Occurrences

Lalitavistara
Mahābhārata
Liṅgapurāṇa
Saṃvitsiddhi
Bhāgavatapurāṇa
Kathāsaritsāgara
Śivasūtravārtika
Mugdhāvabodhinī

Lalitavistara
LalVis, 11, 1.4 saṃvignamanāstatra bodhisattva ekākī advitīyo 'nucaṅkramyamāṇo 'nuvicaran jambuvṛkṣamapaśyat prāsādikaṃ darśanīyam /
Mahābhārata
MBh, 2, 60, 42.1 dyūte 'dvitīyaḥ śakunir nareṣu kuntīsutastena nisṛṣṭakāmaḥ /
MBh, 3, 254, 15.2 yaḥ khaḍgayodhī laghucitrahasto mahāṃśca dhīmān sahadevo 'dvitīyaḥ //
MBh, 5, 30, 18.1 nikartane devane yo 'dvitīyaś channopadhaḥ sādhudevī matākṣaḥ /
MBh, 5, 30, 27.1 gāndhārarājaḥ śakuniḥ pārvatīyo nikartane yo 'dvitīyo 'kṣadevī /
MBh, 5, 30, 28.2 yo muhyatāṃ mohayitādvitīyo vaikartanaṃ kuśalaṃ tāta pṛccheḥ //
Liṅgapurāṇa
LiPur, 2, 18, 21.2 advitīyo 'tha bhagavāṃsturīyaḥ parameśvaraḥ //
Saṃvitsiddhi
SaṃSi, 1, 19.2 yathā colanṛpaḥ samrāḍadvitīyo 'dya bhūtale //
Bhāgavatapurāṇa
BhāgPur, 11, 9, 16.3 eka evādvitīyo 'bhūd ātmādhāro 'khilāśrayaḥ //
Kathāsaritsāgara
KSS, 4, 2, 90.2 advitīyo 'sya viśvasya nayanāmṛtanirjharaḥ //
KSS, 5, 1, 103.1 rajanyām advitīyaśca sa tasthau maṭhikāntare /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 6.1, 18.0 śivo 'ham advitīyo 'haṃ samādhiḥ sa paraḥ smṛtaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //