Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauṣītakagṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṣaḍviṃśabrāhmaṇa
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Garuḍapurāṇa
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 2, 12, 3.1 nyastam annaṃ mahāvyāhṛtibhiḥ pradakṣiṇam udakaṃ pariṣicya savyena pāṇināvimuñcan /
Baudhāyanagṛhyasūtra
BaudhGS, 4, 6, 1.2 tataṃ ma āpaḥ yat pākatrā manasvatī mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti //
BaudhGS, 4, 7, 1.0 atha viparītadarbhāstaraṇapavitrakaraṇapātrasādanaprokṣaṇīsaṃskārabrahmapraṇītāhavirnirvāpaṇājyasaṃskārasruksammārjanaparidhipariṣecanedhmābhyādhānaviparīteṣu prāyaścittaṃ tataṃ ma āpaḥ yat pākatrā manasvatī mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //
BaudhGS, 4, 8, 1.0 atha prāyaścittāni vyākhyāsyāmaḥ bhagnanaṣṭaduṣṭaviparītasphuṭitadvijaśvabiḍālakākakharamṛgapaśupakṣisarīsṛpāṇām anyat kīṭo vā ṛtvijo 'gnīn antarā gacchet durgā manasvatī mahāvyāhṛtīs tisras tantumatīr juhuyāt saiva tataḥ prāyaścittiḥ //
BaudhGS, 4, 9, 12.0 saṃskārānte 'gnāv utsanne tad bhasmasamāropaṇaṃ samidhaṃ vā yadi nopavinded yājñikaṃ vā prāyaścittaṃ mahāvyāhṛtīḥ praṇavaṃ manasvatīṃ ca juhoti //
BaudhGS, 4, 10, 1.1 atha yadi homakāleṣv agnir udvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtyāgnim upasamādhāya saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti //
BaudhGS, 4, 10, 3.1 saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //
Gautamadharmasūtra
GautDhS, 3, 6, 9.1 agne tvaṃ pārayeti mahāvyāhṛtibhirjuhuyāt kūṣmāṇḍaiś cājyam //
Gobhilagṛhyasūtra
GobhGS, 1, 8, 15.0 mahāvyāhṛtibhir ājyenābhijuhuyāt //
GobhGS, 1, 9, 27.0 ājyāhutiṣv anādeśe purastāc copariṣṭācca mahāvyāhṛtibhir homaḥ //
GobhGS, 2, 1, 25.0 mahāvyāhṛtibhiś ca pṛthak //
GobhGS, 2, 10, 40.0 mahāvyāhṛtīś ca vihṛtā oṃkārāntāḥ //
GobhGS, 4, 6, 8.0 mahāvyāhṛtayaḥ //
GobhGS, 4, 7, 35.0 mahāvyāhṛtayaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 5, 10.0 sarvair ha vā asyaitair atharvabhiś cātharvaṇaiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 6, 13.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyas tisro mahāvyāhṛtīr niramimīta bhūr bhuvaḥ svar iti //
GB, 1, 1, 6, 15.0 sa ya icchet sarvair etais tribhir vedaiḥ kurvīyety etābhir eva tan mahāvyāhṛtibhiḥ kurvīta //
GB, 1, 1, 6, 16.0 sarvair ha vā asyaitais tribhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute //
GB, 1, 1, 8, 9.0 sa ya icchet sarvair etair aṅgirobhiś cāṅgirasaiś ca kurvīyety etayaiva tan mahāvyāhṛtyā kurvīta //
GB, 1, 1, 8, 10.0 sarvair ha vā asyaitairaṅgirobhiścāṅgirasaiśca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 10, 11.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyaḥ pañca mahāvyāhṛtīr niramimīta //
GB, 1, 1, 10, 18.0 sa ya icchet sarvair etaiḥ pañcabhir vedaiḥ kurvīyety etābhir eva tan mahāvyāhṛtibhiḥ kurvīta //
GB, 1, 1, 10, 19.0 sarvair ha vā asyaitaiḥ pañcabhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute //
GB, 1, 1, 11, 4.0 sa ya icchet sarvābhir etābhir āvadbhiś ca parāvadbhiś ca kurvīyety etayaiva tan mahāvyāhṛtyā kurvīta //
GB, 1, 1, 11, 5.0 sarvābhir ha vā asyaitābhir āvadbhiś ca parāvadbhiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
Jaiminigṛhyasūtra
JaimGS, 1, 7, 2.0 tilamudgamiśraṃ sthālīpākaṃ śrapayitvānvārabdhāyāṃ juhuyānmahāvyāhṛtibhir hutvā prājāpatyayā ca //
JaimGS, 1, 11, 6.0 mahāvyāhṛtibhir hutvā virūpākṣeṇātra pañcamīṃ juhoti //
JaimGS, 1, 12, 10.0 athainaṃ paścād agneḥ prāṅmukham upaveśyottarata ācāryo 'nvārabdhe juhuyānmahāvyāhṛtibhir hutvā devāhutibhiśca //
JaimGS, 1, 20, 18.0 mahāvyāhṛtibhir hutvā yā tiraścīti saptabhir juhoti //
JaimGS, 2, 7, 2.8 prājāpatyayarcā purastāccopariṣṭācca mahāvyāhṛtibhir juhoti //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 4.1 madhyamāyāṃ māghyā varṣe ca mahāvyāhṛtayaścatasro juhoti ye tātṛṣuḥ iti catasro 'nudrutya vapāṃ juhuyāt /
Kauṣītakagṛhyasūtra, 3, 15, 4.5 mahāvyāhṛtibhiścatasṛbhiḥ ye tātṛṣuḥ iti catasṛbhir aṣṭāvāhutīḥ sthālīpāko'vadānamiśraḥ //
Kauṣītakagṛhyasūtra, 3, 15, 5.9 iti mahāvyāhṛtīnāṃ vā sthāne catasro'nyatrakaraṇasya //
Kauṣītakagṛhyasūtra, 4, 1, 4.0 śuklair alaṃkṛtya mahāvyāhṛtayaḥ sāvitrīṃ svastyayanāni ca japitvā mucyate sarvapāpebhyo rogebhyaśca bhayebhyaśca //
Khādiragṛhyasūtra
KhādGS, 1, 1, 25.0 ayajñiyāṃ vā vyāhṛtya mahāvyāhṛtīr japet vā //
KhādGS, 1, 3, 8.1 anvārabdhāyāṃ sruveṇopaghātaṃ mahāvyāhṛtibhir ājyaṃ juhuyāt //
KhādGS, 1, 3, 13.1 sarvatropariṣṭān mahāvyāhṛtibhiḥ //
KhādGS, 2, 4, 23.0 mahāvyāhṛtīścaikaikaśaḥ //
KhādGS, 4, 1, 19.0 yajanīye juhuyān mūrdhno 'dhi ma iti ṣaḍbhir vāmadevyargbhir mahāvyāhṛtibhiḥ prājāpatyayā ca //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 18.1 bhūḥ svāheti mahāvyāhṛtibhiś catasṛbhiḥ //
KāṭhGS, 73, 5.1 mahāvyāhṛtayo 'ṣṭarcaṃ cātra kalpayati /
Pāraskaragṛhyasūtra
PārGS, 1, 5, 3.1 anvārabdha āghārāv ājyabhāgau mahāvyāhṛtayaḥ sarvaprāyaścittaṃ prājāpatyaṃ sviṣṭakṛc ca //
PārGS, 1, 5, 5.1 prāṅ mahāvyāhṛtibhyaḥ sviṣṭakṛd anyac ced ājyāddhaviḥ //
PārGS, 1, 15, 5.0 pratimahāvyāhṛtibhir vā //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 4.0 āpohiraṇyapavamānaiḥ prokṣayaty ud vayam ityādinādityamupasthāya mahāvyāhṛtyā jalam abhimantrya karṇāv apidhāyābhimukham ādityārdhaṃ nimajjya ṛtaṃ ca satyaṃ ca yāsu gandhā iti trirāvartayannaghamarṣaṇaṃ karoti //
VaikhGS, 1, 4, 1.0 athācamya kaurukṣetram iti jalaṃ namaskṛtya mahāvyāhṛtyā jalam abhimantrya hastena talatīrthakrameṇa kūpyābhyaḥ svāhetyādibhistarpayati bhūpatiṃ tarpayāmi bhuvanapatiṃ tarpayāmi bhūtānāṃ patiṃ tarpayāmi prajāpatiṃ tarpayāmi brahmāṇaṃ tarpayāmi nārāyaṇaṃ tarpayāmi mahādevaṃ tarpayāmi skandaṃ tarpayāmi vināyakaṃ tarpayāmi //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 9, 12.1 mahāvyāhṛtisarvaprāyaścittaprājāpatyāntaram etad āvāpasthānam //
ŚāṅkhGS, 1, 11, 4.1 paścād agneḥ kanyām upaveśyānvārabdhāyāṃ mahāvyāhṛtibhir hutvājyāhutīr juhoti /
ŚāṅkhGS, 1, 12, 11.1 paścād agneḥ kanyām upaveśyānvārabdhāyāṃ mahāvyāhṛtibhis tisro juhoti //
ŚāṅkhGS, 1, 16, 4.0 bhūr yā te patighny alakṣmī devaraghnī jāraghnīṃ tāṃ karomy asau svāheti vā prathamayā mahāvyāhṛtyā prathamopahitā dvitīyayā dvitīyā tṛtīyayā tṛtīyā samastābhiś caturthī //
ŚāṅkhGS, 1, 22, 3.1 anvārabdhāyāṃ mahāvyāhṛtibhir hutvā //
ŚāṅkhGS, 1, 27, 10.0 mahāvyāhṛtibhiḥ prāśanam //
ŚāṅkhGS, 2, 2, 15.0 mahāvyāhṛtibhir vyādhitān //
ŚāṅkhGS, 2, 9, 2.0 atikrāntāyāṃ mahāvyāhṛtīḥ sāvitrīṃ svastyayanāni ca japitvā //
ŚāṅkhGS, 3, 4, 8.0 mahāvyāhṛtayaś catasro vāstoṣpata iti tisro 'mīvahā vāstoṣpate vāstoṣpate dhruvā sthūṇā sauviṣṭakṛtī daśamī sthālīpākasya rātrau //
ŚāṅkhGS, 3, 10, 4.0 yadi yamau prajāyeta mahāvyāhṛtibhir hutvā yamasūṃ dadyāt //
ŚāṅkhGS, 3, 13, 2.0 mahāvyāhṛtayaś catasro ye tātṛṣur iti catasro 'nudrutya vapāṃ juhuyāt //
ŚāṅkhGS, 3, 13, 4.0 mahāvyāhṛtayaś catasro ye tātṛṣur iti catasro 'ṣṭāhuti sthālīpāko 'vadānamiśraḥ //
ŚāṅkhGS, 3, 13, 5.8 retas tan me pitā vṛṅktāṃ mātur anyo 'vapadyatām amuṣyai svāheti vā mahāvyāhṛtīnāṃ sthāne catasro 'nyatrakaraṇasya //
ŚāṅkhGS, 4, 1, 8.0 bhuñjāneṣu mahāvyāhṛtīḥ sāvitrīṃ madhuvātīyāḥ pitṛdevatyāḥ pāvamānīś ca japet //
ŚāṅkhGS, 4, 5, 12.0 mahāvyāhṛtīḥ sāvitrīṃ vedādiprabhṛtīni svastyayanāni ca japitvā //
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
ŚāṅkhGS, 4, 17, 5.0 mahāvyāhṛtīḥ sāvitrīṃ coddrutyāpa naḥ śośucad agham ity etena sūktena tasmin nimajjya nimajjya pradakṣiṇaṃ śaraṇyebhyaḥ pāpmānam apahatyottarato ninayet //
ŚāṅkhGS, 5, 5, 10.0 hutaśeṣaṃ mahāvyāhṛtibhiḥ prāśya //
ŚāṅkhGS, 5, 7, 4.0 mahāvyāhṛtibhir hutvā pūrvavaddhomaḥ //
ŚāṅkhGS, 6, 3, 12.0 oṃkāro mahāvyāhṛtayaḥ sāvitrī rathantaraṃ bṛhad vāmadevyaṃ punarādāyaṃ kakupkāram iti bṛhadrathantare //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 9, 8, 5.0 tat savitur vareṇyam iti pacchaḥ prāśya tat savitur vṛṇīmaha iti paccha ācāmati mahāvyāhṛtibhiś caturthaṃ nirṇijya kāṃsyaṃ carmaṇi vā sthaṇḍile vā saṃviśati //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 16.1 mahāvyāhṛtīr eva maghavann iti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 2, 71.0 bhuvaś ca mahāvyāhṛteḥ //
Mahābhārata
MBh, 3, 210, 3.1 mahāvyāhṛtibhir dhyātaḥ pañcabhis tais tadā tvatha /
Manusmṛti
ManuS, 2, 81.1 oṃkārapūrvikās tisro mahāvyāhṛtayo 'vyayāḥ /
ManuS, 11, 223.1 mahāvyāhṛtibhir homaḥ kartavyaḥ svayam anvaham /
Kūrmapurāṇa
KūPur, 2, 14, 52.2 mahāvyāhṛtayas tisraḥ sarvāśubhanibarhaṇāḥ //
KūPur, 2, 19, 5.1 mahāvyāhṛtibhistvannaṃ paridhāyodakena tu /
KūPur, 2, 32, 41.1 oṅkārapūrvikābhistu mahāvyāhṛtibhiḥ sadā /
Suśrutasaṃhitā
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.8 dvādaśāṅgulaṃ madhye nimnaṃ trivedisahitaṃ kuṇḍaṃ kṛtvādhāya vanastho nityam aupāsanavat sāyaṃ prātar āhutīr hutvā mahāvyāhṛtibhiḥ śrāmaṇakāgniṃ juhuyāt /
Viṣṇusmṛti
ViSmṛ, 54, 10.1 anudakamūtrapurīṣakaraṇe sacailaṃ snānaṃ mahāvyāhṛtihomaśca //
ViSmṛ, 55, 15.1 oṃkārapūrvikās tisro mahāvyāhṛtayo 'vyayāḥ /
Garuḍapurāṇa
GarPur, 1, 36, 9.2 mahāvyāhṛtisaṃyuktāṃ gāyattrīṃ praṇavānvitām //
GarPur, 1, 94, 2.1 upanīya kuruḥ śiṣyaṃ mahāvyāhṛtipūrvakam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 10, 3.0 mahāvyāhṛtibhis tisro brahmavarcasakāmasya //
ŚāṅkhŚS, 2, 12, 8.0 sarveṣu tu juhvan mahāvyāhṛtibhis tisras tisraḥ samidho 'bhyādadhāty āhavanīye vaikahāvī //
ŚāṅkhŚS, 2, 14, 9.0 saṃdhivelayor vācamya vācaṃ yatvā punar ācamya mahāvyāhṛtibhir visargaḥ //
ŚāṅkhŚS, 4, 2, 2.0 āhavanīye mahāvyāhṛtyottamayā //
ŚāṅkhŚS, 4, 2, 7.0 mahāvyāhṛtīnāṃ vā sthāne catasro vihavyasyānupūrvyeṇa //
ŚāṅkhŚS, 4, 2, 12.0 mahāvyāhṛtibhiḥ paiṅgyam //
ŚāṅkhŚS, 4, 21, 14.0 mahāvyāhṛtibhis tisṛbhir ekaikayā prāśya //