Occurrences

Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Pañcaviṃśabrāhmaṇa
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Āśvālāyanaśrautasūtra
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhadrabāhucarita
Garuḍapurāṇa
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rājanighaṇṭu
Kaṭhāraṇyaka
Saddharmapuṇḍarīkasūtra
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 6, 9, 21.0 sarvatra chedanabhedanāvadāraṇadahaneṣūkhāsu somakalaśamahāvīrayajñabhāṇḍeṣu sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadīta //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 3.3 mahāvīrāya kalpayāmi /
BaudhGS, 3, 4, 9.2 mahāvīraṃ tarpayāmi /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 1, 8.0 mahāvīrāntsambhariṣyatsu tūṣṇīm upaviśet //
Jaiminīyaśrautasūtra
JaimŚS, 24, 4.0 ajyamāne mahāvīre śārṅgam //
Kauṣītakibrāhmaṇa
KauṣB, 8, 4, 1.0 śiro vā etad yajñasya yanmahāvīraḥ //
KauṣB, 8, 4, 7.0 tad asau vai mahāvīro yo 'sau tapati //
KauṣB, 8, 8, 36.0 sa eṣa mahāvīro madhyaṃdinotsargaḥ //
KauṣB, 8, 8, 38.0 asau vai mahāvīro yo 'sau tapati //
Pañcaviṃśabrāhmaṇa
PB, 9, 10, 1.0 yadi mahāvīro bhidyeta taṃ bhinnam abhimṛśed ya ṛte cid abhiśriṣaḥ purā jatrubhya ātṛdaḥ //
Taittirīyāraṇyaka
TĀ, 5, 1, 5.10 tan mahāvīrasya mahāvīratvam //
TĀ, 5, 1, 5.10 tan mahāvīrasya mahāvīratvam //
TĀ, 5, 11, 1.4 mahāvīra udvāsitaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.7 mahāvīram ādāyottiṣṭhatsūd u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhet praitu brahmaṇaspatir ity anuvrajed gandharva itthā padam asya rakṣatīti kharam avekṣya tam atikramya nāke suparṇam upa yat patantam iti samāpya praṇavenopaviśed anirasya tṛṇaṃ preṣito yajati /
Mahābhārata
MBh, 1, 61, 55.2 suvīraśca subāhuśca mahāvīro 'tha bāhlikaḥ //
Rāmāyaṇa
Rām, Bā, 70, 6.1 bṛhadrathasya śūro 'bhūn mahāvīraḥ pratāpavān /
Rām, Bā, 70, 6.2 mahāvīrasya dhṛtimān sudhṛtiḥ satyavikramaḥ //
Matsyapurāṇa
MPur, 69, 58.1 tvamādikartā bhava saukare'sminkalpe mahāvīravarapradhāna /
Viṣṇupurāṇa
ViPur, 2, 4, 73.1 puṣkare savanasyāpi mahāvīro 'bhavat sutaḥ /
ViPur, 2, 4, 73.3 mahāvīraṃ tathaivānyaddhātakīkhaṇḍasaṃjñitam //
ViPur, 2, 4, 80.1 mahāvīraṃ bahirvarṣaṃ dhātakīkhaṇḍam antataḥ /
ViPur, 2, 4, 84.3 puṣkare dhātakīṣaṇḍe mahāvīre ca vai mune //
Abhidhānacintāmaṇi
AbhCint, 1, 30.2 mahāvīro vardhamāno devāryo jñātanandanaḥ //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 10.2 vipulādrau mahāvīrasamavasṛtim āgatām //
Garuḍapurāṇa
GarPur, 1, 56, 18.1 śabalātpuṣkareśācca mahāvīraśca dhātakiḥ /
Rasamañjarī
RMañj, 1, 11.1 mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ /
Rasaratnasamuccaya
RRS, 6, 3.2 mantrasiddho mahāvīro niścalaśivavatsalaḥ //
RRS, 14, 71.2 pāṇḍugulmavatāṃ śreṣṭho mahāvīro hito rasaḥ //
Rasaratnākara
RRĀ, Ras.kh., 3, 55.1 vajrakāyo mahāvīro jīvedvarṣaśatatrayam /
RRĀ, Ras.kh., 3, 220.3 icchāsiddho mahāvīro nityānandamayo bhavet //
RRĀ, V.kh., 1, 13.1 mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ /
Rājanighaṇṭu
RājNigh, Śālm., 17.1 ekavīro mahāvīraḥ sakṛdvīraḥ suvīrakaḥ /
RājNigh, Kar., 10.1 karavīro mahāvīro hayamāro 'śvamārakaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 30.0 devī dyāvāpṛthivī devayajane 'nu me maṃsāthām itīme vai mahāvīrāt saṃbhriyamāṇād abibhītām //
KaṭhĀ, 2, 2, 68.0 yamāya tvā makhāya tveti mahāvīram prokṣati //
KaṭhĀ, 2, 2, 73.0 deva puraścararghyāsaṃ tvā svarghyāsaṃ tveti vedena mahāvīraṃ saṃmārṣṭi //
KaṭhĀ, 2, 3, 2.0 ime vai lokā mahāvīrāt pravṛjyamānād abibhayus sarvān no 'yaṃ tejasoddhakṣyatīti //
KaṭhĀ, 2, 3, 4.0 sa prajāpatiḥ pṛthivīm abravīd rajataṃ bhūtvā mahāvīraṃ dhārayasveti //
KaṭhĀ, 2, 3, 6.0 divam abravīddharitaṃ bhūtvopariṣṭān mahāvīram sahasveti //
KaṭhĀ, 2, 3, 9.0 añjanti yam iti tasmin mukhyaṃ mahāvīram prayunakti //
KaṭhĀ, 2, 3, 11.0 tejo mahāvīraḥ //
KaṭhĀ, 2, 4, 2.0 [... au3 letterausjhjh] mahāvīraṃ gharmyam prayunakti //
KaṭhĀ, 2, 4, 3.0 diśo vai mahāvīrāt pravṛktād abibhayus sarvā no 'yaṃ tejasoddhakṣyatīti //
KaṭhĀ, 2, 5-7, 76.2 mahāvīra ūrjam avanayataḥ //
KaṭhĀ, 2, 5-7, 84.0 dyāvāpṛthivībhyāṃ tvā parigṛhṇāmīti śaphābhyām mahāvīram parigṛhṇāti //
KaṭhĀ, 2, 5-7, 105.0 devebhyas tvā gharmapebhyas svāhety upayāmena mahāvīre juhoti //
KaṭhĀ, 3, 4, 154.0 yan mahatīr devatā vīryavatīs tasmān mahāvīraḥ //
KaṭhĀ, 3, 4, 171.0 asau vā ādityo rudro mahāvīraḥ //
KaṭhĀ, 3, 4, 215.0 tasmin mukhyaṃ mahāvīraṃ prayunakty anvaham itarau //
KaṭhĀ, 3, 4, 219.0 tasya kapālāni kapālāni keśā vedau dhavitre karṇau dhavitradaṇḍau nāsike rukmau cakṣuṣī sauvarṇo dakṣiṇaṃ rājata uttaraṃ mahāvīrāḥ kaṇṭhā āsyaṃ caruṣṭhālī hanū śaphā aniṣṭubdhī aṣṭhīvantau daṃṣṭrā mayūkhā dantā yad gharme nidadhāti jihvopayāmo rajjvoś ca vaiṇavāni snāvāni puroḍāśo mastiṣkaḥ //
KaṭhĀ, 3, 4, 257.0 devā vai mahāvīrād rucitād abibhayus sarvān no 'yaṃ tejasoddhakṣyatīti //
KaṭhĀ, 3, 4, 302.0 asau vā ādityo rudro mahāvīraḥ //
KaṭhĀ, 3, 4, 311.0 asau vā ādityo rudro mahāvīro varcaḥ //
KaṭhĀ, 3, 4, 353.0 yasya mahāvīro bhidyate ya ṛte cid abhiśriṣa iti karmaṇyayā mṛdā dṛḍhīkaraṇena vāśreṣavatābhiśriṣyet //
KaṭhĀ, 3, 4, 354.0 [... au1 letterausjhjh] yasya mahāvīraḥ pravṛjyamānas skandet //
KaṭhĀ, 3, 4, 359.0 apa vā etasya vaidyutaḥ pravargyaḥ krandate yasya mahāvīre pravṛjyamāne stanayati //
KaṭhĀ, 3, 4, 366.0 vajreṇa vā etasya pravargyo 'bhihanyate yasya mahāvīre pravṛjyamāne varṣati //
KaṭhĀ, 3, 4, 373.0 tamo vā etasya yajñaṃ yuvate yasya mahāvīre pravṛjyamāne sūryo 'stam eti //
KaṭhĀ, 3, 4, 376.0 asau vā ādityo rudro mahāvīraḥ //
KaṭhĀ, 3, 4, 381.0 rudro vā etasya paśūn abhimanyate yasya mahāvīre pravṛjyamāne gharmadhuṅ niṣīdati //
KaṭhĀ, 3, 4, 387.0 mṛtyur vā etasya prajā abhimanyate yasya mahāvīre pravṛjyamāne vayāṃsi śvāpadāni vāpidhāvante //
KaṭhĀ, 3, 4, 414.0 [... au1 letterausjhjh] asau vā ādityo rudro mahāvīraḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 6, 25.1 arhanta he mahāvīra śākyasiṃha narottama /
SDhPS, 14, 34.1 sādhu sādhu mahāvīra anumodāmahe vayam /
SDhPS, 17, 3.1 yo nirvṛte mahāvīre śṛṇuyātsūtramīdṛśam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 4.1 mahāvīrapātreṣu sādyamāneṣu pūrvayā dvārā śālāṃ prapadya /
ŚāṅkhŚS, 5, 9, 27.0 upaspṛśyotthāyāvakāśānām anuvākena mahāvīram upasthāyopaspṛśyopaviśati //
ŚāṅkhŚS, 5, 10, 32.1 saṃsādyamāneṣu mahāvīrapātreṣu /
ŚāṅkhŚS, 5, 12, 2.0 mahāvīrapātrodvāsanaṃ sapravargye //