Occurrences

Aṣṭasāhasrikā
Mahābhārata
Laṅkāvatārasūtra
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 1, 32.12 atra śikṣitvā bodhisattvairmahāsattvaiḥ sarvajñatā anuprāptā anuprāpsyate anuprāpyate ca //
ASāh, 3, 12.25 tiṣṭhato vā kauśika parinirvṛtasya vā tathāgatasyārhataḥ samyaksaṃbuddhasya bodhisattvairmahāsattvaiḥ prajñāpāramitaiva pratisartavyā /
ASāh, 8, 13.24 evaṃ hi subhūte sarvasaṅgasamatikramāya bodhisattvairmahāsattvaiḥ prajñāpāramitāyāṃ caritavyam //
ASāh, 10, 23.8 tatkasya hetoḥ tathā hi tairbodhisattvairmahāsattvairiyaṃ prajñāpāramitā pūrvāntato'pi anikṣiptadhurair mārgitā ca paryanviṣṭā ca /
ASāh, 11, 1.62 nātra bodhisattvairmahāsattvairevaṃ cittamutpādayitavyam /
ASāh, 11, 4.2 idam api subhūte bodhisattvairmahāsattvairmārakarma veditavyam /
Mahābhārata
MBh, 3, 179, 17.1 puṇyakṛdbhir mahāsattvais tāpasaiḥ saha pāṇḍavāḥ /
MBh, 12, 257, 11.3 mahāsattvaiḥ śuddhabhāvaiḥ sarvaṃ devārham eva tat //
Laṅkāvatārasūtra
LAS, 1, 1.2 ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṅghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ /
LAS, 2, 101.37 tasmāttarhi mahāmate bodhisattvair mahāsattvaistathāgatakāyānugamena pratilābhinā skandhadhātvāyatanacittahetupratyayakriyāyogotpādasthitibhaṅgavikalpaprapañcarahitair bhavitavyaṃ cittamātrānusāribhiḥ /
LAS, 2, 137.14 atra te mahāmate śikṣitavyam anyaiśca bodhisattvairmahāsattvaiḥ /
LAS, 2, 141.12 na cātra mahāmate anāgatapratyutpannaiḥ bodhisattvairmahāsattvairātmābhiniveśaḥ kartavyaḥ /
LAS, 2, 170.24 kalpaśatasahasraṃ saṃcitaiḥ kuśalamūlairanupūrveṇa bhūmipakṣavipakṣalakṣaṇagatiṃgatā dharmameghāyāṃ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya tadanurūpair bodhisattvair mahāsattvaiḥ parivṛtasya sarvaratnābharaṇavibhūṣitakirīṭasya haritālakanakacampakacandrāṃśumayūkhapadmasadṛśā daśadiglokadhātvāgatā jinakarāstasya bodhisattvasya mahāsattvasya padmavimānāsanasthasya mūrdhanyabhiṣiñcanti vaśavarticakravartīndrarājavat sarvakāyamukhapāṇyabhiṣekena /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 222.1 taiḥ khalu punarbhikṣavaḥ ṣoḍaśabhiḥ śrāmaṇerairbodhisattvairmahāsattvairyāni tānyekaikena bodhisattvena mahāsattvena ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi bodhāya samādāpitānyabhūvan sarvāṇi ca tāni taireva sārdhaṃ tāsu tāsu jātiṣvanupravrajitāni //
SDhPS, 13, 1.2 duṣkaraṃ bhagavan paramaduṣkaram ebhir bodhisattvairmahāsattvair utsoḍhaṃ bhagavato gauraveṇa //
SDhPS, 13, 2.1 kathaṃ bhagavan ebhirbodhisattvairmahāsattvairayaṃ dharmaparyāyaḥ paścime kāle paścime samaye saṃprakāśayitavyaḥ /
SDhPS, 16, 13.1 aṣṭatrisāhasramahāsāhasralokadhātuparamāṇurajaḥsamaiśca bodhisattvair mahāsattvairimaṃ dharmaparyāyaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau cittāny utpāditāni //