Occurrences

Mahābhārata

Mahābhārata
MBh, 2, 11, 31.6 mahāsenaśca rājendra sadopāste pitāmaham //
MBh, 2, 39, 13.2 bhīṣma eva mahābāhur mahāsenam iveśvaraḥ //
MBh, 3, 83, 57.2 yatra devo mahāseno nityaṃ saṃnihito nṛpaḥ //
MBh, 3, 214, 26.2 krīḍan bhāti mahāsenas trīṃllokān vadanaiḥ piban /
MBh, 3, 215, 8.2 stavaṃ divyaṃ sampracakre mahāsenasya cāpi saḥ //
MBh, 3, 215, 19.1 tāḥ sampūjya mahāsenaḥ kāmāṃścāsāṃ pradāya saḥ /
MBh, 3, 215, 20.2 parivārya mahāsenaṃ rakṣamāṇaḥ sthitaḥ sthiram //
MBh, 3, 215, 22.2 pariṣvajya mahāsenaṃ putravat paryarakṣata //
MBh, 3, 216, 2.2 parivārya mahāsenaṃ sthitā mātṛgaṇaiḥ saha //
MBh, 3, 216, 3.3 vijighāṃsur mahāsenam indras tūrṇataraṃ yayau //
MBh, 3, 218, 39.1 abhiṣiktaṃ mahāsenam apaśyanta divaukasaḥ /
MBh, 3, 219, 1.2 śriyā juṣṭaṃ mahāsenaṃ devasenāpatiṃ kṛtam /
MBh, 3, 220, 8.1 tato brahmā mahāsenaṃ prajāpatir athābravīt /
MBh, 3, 220, 13.1 evam astviti cāpyuktvā mahāseno maheśvaram /
MBh, 3, 220, 20.2 tair eva ramate devo mahāseno mahābalaḥ //
MBh, 3, 221, 26.1 athābravīn mahāsenaṃ mahādevo bṛhadvacaḥ /
MBh, 3, 221, 62.2 ājagāma mahāsenaḥ krodhāt sūrya iva jvalan //
MBh, 3, 221, 65.2 mumoca śaktiṃ rājendra mahāseno mahābalaḥ //
MBh, 3, 221, 68.1 prāyaḥ śarair vinihatā mahāsenena dhīmatā /
MBh, 3, 221, 72.2 athābravīn mahāsenaṃ pariṣvajya puraṃdaraḥ //
MBh, 3, 221, 77.1 mahāsenetyevam uktvā nivṛttaḥ saha daivataiḥ /
MBh, 9, 5, 19.2 mahāseno mahābāhur mahāsena ivāparaḥ //
MBh, 9, 42, 41.1 senāpatyaṃ labdhavān devatānāṃ mahāseno yatra daityāntakartā /
MBh, 12, 326, 86.1 śaṃkaraṃ ca mahāsenaṃ bāṇapriyahitaiṣiṇam /
MBh, 13, 17, 70.1 mahāseno viśākhaśca ṣaṣṭibhāgo gavāṃ patiḥ /