, 5.2 etān eva mahāyajñān nirvaped vidhipūrvakam //
ManuS, 11, 246.1 vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyā kṣamā /
Amarakośa
AKośa, 2, 420.1 ete pañcamahāyajñā brahmayajñādināmakāḥ /
Harivaṃśa
HV, 5, 33.1 tasminn eva mahāyajñe jajñe prājño 'tha māgadhaḥ /
Kūrmapurāṇa
KūPur, 1, 2, 14.2 mahāyajñaparān viprān dūrataḥ parivarjaya //
KūPur, 2, 18, 101.2 kuryāt pañca mahāyajñān gṛhaṃ gatvā samāhitaḥ //
KūPur, 2, 18, 118.1 akṛtvā tu dvijaḥ pañca mahāyajñān dvijottamāḥ /
KūPur, 2, 18, 119.1 vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyā kṣamā /
KūPur, 2, 21, 11.1 yuvānaḥ śrotriyāḥ svasthā mahāyajñaparāyaṇāḥ /
KūPur, 2, 21, 47.2 mahāyajñavihīnaśca brāhmaṇaḥ paṅktidūṣakaḥ //
KūPur, 2, 28, 8.2 jñeyaḥ sa karmasaṃnyāsī mahāyajñaparāyaṇaḥ //
KūPur, 2, 33, 74.1 anirvartya mahāyajñān yo bhuṅkte tu dvijottamaḥ /
Liṅgapurāṇa
LiPur, 1, 26, 19.2 evaṃ pañca mahāyajñān kuryāt sarvārthasiddhaye //
LiPur, 1, 26, 31.2 akṛtvā ca muniḥ pañca mahāyajñāndvijottamaḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 52.1 tasminn eva mahāyajño jajñe prājño 'tha māgadhaḥ /
ViPur, 2, 8, 118.1 yasyām iṣṭvā mahāyajñairyajñeśaṃ puruṣottamam /
Viṣṇusmṛti
ViSmṛ, 98, 54.1 mahāyajña //
Garuḍapurāṇa
GarPur, 1, 50, 79.2 akṛtvā tu dvijaḥ pañca mahāyajñān dvijottamaḥ //
GarPur, 1, 50, 80.2 vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyākṣamāḥ //
Mātṛkābhedatantra
MBhT, 12, 29.2 mahāyajñeśvaro martyaḥ śivasya pūjanād bhavet //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 4.0 athavā svayaṃ mahāyajñān kurvīta //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 11, 9.0 mahāyajñe //