Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Kathāsaritsāgara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 2.0 atha mahāvratam //
AĀ, 1, 1, 1, 3.0 indro vai vṛtraṃ hatvā mahān abhavad yan mahān abhavat tan mahāvratam abhavat tan mahāvratasya mahāvratatvam //
AĀ, 1, 1, 1, 3.0 indro vai vṛtraṃ hatvā mahān abhavad yan mahān abhavat tan mahāvratam abhavat tan mahāvratasya mahāvratatvam //
AĀ, 1, 1, 1, 3.0 indro vai vṛtraṃ hatvā mahān abhavad yan mahān abhavat tan mahāvratam abhavat tan mahāvratasya mahāvratatvam //
AĀ, 5, 1, 1, 1.1 mahāvratasya pañcaviṃśatiṃ sāmidhenyaḥ //
AĀ, 5, 3, 2, 23.1 sampannaṃ mahāvrataṃ saṃtiṣṭhata idam ahar agniṣṭomo yathākālam avabhṛthaṃ preṅkhaṃ hareyuḥ saṃdaheyur bṛsīḥ //
AĀ, 5, 3, 3, 1.0 nādīkṣito mahāvratam śaṃsen nānagnau na parasmai nāsaṃvatsara ity eke kāmaṃ pitre vācāryāya vā śaṃsed ātmano haivāsya tacchastaṃ bhavati //
Aitareyabrāhmaṇa
AB, 4, 14, 1.0 yad vai caturviṃśaṃ tan mahāvratam bṛhaddivenātra hotā retaḥ siñcati tad ado mahāvratīyenāhnā prajanayati saṃvatsare saṃvatsare vai retaḥ siktaṃ jāyate tasmāt samānam bṛhaddivo niṣkevalyam bhavaty eṣa ha vā enam parastāt karmabhir āptvāvastād upaiti ya evaṃ vidvān etad ahar upaiti //
AB, 5, 28, 9.0 ādityāya vā eṣa prātarāhutyā mahāvratam upākaroti tat prāṇaḥ pratigṛṇāty annam annam ity ādityena hāsyāhnā mahāvrataṃ śastam bhavati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 9.0 ādityāya vā eṣa prātarāhutyā mahāvratam upākaroti tat prāṇaḥ pratigṛṇāty annam annam ity ādityena hāsyāhnā mahāvrataṃ śastam bhavati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 6, 18, 8.0 tāni pañcasv ahaḥsu bhavanti caturviṃśe 'bhijiti viṣuvati viśvajiti mahāvrate 'hīnāni ha vā etāny ahāni na hy eṣu kiṃcana hīyate parāñcīni ha vā etāny ahāny anabhyāvartīni tasmād enāny eteṣv ahaḥsu śaṃsanti //
AB, 6, 24, 6.0 tā etāḥ pañcaikapadāś catasro daśamād ahna ekā mahāvratāt //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 15, 11.0 daśarātro mahāvrataṃ cātirātraś ca //
BaudhŚS, 16, 17, 2.0 prāyaṇīye 'dābhyaṃ gṛhṇīyād aṃśuṃ vaiṣuvate 'dābhyaṃ mahāvrata ubhau prāyaṇīya ubhau vaiṣuvata ubhau mahāvrate //
BaudhŚS, 16, 17, 2.0 prāyaṇīye 'dābhyaṃ gṛhṇīyād aṃśuṃ vaiṣuvate 'dābhyaṃ mahāvrata ubhau prāyaṇīya ubhau vaiṣuvata ubhau mahāvrate //
BaudhŚS, 16, 18, 13.0 athordhvaṃ tryahād vaiśvakarmaṇādityābhyām eva viparyāsam ety ā mahāvratāt //
BaudhŚS, 16, 18, 14.0 tāv ubhau saha mahāvrate gṛhyete //
BaudhŚS, 16, 19, 17.0 sāvitro mahāvrate //
BaudhŚS, 16, 20, 1.0 śvo mahāvratam ity upakalpayate 'parimitān rathān aparimitān dundubhīṃs tāvata uv evājisṛtaś carma ceḍasaṃvartaṃ ca bhūmidundubhim ārṣabhaṃ carma salāṅgūlaṃ brāhmaṇaṃ ca śūdraṃ cārdraṃ ca carmakartam //
BaudhŚS, 16, 32, 29.0 daśamaṃ cāhar atirātraṃ ca mahāvrataṃ vyavadadhāti //
BaudhŚS, 16, 33, 17.0 daśamaṃ cāhar atirātraṃ ca mahāvrataṃ vyavadadhāti //
BaudhŚS, 16, 33, 31.0 daśamaṃ cāhar atirātraṃ ca mahāvrataṃ vyavadadhāti //
BaudhŚS, 16, 34, 3.0 daśamaṃ cāhar atirātraṃ ca mahāvrataṃ vyavadadhāti //
BaudhŚS, 16, 35, 34.0 daśamaṃ cāhar atirātraṃ ca mahāvrataṃ vyavadadhāti //
BaudhŚS, 16, 36, 6.0 daśamaṃ cāhar atirātraṃ ca mahāvrataṃ vyavadadhāti //
BaudhŚS, 16, 36, 36.0 mahāvrataṃ ca //
BaudhŚS, 16, 36, 42.0 atirātro jyotir gaur āyur iti tryahaś caturdaśābhiplavāḥ ṣaḍahā daśarātro mahāvrataṃ cātirātraś ca //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 1, 1.0 mahāvratasya pṛṣṭha upākṛte yuktvā stomaṃ parimādo gāyed iti bhāḍitāyanaḥ //
Gopathabrāhmaṇa
GB, 1, 4, 9, 16.0 prajāpater mahāvratam //
GB, 1, 4, 10, 42.0 atha yan mahāvratam upayanti prajāpatim eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 13, 1.0 sa vā eṣa saṃvatsaras trimahāvrataḥ //
GB, 1, 4, 13, 2.0 caturviṃśe mahāvrataṃ viṣuvati mahāvrataṃ mahāvrata eva mahāvratam //
GB, 1, 4, 13, 2.0 caturviṃśe mahāvrataṃ viṣuvati mahāvrataṃ mahāvrata eva mahāvratam //
GB, 1, 4, 13, 2.0 caturviṃśe mahāvrataṃ viṣuvati mahāvrataṃ mahāvrata eva mahāvratam //
GB, 1, 4, 13, 2.0 caturviṃśe mahāvrataṃ viṣuvati mahāvrataṃ mahāvrata eva mahāvratam //
GB, 1, 4, 13, 3.0 taṃ ha smaitam evaṃ vidvāṃsaḥ pūrve trimahāvratam upayanti //
GB, 1, 4, 14, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 14, 12.0 daśarātrān mahāvratam //
GB, 1, 4, 14, 13.0 mahāvratād udayanīyo 'tirātraḥ //
GB, 1, 4, 15, 1.0 atha yac caturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 15, 12.0 atha ha devebhyo mahāvrataṃ na tasthe katham ūrdhvai stomair viṣuvantam upāgātāvṛttair mām iti //
GB, 1, 4, 15, 19.0 tiṣṭhati hāsmai mahāvratam //
GB, 1, 4, 16, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 17, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 21, 2.0 prāyaṇīyenātirātreṇodayanīyam atirātram adhyārohanti caturviṃśena mahāvratam //
GB, 1, 4, 22, 13.0 daśarātro mahāvratāya //
GB, 1, 4, 22, 14.0 mahāvratam udayanīyāyātirātrāya //
GB, 1, 5, 2, 19.0 gādhaṃ pratiṣṭhā mahāvrataṃ yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 3, 36.0 mukhaṃ mahāvratam //
GB, 1, 5, 4, 48.0 mukhaṃ mahāvratam //
GB, 2, 1, 23, 3.0 tad yathaivādaḥ somasya mahāvratam evam evaitad iṣṭimahāvratam //
GB, 2, 1, 23, 3.0 tad yathaivādaḥ somasya mahāvratam evam evaitad iṣṭimahāvratam //
Jaiminīyabrāhmaṇa
JB, 1, 292, 9.0 etan mahāvratam //
Jaiminīyaśrautasūtra
JaimŚS, 26, 21.0 sarvam āvarti pañcoktaṃ mahāvrate //
Kauṣītakibrāhmaṇa
KauṣB, 11, 9, 2.0 prātaranuvāka āśvinaṃ mahāvratam iti //
Kātyāyanaśrautasūtra
KātyŚS, 20, 8, 13.0 sarvastomo jyotir gaur āyur abhijid viśvajin mahāvratam aptoryāmo vā //
Mānavagṛhyasūtra
MānGS, 1, 4, 12.1 gonāmeṣu mantrabrāhmaṇakalpapitṛmedhamahāvratāṣṭāpadīvaiṣuvatāni divādhīyīta vaiṣuvatam ārdrapāṇiḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 10, 1.0 prajāpatiḥ prajā asṛjata so 'ricyata so 'padyata taṃ devā abhisamagacchanta te 'bruvan mahad asmai vrataṃ saṃbharāma yad imaṃ dhinavad iti tasmai yat saṃvvatsaram annaṃ pacyate tat samabharaṃs tad asmai prāyacchaṃs tad avratayat tad enam adhinon mahan maryā vrataṃ yad imam adhinvīd iti tan mahāvratasya mahāvratatvam //
PB, 4, 10, 1.0 prajāpatiḥ prajā asṛjata so 'ricyata so 'padyata taṃ devā abhisamagacchanta te 'bruvan mahad asmai vrataṃ saṃbharāma yad imaṃ dhinavad iti tasmai yat saṃvvatsaram annaṃ pacyate tat samabharaṃs tad asmai prāyacchaṃs tad avratayat tad enam adhinon mahan maryā vrataṃ yad imam adhinvīd iti tan mahāvratasya mahāvratatvam //
PB, 5, 1, 1.0 vāmadevyaṃ mahāvrataṃ kāryam //
PB, 5, 1, 18.0 yajñāyajñīyaṃ pucchaṃ kāryaṃ yajñāyajñīyaṃ hy eva mahāvratasya puccham //
PB, 5, 2, 1.0 vāmadevyaṃ mahāvrataṃ kāryaṃ tasya gāyatraṃ śiro bṛhadrathantare pakṣau yajñāyajñīyaṃ puccham //
PB, 5, 2, 2.0 yo vai mahāvrate sahasraṃ protaṃ veda pra sahasraṃ paśūn āpnoti //
PB, 5, 2, 6.0 rājanaṃ mahāvrataṃ kāryam //
PB, 5, 2, 11.0 ati vā eṣānyāni chandāṃsi yad aticchandā aty etad anyāny ahāny ahar yan mahāvratam //
PB, 5, 3, 5.0 vratam iti nidhanaṃ bhavati mahāvratasyaiva tad rūpaṃ kriyate svar iti bhavati svargasya lokasya samaṣṭyai śakuna iti bhavati śakuna iva vai yajamāno vayo bhūtvā svargaṃ lokam eti //
PB, 5, 5, 21.0 saṃnaddhāḥ kavacinaḥ pariyantīndriyasyaiva tad rūpaṃ kriyate 'tho mahāvratam eva mahayanti //
PB, 5, 6, 1.0 sarve sahartvijo mahāvratena stuvīran //
PB, 5, 6, 11.0 parimādbhiś caranti tvak ca vā etal loma ca mahāvratasya yat parimādas tvacaṃ caiva tal loma ca mahāvratasyāptvāvarundhate //
PB, 5, 6, 11.0 parimādbhiś caranti tvak ca vā etal loma ca mahāvratasya yat parimādas tvacaṃ caiva tal loma ca mahāvratasyāptvāvarundhate //
PB, 5, 6, 12.0 vāṇaṃ vitanvanty anto vai vāṇo 'nto mahāvratam antenaiva tad antam abhivādayanti //
Taittirīyabrāhmaṇa
TB, 1, 2, 3, 4.11 tāv ubhau saha mahāvrate gṛhyete /
TB, 1, 2, 5, 3.3 prājāpatyaṃ tūparaṃ mahāvrata ālabhante /
TB, 1, 2, 6, 1.5 tan mahāvratasya mahāvratatvam /
TB, 1, 2, 6, 1.5 tan mahāvratasya mahāvratatvam /
TB, 1, 2, 6, 1.7 tan mahāvratasya mahāvratatvam /
TB, 1, 2, 6, 1.7 tan mahāvratasya mahāvratatvam /
TB, 1, 2, 6, 1.9 tan mahāvratasya mahāvratatvam /
TB, 1, 2, 6, 1.9 tan mahāvratasya mahāvratatvam /
Vaitānasūtra
VaitS, 5, 1, 2.1 samahāvrate nityam //
VaitS, 6, 1, 14.1 abhiplavau gavāyuṣī daśarātra ūrdhvastomo mahāvratam udayanīya iti dvādaśaḥ //
VaitS, 6, 1, 19.1 abhijiti viṣuvati viśvajiti mahāvrate ca /
VaitS, 6, 4, 6.1 mahāvrate surūpakṛtnum ūtaya ity ājyastotriyaḥ //
VaitS, 6, 5, 22.1 mahāvrate pañcaviṃśaḥ //
VaitS, 7, 2, 22.1 mahāvrataṃ tṛtīyam //
Vasiṣṭhadharmasūtra
VasDhS, 28, 14.1 śatarudriyam atharvaśiras trisuparṇaṃ mahāvratam /
Vārāhaśrautasūtra
VārŚS, 3, 2, 3, 21.1 ādityaṃ śvo bhūte vaiśvakarmaṇaṃ vyatyāsaṃ gṛhṇāty ā mahāvratāt //
VārŚS, 3, 2, 3, 22.1 ubhe mahāvrate //
VārŚS, 3, 2, 3, 31.1 trīn abhiplavān āyurgaur daśāho mahāvratam iti dvisaṃbhāryatām //
VārŚS, 3, 2, 3, 32.1 ekasaṃbhāryatā havinām ṛddhau viśvajitaiḥ pañca māsān upetya dvāv upaplavāv āyurgaur daśāho mahāvratam upayanti tena tv āvṛttān sarasān upayanti //
VārŚS, 3, 2, 3, 40.7 prājāpatyaṃ tūparaṃ mahāvrate //
VārŚS, 3, 2, 5, 1.1 agniṣṭomaṃ vratapṛṣṭhaṃ mahāvratam //
Āpastambaśrautasūtra
ĀpŚS, 19, 15, 7.1 rātrisattreṣu śatarātrānteṣu samahāvrateṣu triṣu ca sārasvateṣu sattreṣu kāṭhakacāturmāsyeṣu sādhyānāṃ ṣaḍahavarjiteṣu viśvasṛjāmayane prajāpateḥ sahasrasaṃvatsarayoś ca vaiśvasṛjo 'gnir niyataḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 2, 10.0 ūrdhvam anurūpebhya ṛjunītī no varuṇa indraṃ vo viśvatas pari yat soma āsute nara ity ārambhaṇīyāḥ śastvā svān svān pariśiṣṭān āvaperaṃś caturviṃśamahāvratābhijidviśvajidviṣuvatsu //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 3, 3.16 sauryaṃ dvitīyam paśumālabhate vaiṣuvate 'han prājāpatyam mahāvrate //
ŚBM, 10, 1, 1, 5.3 tasminn udgātā mahāvratena rasaṃ dadhāti /
ŚBM, 10, 1, 1, 5.4 sarvāṇi haitāni sāmāni yan mahāvrataṃ /
ŚBM, 10, 1, 1, 6.3 na vai mahāvratam idaṃ stutaṃ śeta iti paśyanti no mahad idam uktham iti /
ŚBM, 10, 1, 2, 1.5 sa dvitīyaṃ vayovidham ātmānam apaśyan mahāvratam /
ŚBM, 10, 1, 2, 2.1 ayaṃ vāva loka eṣo 'gniś citaḥ antarikṣam mahāvrataṃ dyaur mahad uktham /
ŚBM, 10, 1, 2, 2.2 tasmād etāni sarvāṇi sahopeyād agnim mahāvratam mahad uktham /
ŚBM, 10, 1, 2, 3.3 prāṇo mahāvratam /
ŚBM, 10, 1, 2, 4.2 prāṇo mahāvratam /
ŚBM, 10, 1, 2, 5.2 prāṇo mahāvratam /
ŚBM, 10, 1, 2, 8.6 etāvad vai mahāvratam /
ŚBM, 10, 1, 2, 8.7 tad etad atraiva mahāvratam āpnoti //
ŚBM, 10, 1, 5, 3.6 yaiś citaṃ sāmabhiḥ parigāyati tan mahāvratam /
ŚBM, 10, 4, 1, 4.6 tan mahāvrataṃ sāmataḥ /
ŚBM, 10, 4, 1, 13.3 tasminn udgātā mahāvratena rasaṃ dadhāti /
ŚBM, 10, 4, 1, 13.4 sarvāṇi haitāni sāmāni yan mahāvratam /
ŚBM, 10, 4, 1, 15.6 tan mahāvrataṃ sāmataḥ /
ŚBM, 10, 4, 1, 21.6 tan mahāvrataṃ sāmataḥ /
ŚBM, 10, 4, 1, 22.6 tan mahāvrataṃ sāmataḥ /
ŚBM, 10, 4, 1, 23.7 tan mahāvrataṃ sāmataḥ /
ŚBM, 10, 5, 2, 1.3 atha yad etad arcir dīpyate tan mahāvrataṃ tāni sāmāni /
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 4, 2.0 yuvaṃ surāmam ity ekā svasti naḥ pathyāsv iti ca tisra iti mahāvratasya //
ŚāṅkhGS, 6, 4, 6.0 yaivaṃ mahāvratasya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 2.0 tasyaiṣa ātmā yan mahāvratam //
ŚāṅkhĀ, 1, 1, 4.0 atho indrasyaiṣa ātmā yan mahāvratam //
ŚāṅkhĀ, 1, 1, 6.0 atho yam evaitam ṛṅmayaṃ yajurmayaṃ sāmamayaṃ puruṣaṃ saṃskurvanti tasyaiṣa ātmā yan mahāvratam //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 3, 6.1 yo vai dhūrṣu mahāvrataṃ veda sarvā asmin puṇyā vāco vadanti //
Mahābhārata
MBh, 5, 44, 21.2 rathaṃtare bārhate cāpi rājan mahāvrate naiva dṛśyed dhruvaṃ tat //
MBh, 13, 54, 20.2 kauśyāṃ bṛsyāṃ samāsīnaṃ japamānaṃ mahāvratam /
Liṅgapurāṇa
LiPur, 1, 81, 18.2 etad vaḥ kathitaṃ puṇyaṃ śivaliṅgamahāvratam //
LiPur, 1, 81, 49.1 ya evaṃ sarvamāseṣu śivaliṅgamahāvratam /
Matsyapurāṇa
MPur, 101, 53.3 mahāvratamidaṃ nāma paramānandakārakam //
Viṣṇusmṛti
ViSmṛ, 52, 3.1 mahāvrataṃ dvādaśābdāni vā kuryāt //
ViSmṛ, 53, 1.1 athāgamyāgamane mahāvratavidhānenābdaṃ cīravāsā vane prājāpatyaṃ kuryāt //
ViSmṛ, 56, 24.1 mahāvratam //
Kathāsaritsāgara
KSS, 1, 2, 14.1 tato 'nutāpena mayā mahāvratamagṛhyata /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 9, 14.0 mahāvratam atirātras tena ha marutta āvikṣita īje //
ŚāṅkhŚS, 16, 14, 6.0 mahāvratān madhyaṃdinaḥ //
ŚāṅkhŚS, 16, 20, 10.0 nāsaṃvatsaradīkṣitāya mahāvrataṃ śaṃset //
ŚāṅkhŚS, 16, 20, 17.0 abhijidviśvajitau caturviṃśamahāvrate goāyuṣī vā //
ŚāṅkhŚS, 16, 23, 25.0 vaiśvānaro mahāvrataṃ vā //
ŚāṅkhŚS, 16, 24, 19.0 vaiśvānaraś ca mahāvrataṃ vā //
ŚāṅkhŚS, 16, 25, 3.0 tryaho 'bhijid viśvajitau vaiśvānaraś ca mahāvrataṃ vā //
ŚāṅkhŚS, 16, 25, 4.0 anantaraṃ vābhijito mahāvratam //
ŚāṅkhŚS, 16, 26, 3.0 tryaho 'bhijid viśvajitau mahāvrataṃ vaiśvānaraś ca //
ŚāṅkhŚS, 16, 26, 5.0 prākṛto 'gniṣṭomaś caturviṃśam abhijid viṣuvān viśvajin mahāvrataṃ vaiśvānaraś ca //
ŚāṅkhŚS, 16, 26, 10.0 vaiśvānaro mahāvrataṃ vā //
ŚāṅkhŚS, 16, 27, 5.0 vaiśvānaraś ca mahāvrataṃ vā //
ŚāṅkhŚS, 16, 28, 3.0 ṣaḍaho 'bhijid viśvajitau vaiśvānaraś ca mahāvrataṃ vānantaraṃ vābhijito mahāvrataṃ viśvajin navamaḥ //
ŚāṅkhŚS, 16, 28, 3.0 ṣaḍaho 'bhijid viśvajitau vaiśvānaraś ca mahāvrataṃ vānantaraṃ vābhijito mahāvrataṃ viśvajin navamaḥ //
ŚāṅkhŚS, 16, 29, 16.0 ṣaḍaho 'bhijid aśvajitau mahāvrataṃ vaiśvānaraś ca //