Occurrences

Baudhāyanadharmasūtra
Mānavagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Abhidhānacintāmaṇi
Bhāratamañjarī
Kathāsaritsāgara
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 8.7 oṃ mahāsenaṃ tarpayāmi /
Mānavagṛhyasūtra
MānGS, 2, 14, 29.1 atha devānām āvāhanaṃ vimukhaḥ śyeno bako yakṣaḥ kalaho bhīrur vināyakaḥ kūṣmāṇḍarājaputro yajñāvikṣepī kulaṅgāpamārī yūpakeśī sūparakroḍī haimavato jambhako virūpākṣo lohitākṣo vaiśravaṇo mahāseno mahādevo mahārāja iti /
Mahābhārata
MBh, 2, 11, 31.6 mahāsenaśca rājendra sadopāste pitāmaham //
MBh, 2, 39, 13.2 bhīṣma eva mahābāhur mahāsenam iveśvaraḥ //
MBh, 3, 83, 57.2 yatra devo mahāseno nityaṃ saṃnihito nṛpaḥ //
MBh, 3, 214, 26.2 krīḍan bhāti mahāsenas trīṃllokān vadanaiḥ piban /
MBh, 3, 215, 8.2 stavaṃ divyaṃ sampracakre mahāsenasya cāpi saḥ //
MBh, 3, 215, 19.1 tāḥ sampūjya mahāsenaḥ kāmāṃścāsāṃ pradāya saḥ /
MBh, 3, 215, 20.2 parivārya mahāsenaṃ rakṣamāṇaḥ sthitaḥ sthiram //
MBh, 3, 215, 22.2 pariṣvajya mahāsenaṃ putravat paryarakṣata //
MBh, 3, 216, 2.2 parivārya mahāsenaṃ sthitā mātṛgaṇaiḥ saha //
MBh, 3, 216, 3.3 vijighāṃsur mahāsenam indras tūrṇataraṃ yayau //
MBh, 3, 218, 39.1 abhiṣiktaṃ mahāsenam apaśyanta divaukasaḥ /
MBh, 3, 219, 1.2 śriyā juṣṭaṃ mahāsenaṃ devasenāpatiṃ kṛtam /
MBh, 3, 220, 8.1 tato brahmā mahāsenaṃ prajāpatir athābravīt /
MBh, 3, 220, 13.1 evam astviti cāpyuktvā mahāseno maheśvaram /
MBh, 3, 220, 20.2 tair eva ramate devo mahāseno mahābalaḥ //
MBh, 3, 221, 26.1 athābravīn mahāsenaṃ mahādevo bṛhadvacaḥ /
MBh, 3, 221, 62.2 ājagāma mahāsenaḥ krodhāt sūrya iva jvalan //
MBh, 3, 221, 65.2 mumoca śaktiṃ rājendra mahāseno mahābalaḥ //
MBh, 3, 221, 68.1 prāyaḥ śarair vinihatā mahāsenena dhīmatā /
MBh, 3, 221, 72.2 athābravīn mahāsenaṃ pariṣvajya puraṃdaraḥ //
MBh, 3, 221, 77.1 mahāsenetyevam uktvā nivṛttaḥ saha daivataiḥ /
MBh, 9, 5, 19.2 mahāseno mahābāhur mahāsena ivāparaḥ //
MBh, 9, 42, 41.1 senāpatyaṃ labdhavān devatānāṃ mahāseno yatra daityāntakartā /
MBh, 12, 326, 86.1 śaṃkaraṃ ca mahāsenaṃ bāṇapriyahitaiṣiṇam /
MBh, 13, 17, 70.1 mahāseno viśākhaśca ṣaṣṭibhāgo gavāṃ patiḥ /
Rāmāyaṇa
Rām, Utt, 16, 1.2 mahāsenaprasūtiṃ tu yayau śaravaṇaṃ tataḥ //
Rām, Utt, 78, 10.2 yatra jāto mahāsenastaṃ deśam upacakrame //
Amarakośa
AKośa, 1, 48.1 kārttikeyo mahāsenaḥ śarajanmā ṣaḍānanaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 5.1 tasyām āsīn mahāseno mahāsenaḥ kṣitīśvaraḥ /
BKŚS, 1, 5.1 tasyām āsīn mahāseno mahāsenaḥ kṣitīśvaraḥ /
BKŚS, 2, 54.1 iti śrutvā mahāsenaḥ saṃśayāmṛṣṭamānasaḥ /
BKŚS, 2, 80.1 mahāsenena duḥsvapnaḥ sa yathā vañcitas tathā /
BKŚS, 5, 201.1 asti pukvasako nāma mahāsenasya vardhakī /
BKŚS, 5, 205.1 saṃpadyate ca naḥ kiṃcin mahāsenaparigrahāt /
BKŚS, 5, 257.1 evam uktvā mahāseno mahatā dhanarāśinā /
BKŚS, 5, 293.1 mahāsenas tam ādāya citram etad avācayat /
BKŚS, 5, 294.1 iti śrutvā mahāseno jāmātaram abhāṣata /
BKŚS, 5, 316.1 sāhaṃ bhadravatī jātā mahāsenasya hastinī /
BKŚS, 5, 317.1 mahāsenasya bhavane paratantrasya tiṣṭhataḥ /
Kāvyālaṃkāra
KāvyAl, 5, 38.1 āhariṣyāmyamumadya mahāsenātmajāmiti /
Liṅgapurāṇa
LiPur, 1, 65, 94.1 mahāseno viśākhaś ca ṣaṣṭibhāgo gavāṃ patiḥ /
LiPur, 1, 101, 30.1 līlayaiva mahāsenaḥ prabalaṃ tārakāsuram /
LiPur, 2, 48, 9.1 mahāsenāya vidmahe vāgviśuddhāya dhīmahi /
Matsyapurāṇa
MPur, 160, 23.2 tato javānmahāsenastārakaṃ dānavādhipam //
MPur, 163, 80.2 mahāseno giriścaiva pāriyātraśca parvataḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 36.2 megho dharaḥ pratiṣṭhaśca mahāsenanareśvaraḥ //
AbhCint, 2, 122.1 skandaḥ svāmī mahāsenaḥ senānīḥ śikhivāhanaḥ /
Bhāratamañjarī
BhāMañj, 7, 7.2 sa babhau śaktimānvīro mahāsena ivāparaḥ //
Kathāsaritsāgara
KSS, 2, 3, 34.2 samutpanno mahāsenanāmā nṛpatikuñjaraḥ //
KSS, 3, 1, 11.1 āsītkaścinmahāsena iti nāmnā purā nṛpaḥ /
KSS, 3, 1, 12.2 dāpitaḥ sa mahāseno daṇḍaṃ tasmai kila dviṣe //
Haribhaktivilāsa
HBhVil, 5, 383.3 mayā saha mahāsena līnaṃ tiṣṭhati sarvadā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 109, 2.2 ānītaśca mahāseno devaiḥ sendrapurogamaiḥ //