Occurrences

Avadānaśataka
Manusmṛti
Amarakośa
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Narmamālā
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 1, 5.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti /
AvŚat, 2, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti /
AvŚat, 3, 9.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 4, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 6, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 7, 8.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 8, 5.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 9, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 10, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 17, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 20, 2.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 22, 2.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 23, 4.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
Manusmṛti
ManuS, 4, 88.1 tāmisram andhatāmisraṃ mahārauravarauravau /
Amarakośa
AKośa, 1, 256.2 tadbhedās tapanāvīcimahārauravarauravāḥ //
Divyāvadāna
Divyāv, 4, 12.0 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavahuhuvamutpalaṃ padmaṃ mahāpadmamavīciparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti ye śītanarakāsteṣūṣṇībhūtvā nipatanti //
Divyāv, 11, 34.1 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti ye śītanarakāsteṣūṣṇībhūtvā nipatanti //
Divyāv, 19, 64.1 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhavamutpalaṃ padmaṃ mahāpadmaṃ narakaṃ gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti //
Kūrmapurāṇa
KūPur, 2, 22, 79.2 mahārauravamāsādya kīṭayoniṃ vrajet punaḥ //
KūPur, 2, 24, 8.1 tāmisram andhatāmisraṃ mahārauravarauravau /
Liṅgapurāṇa
LiPur, 1, 97, 41.1 mahārauravamāsādya raktakuṇḍamabhūdaho /
Viṣṇupurāṇa
ViPur, 1, 6, 41.1 tāmisram andhatāmisraṃ mahārauravarauravau /
Viṣṇusmṛti
ViSmṛ, 43, 5.1 mahārauravam //
ViSmṛ, 54, 7.2 ubhau tau narakaṃ yāto mahārauravasaṃjñitam //
Garuḍapurāṇa
GarPur, 1, 105, 4.1 narakānyānti pāpā vai mahārauravarauravān /
Narmamālā
KṣNarm, 1, 98.1 tasyāvaskarasaṃchannamahārauravasodare /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 60.2 prāptāḥ smo narakaṃ sarve mahārauravasaṃjñakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 70.2 narako rauravastatra mahāraurava eva ca //
SkPur (Rkh), Revākhaṇḍa, 155, 80.1 mahārauravamāśritya dhruvaṃ vāso yamālaye /