Occurrences

Aṣṭasāhasrikā
Divyāvadāna
Kūrmapurāṇa
Laṅkāvatārasūtra
Bhāgavatapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Janmamaraṇavicāra

Aṣṭasāhasrikā
ASāh, 1, 33.33 ityanutpādaś ca rūpaṃ ca advayametad advaidhīkāram /
ASāh, 1, 33.34 ityavyayaś ca rūpaṃ ca advayam etad advaidhīkāram /
ASāh, 1, 33.35 yatpunaretaducyate rūpamiti advayasyaiṣā gaṇanā kṛtā /
ASāh, 1, 33.38 ityanutpādaś ca vijñānaṃ ca advayam etad advaidhīkāram /
ASāh, 1, 33.39 ityavyayaś ca vijñānaṃ ca advayam etad advaidhīkāram /
ASāh, 1, 33.40 yatpunaretaducyate vijñānamiti advayasyaiṣā gaṇanā kṛtā /
ASāh, 1, 33.46 ityanutpādaś ca rūpaṃ ca advayam etad advaidhīkāram /
ASāh, 1, 33.47 ityavyayaśca rūpaṃ ca advayam etad advaidhīkāram /
ASāh, 1, 33.48 yatpunaretaducyate rūpamiti advayasyaiṣā gaṇanā kṛtā /
ASāh, 1, 33.51 ityanutpādaś ca vijñānaṃ ca advayam etad advaidhīkāram /
ASāh, 1, 33.52 ityavyayaś ca vijñānaṃ ca advayam etad advaidhīkāram /
ASāh, 1, 33.53 yatpunaretaducyate vijñānamiti advayasyaiṣā gaṇanā kṛtā //
ASāh, 8, 3.5 iti hi subhūte rūpaviśuddhiś ca phalaviśuddhiś ca advayam etad advaidhīkāram abhinnam achinnam /
Divyāvadāna
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Kūrmapurāṇa
KūPur, 2, 29, 38.1 yad brahma paramaṃ jyotiḥ pratiṣṭhākṣaram advayam /
Laṅkāvatārasūtra
LAS, 1, 1.2 ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṅghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ /
LAS, 2, 139.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantam adhyeṣate sma deśayatu bhagavān śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvadharmāṇām yena śūnyatānutpādādvayaniḥsvabhāvalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvā nāstyastivikalpavarjitāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeran /
LAS, 2, 139.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantam adhyeṣate sma deśayatu bhagavān śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvadharmāṇām yena śūnyatānutpādādvayaniḥsvabhāvalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvā nāstyastivikalpavarjitāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeran /
LAS, 2, 139.6 parikalpitasvabhāvābhiniveśena punarmahāmate śūnyatānutpādābhāvādvayaniḥsvabhāvabhāvavādino bhavanti /
LAS, 2, 139.40 advayalakṣaṇaṃ punarmahāmate katamat yaduta chāyātapavaddīrghahrasvakṛṣṇaśuklavan mahāmate dvayaprabhāvitā na pṛthakpṛthak /
LAS, 2, 139.45 tasmāttarhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇe yogaḥ karaṇīyaḥ /
LAS, 2, 141.1 atha khalu bhagavān punarapi mahāmatiṃ bodhisattvaṃ mahāsattvam etadavocad etaddhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvabuddhānāṃ sarvasūtrāntagatam /
Bhāgavatapurāṇa
BhāgPur, 3, 27, 11.2 sato bandhum asaccakṣuḥ sarvānusyūtam advayam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 7.0 dikṣu daśasu bāhyendriyabhūmiṣu carantyo dikcaryaḥ suprabuddhasyādvayaprathāsārāḥ anyeṣāṃ dvayaprathāhetavaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 3.0 etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 6.0 iyameva ca samāpattiḥ paramādvayarūpasyāmṛtasya prāptiḥ anyasmiṃs tv amṛte katipayakālaśarīradārḍhyadāyini prāpte'pi sādhakairmaraṇamavaśyamavāpyata evety evakārāśayaḥ //
Tantrasāra
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, Caturdaśam āhnikam, 8.0 tataḥ kumbhe kalaśe maṇḍale agnau svātmani ca abhedabhāvanayā pañcādhikaraṇam anusaṃdhiṃ kuryāt tataḥ parameśvarādvayarasabṛṃhitena puṣpādinā viśeṣapūjāṃ kuryāt //
TantraS, Caturdaśam āhnikam, 20.0 evaṃ vāsanābhedam anusaṃdhāya mukhyamantraparāmarśaviśeṣeṇa samastam adhvānaṃ svadehagataṃ śivādvayabhāvanayā śodhayet //
Tantrāloka
TĀ, 3, 203.2 anuttaravisargātmaśivaśaktyadvayātmani //
TĀ, 4, 104.1 tadadvayāyāṃ saṃvittāvabhyāso 'nupayogavān /
TĀ, 4, 106.1 uktaṃ śrīpūrvaśastre ca na dvaitaṃ nāpi cādvayam /
TĀ, 4, 276.3 bhairavīyaparamādvayārcane ko 'pi rajyati maheśacoditaḥ //
TĀ, 6, 103.2 tatsaṃghaṭṭādvayollāso mukhyo mātā vilāpakaḥ //
TĀ, 6, 104.2 advayena tatastena puṇya eṣa mahāgrahaḥ //
TĀ, 16, 22.1 pañcānāmanusandhānaṃ kuryādadvayabhāvanāt /
TĀ, 16, 22.2 ye tu tāmadvayavyāptiṃ na vindanti śivātmikām //
TĀ, 16, 26.1 tato viśeṣapūjāṃ ca kuryādadvayabhāvitām /
TĀ, 16, 26.2 yacchivādvayapīyūṣasaṃsiktaṃ paramaṃ hi tat //
TĀ, 16, 27.2 yā śivādvayatādṛṣṭiḥ sā śuddhiḥ paramīkṛtiḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 16.0 ittham aprameyatvān niruttaraparamādvayasvabhāvatvāc ca niravakāśasaṃvidi hocyate //
VNSūtraV zu VNSūtra, 5.1, 4.0 vedyavedakadvayāprathanapravṛttyā paramādvayasamāveśaḥ sarvatrāvasthita ity uktaṃ bhavati //
VNSūtraV zu VNSūtra, 7.1, 1.0 ādau tāvat vākcatuṣṭayaṃ nirṇīyate nirāvaraṇaniravakāśodayaniruttaranistaraṅgaparamanabhasi ucchalatkiṃciccalanātmakaprathamaspandavikāsasvabhāvā varṇaracanāṃ mayūrāṇḍarasanyāyena advayamahāsāmarasyatayā antardhārayantī pareti prathitā //
VNSūtraV zu VNSūtra, 8.1, 7.0 etat trayodbhūtaṃ rasarūpaṃ tattadanubhavacamatkārasāmarasyam āsvādya svātmani akṛtakakhamudrānupraveśāt vimṛśya turyasvabhāvo mahāsaṃhārākhyo 'navarataṃ paramādvayatayā vibhātīti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 13.1, 23.0 ṣaḍdarśanacāturāmnāyikasarvamelāpakathātrayodaśakathāsākṣātkāropadeśabhaṅgyānuttarapadādvayatayā kasyacid avadhūtasya pīṭheśvarībhir mahāmelāpasamaye sūtropanibaddho vaktrāmnāyaḥ prakāśitaḥ //
Janmamaraṇavicāra
JanMVic, 1, 111.0 ityādi ayaṃ tu uktayātanasya niyogaḥ advayarūpasya ātmanaḥ kutastyo 'yaṃ bhedaḥ iti cet māyāmahāmohavikalpakalpita ity āha ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet //