Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Matsyapurāṇa
Tantrākhyāyikā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Sātvatatantra

Buddhacarita
BCar, 1, 13.2 mahārhajāmbūnadacāruvarṇo vidyotayāmāsa diśaśca sarvāḥ //
BCar, 1, 86.1 dviradaradamayīmatho mahārhāṃ sitasitapuṣpabhṛtāṃ maṇipradīpām /
BCar, 2, 21.1 tato mahārhāṇi ca candanāni ratnāvalīścauṣadhibhiḥ sagarbhāḥ /
BCar, 8, 56.1 vimānapṛṣṭhe śayanāsanocitaṃ mahārhavastrāgurucandanārcitam /
Mahābhārata
MBh, 1, 26, 41.1 dhārayanto mahārhāṇi kavacāni manasvinaḥ /
MBh, 1, 110, 36.5 vāsāṃsi ca mahārhāṇi strīṇām ābharaṇāni ca /
MBh, 1, 118, 21.3 śuśubhe puruṣavyāghro mahārhaśayanocitaḥ /
MBh, 1, 121, 20.2 astrāṇi ca mahārhāṇi śastrāṇi vividhāni ca /
MBh, 1, 134, 10.1 tatra te satkṛtāstena sumahārhaparicchadāḥ /
MBh, 1, 138, 18.1 sukumāratarāṃ strīṇāṃ mahārhaśayanocitām /
MBh, 1, 165, 9.6 bhojanāni mahārhāṇi tatra tatra sahasraśaḥ /
MBh, 1, 165, 9.8 vastrāṇi ca mahārhāṇi kambalāni sahasraśaḥ //
MBh, 1, 165, 11.3 ratnāni ca mahārhāṇi vāsāṃsi vividhāni ca //
MBh, 1, 186, 12.2 yathānupūrvyā viviśur narāgryās tadā mahārheṣu na vismayantaḥ //
MBh, 1, 188, 3.2 āsaneṣu mahārheṣu niṣedur dvipadāṃ varāḥ //
MBh, 1, 189, 26.1 āgantāraḥ punar evendralokaṃ svakarmaṇā pūrvajitaṃ mahārham /
MBh, 1, 190, 8.2 mahārharatnaughavicitram ābabhau divaṃ yathā nirmalatārakācitam //
MBh, 1, 190, 9.2 mahārhavastrā varacandanokṣitāḥ kṛtābhiṣekāḥ kṛtamaṅgalakriyāḥ //
MBh, 1, 190, 16.4 tathaiva dāsīśatam agryayauvanaṃ mahārhaveṣābharaṇāmbarasrajam /
MBh, 1, 191, 14.1 vāsāṃsi ca mahārhāṇi nānādeśyāni mādhavaḥ /
MBh, 1, 196, 8.3 dattvā tāni mahārhāṇi pāṇḍavān saṃpraharṣaya //
MBh, 1, 200, 8.2 āsāṃcakrur mahārheṣu pārthiveṣvāsaneṣu ca //
MBh, 1, 201, 28.2 mahārhābharaṇopetau virajo'mbaradhāriṇau //
MBh, 1, 212, 17.4 dhanūṃṣi ca mahārhāṇi kavacāni bṛhanti ca //
MBh, 1, 213, 46.6 suvarṇapādapīṭhānāṃ mahārhāstaraṇāṃstathā /
MBh, 1, 214, 22.2 prayacchetāṃ mahārhāṇi strīṇāṃ te sma madotkaṭe //
MBh, 2, 28, 53.1 vāsāṃsi ca mahārhāṇi maṇīṃścaiva mahādhanān /
MBh, 2, 45, 10.1 śayanāni mahārhāṇi yoṣitaśca manoramāḥ /
MBh, 2, 47, 28.1 āsanāni mahārhāṇi yānāni śayanāni ca /
MBh, 2, 51, 21.1 sabheyaṃ me bahuratnā vicitrā śayyāsanair upapannā mahārhaiḥ /
MBh, 2, 54, 13.1 mahārhamālyābharaṇāḥ suvastrāścandanokṣitāḥ /
MBh, 3, 24, 1.3 yamau ca kṛṣṇā ca purohitaś ca rathān mahārhān paramāśvayuktān //
MBh, 3, 93, 19.2 vyañjanānāṃ pravāhāś ca mahārhāṇāṃ sahasraśaḥ //
MBh, 3, 95, 8.2 mahārhāṇyutsṛjaitāni vāsāṃsyābharaṇāni ca //
MBh, 3, 95, 9.1 tataḥ sā darśanīyāni mahārhāṇi tanūni ca /
MBh, 3, 111, 13.2 sā tāni sarvāṇi visarjayitvā bhakṣān mahārhān pradadau tato 'smai /
MBh, 3, 153, 1.2 tatastāni mahārhāṇi divyāni bharatarṣabha /
MBh, 3, 222, 45.1 mahārhamālyābharaṇāḥ suvarṇāś candanokṣitāḥ /
MBh, 3, 223, 12.2 mahārhamālyābharaṇāṅgarāgā bhartāram ārādhaya puṇyagandhā //
MBh, 3, 252, 20.1 yathā cāhaṃ nāticare kathaṃcit patīn mahārhān manasāpi jātu /
MBh, 3, 265, 9.1 bhajasva māṃ varārohe mahārhābharaṇāmbarā /
MBh, 3, 275, 19.2 vimānena mahārheṇa haṃsayuktena bhāsvatā //
MBh, 3, 284, 7.1 mahārhe śayane vīraṃ spardhyāstaraṇasaṃvṛte /
MBh, 4, 35, 19.2 kavacena mahārheṇa samanahyad bṛhannaḍām //
MBh, 4, 35, 21.1 dhanūṃṣi ca mahārhāṇi bāṇāṃśca rucirān bahūn /
MBh, 4, 64, 35.1 uttarā tu mahārhāṇi vividhāni tanūni ca /
MBh, 5, 46, 11.2 āsanāni mahārhāṇi bhejire sūryavarcasaḥ //
MBh, 5, 98, 14.2 ratnavanti mahārhāṇi bhājanānyāsanāni ca //
MBh, 5, 132, 15.1 mahārhamālyābharaṇāṃ sumṛṣṭāmbaravāsasam /
MBh, 5, 149, 77.1 śibirāṇi mahārhāṇi rājñāṃ tatra pṛthak pṛthak /
MBh, 5, 150, 18.2 āsanebhyo mahārhebhya udatiṣṭhann amarṣitāḥ //
MBh, 6, 17, 27.1 syandanena mahārheṇa ketunā vṛṣabheṇa ca /
MBh, 6, 83, 14.2 aṅgadānyatha citrāṇi mahārhāṇi dhanūṃṣi ca //
MBh, 7, 48, 46.2 mahārhaśayyāstaraṇocitāḥ sadā kṣitāvanāthā iva śerate hatāḥ //
MBh, 7, 48, 53.1 apetavidhvastamahārhabhūṣaṇaṃ nipātitaṃ śakrasamaṃ mahāratham /
MBh, 7, 50, 37.1 sukumāraḥ sadā vīro mahārhaśayanocitaḥ /
MBh, 7, 58, 7.1 pratibuddhaḥ sukhaṃ supto mahārhe śayanottame /
MBh, 7, 58, 24.2 upajahrur mahārhāṇi preṣyāḥ śubhrāṇi sarvaśaḥ //
MBh, 7, 120, 83.2 taṃ pratyudīyuḥ kuravaḥ pāṇḍusūnuṃ rathair mahārhaiḥ śaravarṣāṇyavarṣan //
MBh, 7, 167, 28.2 brāhmaṇebhyo mahārhebhyaḥ so 'śvatthāmaiṣa garjati //
MBh, 8, 14, 16.1 mahārhavarmābharaṇā nānārūpāmbarāyudhāḥ /
MBh, 8, 66, 14.1 mahārharūpaṃ dviṣatāṃ bhayaṃkaraṃ vibhāti cātyarthasukhaṃ sugandhi tat /
MBh, 8, 67, 17.1 marmacchidaṃ śoṇitamāṃsadigdhaṃ vaiśvānarārkapratimaṃ mahārham /
MBh, 9, 34, 23.1 vāsāṃsi ca mahārhāṇi paryaṅkāstaraṇāni ca /
MBh, 9, 40, 29.1 ratnāni ca mahārhāṇi dhanaṃ dhānyaṃ ca puṣkalam /
MBh, 9, 52, 19.2 iṣṭvā mahārhaiḥ kratubhir nṛsiṃha saṃnyasya dehān sugatiṃ prapannāḥ //
MBh, 10, 7, 38.1 mahārhanānāmukuṭā muṇḍāśca jaṭilāḥ pare /
MBh, 11, 16, 13.2 mahārhebhyo 'tha yānebhyo vikrośantyo nipetire //
MBh, 11, 26, 29.1 samāhṛtya mahārhāṇi dārūṇāṃ caiva saṃcayān /
MBh, 12, 1, 6.2 āsaneṣu mahārheṣu viviśuste maharṣayaḥ //
MBh, 12, 42, 2.3 ratnāni ca vicitrāṇi mahārhāṇi mahāyaśāḥ //
MBh, 12, 65, 21.2 pākayajñā mahārhāśca kartavyāḥ sarvadasyubhiḥ //
MBh, 12, 106, 11.2 śayyāsanāni yānāni mahārhāṇi gṛhāṇi ca //
MBh, 12, 106, 16.1 udyānāni mahārhāṇi śayanānyāsanāni ca /
MBh, 12, 165, 21.1 tato mahārhaiste sarve ratnair abhyarcitāḥ śubhaiḥ /
MBh, 12, 172, 23.2 mahārhāṇi ca vāsāṃsi dhārayāmyaham ekadā //
MBh, 12, 271, 4.2 niṣasādāsane rājanmahārhe munipuṃgavaḥ //
MBh, 12, 290, 107.2 tato 'dhikaṃ te 'bhiratā mahārhe sāṃkhye dvijāḥ pārthiva śiṣṭajuṣṭe //
MBh, 13, 32, 8.2 mahārhān vṛṣṇiśārdūla sadā sampūjayāmyaham //
MBh, 13, 53, 9.2 śatapākena tailena mahārheṇopatasthatuḥ //
MBh, 13, 54, 18.2 mahārhe śayane divye śayānaṃ bhṛgunandanam //
MBh, 13, 80, 21.1 mahārhamaṇipatraiśca kāñcanaprabhakesaraiḥ /
MBh, 13, 110, 52.2 maṇimuktāpravālaiśca mahārhair upaśobhitam //
MBh, 13, 130, 46.2 gṛhāṇi ca mahārhāṇi candraśubhrāṇi bhāmini //
MBh, 13, 153, 8.2 mālyāni ca mahārhāṇi ratnāni vividhāni ca //
MBh, 14, 90, 4.1 ūṣatustatra te devyau mahārhaśayanāsane /
MBh, 14, 90, 9.1 tasmai kṛṣṇo dadau rājñe mahārham abhipūjitam /
MBh, 15, 1, 9.1 śayanāni mahārhāṇi vāsāṃsyābharaṇāni ca /
MBh, 15, 1, 18.1 vāsāṃsi ca mahārhāṇi mālyāni vividhāni ca /
MBh, 15, 2, 6.2 brāhmaṇebhyo mahārhebhyo dadau vittānyanekaśaḥ //
MBh, 15, 34, 3.2 utsṛjya sumahārhāṇi śayanāni narādhipa //
Rāmāyaṇa
Rām, Bā, 26, 22.2 upatasthur mahārhāṇi sarvāṇy astrāṇi rāghavam //
Rām, Bā, 51, 21.3 bhojanena mahārheṇa satkāraṃ saṃvidhatsva me //
Rām, Bā, 52, 2.2 pānāni ca mahārhāṇi bhakṣyāṃś coccāvacāṃs tathā //
Rām, Bā, 65, 10.2 varāṅgāni mahārhāṇi dhanuṣā śātayāmi vaḥ //
Rām, Ay, 29, 15.2 toṣayainaṃ mahārhaiś ca ratnair vastrair dhanais tathā //
Rām, Ay, 34, 15.1 vāsāṃsi ca mahārhāṇi bhūṣaṇāni varāṇi ca /
Rām, Ay, 47, 5.1 sa tu saṃviśya medinyāṃ mahārhaśayanocitaḥ /
Rām, Ay, 86, 32.2 prayayuḥ sumahārhāṇi pādair eva padātayaḥ //
Rām, Ay, 93, 34.1 candanena mahārheṇa yasyāṅgam upasevitam /
Rām, Ay, 100, 9.1 rājabhogān anubhavan mahārhān pārthivātmaja /
Rām, Ay, 110, 17.2 aṅgarāgaṃ ca vaidehi mahārham anulepanam //
Rām, Ki, 4, 10.1 sukhārhasya mahārhasya sarvabhūtahitātmanaḥ /
Rām, Ki, 32, 20.2 mahārhāstaraṇopetais tatra tatropaśobhitam //
Rām, Ki, 32, 25.2 mahārhāstaraṇopete dadarśādityasaṃnibham //
Rām, Ki, 42, 41.1 mahārhamaṇipattraiś ca kāñcanaprabhakesaraiḥ /
Rām, Ki, 42, 47.1 mahārhāṇi vicitrāṇi haimāny anye nagottamāḥ /
Rām, Ki, 42, 48.2 pānāni ca mahārhāṇi bhakṣyāṇi vividhāni ca //
Rām, Ki, 49, 27.1 mahārhāṇi ca yānāni dadṛśus te samantataḥ /
Rām, Ki, 49, 29.1 mahārhāṇi ca pānāni madhūni rasavanti ca /
Rām, Ki, 49, 29.2 divyānām ambarāṇāṃ ca mahārhāṇāṃ ca saṃcayān /
Rām, Ki, 65, 11.2 vicitramālyābharaṇā mahārhakṣaumavāsinī //
Rām, Su, 1, 21.2 pātrāṇi ca mahārhāṇi karakāṃśca hiraṇmayān //
Rām, Su, 2, 53.1 sa pāṇḍurodviddhavimānamālinīṃ mahārhajāmbūnadajālatoraṇām /
Rām, Su, 5, 25.1 teṣu teṣu mahārheṣu bhavaneṣu mahāyaśāḥ /
Rām, Su, 8, 25.2 mahārheṇa susaṃvītaṃ pītenottamavāsasā //
Rām, Su, 12, 22.2 mahārhair maṇisopānair upapannāstatastataḥ //
Rām, Su, 18, 10.1 mahārhāṇi ca pānāni yānāni śayanāni ca /
Rām, Su, 22, 2.2 mahārhaśayanopete na vāsam anumanyase //
Rām, Su, 31, 22.1 sa vihāyottarīyāṇi mahārhāṇi mahāyaśāḥ /
Rām, Su, 33, 41.1 tāni dṛṣṭvā mahārhāṇi darśayitvā muhur muhuḥ /
Rām, Su, 36, 56.1 maṇivaram upagṛhya taṃ mahārhaṃ janakanṛpātmajayā dhṛtaṃ prabhāvāt /
Rām, Su, 47, 2.1 bhrājamānaṃ mahārheṇa kāñcanena virājatā /
Rām, Su, 47, 3.1 vajrasaṃyogasaṃyuktair mahārhamaṇivigrahaiḥ /
Rām, Su, 47, 4.1 mahārhakṣaumasaṃvītaṃ raktacandanarūṣitam /
Rām, Yu, 39, 21.2 so 'yam urvyāṃ hataḥ śete mahārhaśayanocitaḥ //
Rām, Yu, 62, 10.1 śayaneṣu mahārheṣu prasuptānāṃ priyaiḥ saha /
Rām, Yu, 62, 12.1 sāravanti mahārhāṇi gambhīraguṇavanti ca /
Rām, Yu, 102, 13.2 mahārhābharaṇopetāṃ mahārhāmbaradhāriṇīm //
Rām, Yu, 102, 13.2 mahārhābharaṇopetāṃ mahārhāmbaradhāriṇīm //
Rām, Yu, 109, 26.2 mahārhāstaraṇopetair upapannaṃ mahādhanaiḥ //
Rām, Yu, 116, 15.2 mahārhavasanopetas tasthau tatra śriyā jvalan //
Rām, Yu, 116, 65.2 nānābharaṇavastrāṇi mahārhāṇi ca rāghavaḥ //
Rām, Utt, 41, 7.2 mahārhamaṇisopānasphaṭikāntarakuṭṭimāḥ //
Rām, Utt, 45, 9.1 vāsāṃsi ca mahārhāṇi ratnāni vividhāni ca /
Rām, Utt, 83, 5.1 upakāryānmahārhāṃśca pārthivānāṃ mahātmanām /
Saundarānanda
SaundĀ, 6, 31.2 rukmāṅgapāde śayane mahārhe na śarma lebhe pariceṣṭamānā //
SaundĀ, 18, 44.2 mahārhamapyannam adaivatāhṛtaṃ divaukaso bhuktavataḥ sudhāmiva //
Bodhicaryāvatāra
BoCA, 4, 39.2 mahārhasiddhyai tu samudyatasya duḥkhāni kasmānmama bādhakāni //
Daśakumāracarita
DKCar, 2, 2, 54.1 hṛṣṭena ca rājñā mahārhai ratnālaṅkārair mahatā ca paribarheṇānugṛhya visṛṣṭā vāramukhyābhiḥ pauramukhyaiśca gaṇaśaḥ praśasyamānā svabhavanamagatvaiva tam ṛṣim abhāṣata bhagavan ayamañjaliḥ ciramanugṛhīto 'yaṃ dāsajanaḥ svārtha idānīmanuṣṭheyaḥ iti //
DKCar, 2, 3, 208.1 nagaravṛddhāvapy avalāpiṣam alpīyasā mūlyena mahārhaṃ vastu māstu me labhyaṃ dharmarakṣāyai tadanuguṇenaiva mūlyenādaḥ krīyatām iti //
DKCar, 2, 8, 102.0 api ca māmanarheṣu karmasu niyuṅkte madāsanamanyair avaṣṭabhyamānam anujānāti madvairiṣu viśrambhaṃ darśayati maduktasyottaraṃ na dadāti matsamānadoṣān vigarhati marmaṇi mām upahasati svamatamapi mayā varṇyamānaṃ pratikṣipati mahārhāṇi vastūni matprahitāni nābhinandati nayajñānāṃ skhalitāni matsamakṣaṃ mūrkhair udghoṣayati satyam āha cāṇakyaḥ cittajñānānuvartino 'narthā api priyāḥ syuḥ //
DKCar, 2, 8, 222.0 atha galati madhyarātre varṣavaropanītamahārharatnabhūṣaṇapaṭṭanivasanau tadbilamāvāṃ praviśya tūṣṇīmatiṣṭhāva //
Divyāvadāna
Divyāv, 13, 159.1 tayā tasyārthaṃ mahārhāṇi vastrāṇi dattāni //
Harṣacarita
Harṣacarita, 1, 268.1 atha śanaiḥ śanair atyudāravyavahṛtimanohṛnti bṛhanti rājakulāni vīkṣamāṇaḥ niravadyavidyāvidyotitāni gurukulāni ca sevamānaḥ mahārhālāpagambhīraguṇavadgoṣṭhīścopatiṣṭhamānaḥ svabhāvagambhīradhīrdhanāni vidagdhamaṇḍalāni ca gāhamānaḥ punarapi tām eva vaipaścitīm ātmavaṃśocitāṃ prakṛtimabhajat //
Kumārasaṃbhava
KumSaṃ, 5, 12.1 mahārhaśayyāparivartanacyutaiḥ svakeśapuṣpair api yā sma dūyate /
Kāmasūtra
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 2, 8.7 tatra mahārhagandham uttarīyaṃ kusumaṃ ca ātmīyaṃ syād aṅgulīyakaṃ ca /
KāSū, 5, 2, 8.9 tatra mahārhagandhaṃ spṛhaṇīyaṃ svanakhadaśanapadacihnitaṃ sākāraṃ dadyāt /
KāSū, 6, 5, 25.2 mahārhair bhāṇḍaiḥ paricārakaiśca gṛhaparicchadasyojjvalateti rūpājīvānāṃ lābhātiśayaḥ //
Matsyapurāṇa
MPur, 105, 18.2 vāsāṃsi ca mahārhāṇi ratnāni vividhāni ca //
Tantrākhyāyikā
TAkhy, 1, 169.1 dṛṣṭaṃ ca tenāntaḥpuraikadeśe dhautavastrayugalopari suvarṇasūtram uttamamaṇiviracitaṃ mahārhaṃ prakṣālya ceṭikayā sthāpitam //
Śatakatraya
ŚTr, 1, 81.1 ratnair mahārhais tutuṣur na devā na bhejire bhīmaviṣeṇa bhītim /
Bhāgavatapurāṇa
BhāgPur, 3, 23, 19.2 juṣṭaṃ vicitravaitānair mahārhair hematoraṇaiḥ //
BhāgPur, 3, 23, 28.1 snānena tāṃ mahārheṇa snāpayitvā manasvinīm /
BhāgPur, 3, 23, 32.2 hāreṇa ca mahārheṇa rucakena ca bhūṣitam //
BhāgPur, 4, 9, 61.2 āsanāni mahārhāṇi yatra raukmā upaskarāḥ //
BhāgPur, 4, 27, 4.1 śayāna unnaddhamado mahāmanā mahārhatalpe mahiṣībhujopadhiḥ /
BhāgPur, 10, 3, 10.1 mahārhavaidūryakirīṭakuṇḍalatviṣā pariṣvaktasahasrakuntalam /
BhāgPur, 10, 5, 8.1 mahārhavastrābharaṇakañcukoṣṇīṣabhūṣitāḥ /
Bhāratamañjarī
BhāMañj, 1, 1023.1 mahārharatnapīṭheṣu hemasiṃhāsaneṣu ca /
BhāMañj, 7, 471.1 yudhyamānānsa tānbāṇairmahārhābharaṇojjvalān /
BhāMañj, 13, 203.2 mahārharatnaruciraṃ dadau bhīmāya dharmajaḥ //
BhāMañj, 13, 752.2 nagnaścīrāmbaro vāpi mahārhavasano 'pi vā //
BhāMañj, 15, 27.2 mahārhaḥ vipulaṃ dānaṃ dadau brāhmaṇasaṃmatam //
BhāMañj, 16, 56.2 anarhasya mahārheṣu nīcasyorjasvitā katham //
Garuḍapurāṇa
GarPur, 1, 72, 17.2 tamindranīlamityāhurmahārhaṃ bhuvi durlabham //
GarPur, 1, 92, 6.1 kirīṭena mahārheṇa ratnaprajvalitena ca /
Kathāsaritsāgara
KSS, 3, 2, 29.1 tāmuttamāṃ viniścitya mahārhairātmanaḥ samaiḥ /
KSS, 3, 4, 44.1 alabhyata mahārhaṃ ca ratnasiṃhāsanaṃ tataḥ /
KSS, 4, 2, 176.2 malayādrau mahārheṇa vibhavena vadhūsakhaḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 111.2 mahorasko mahābāhur mahārhamaṇikuṇḍalaḥ //