Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 32, 9.2 uttarā sūr adharaḥ putra āsīd dānuḥ śaye sahavatsā na dhenuḥ //
ṚV, 1, 33, 15.2 jyok cid atra tasthivāṃso akrañchatrūyatām adharā vedanākaḥ //
ṚV, 1, 101, 5.2 indro yo dasyūṃr adharāṁ avātiran marutvantaṃ sakhyāya havāmahe //
ṚV, 2, 12, 4.1 yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇam adharaṃ guhākaḥ /
ṚV, 3, 53, 21.2 yo no dveṣṭy adharaḥ sas padīṣṭa yam u dviṣmas tam u prāṇo jahātu //
ṚV, 6, 19, 9.1 ā te śuṣmo vṛṣabha etu paścād ottarād adharād ā purastāt /
ṚV, 10, 98, 5.2 sa uttarasmād adharaṃ samudram apo divyā asṛjad varṣyā abhi //
ṚV, 10, 145, 3.2 athā sapatnī yā mamādharā sādharābhyaḥ //
ṚV, 10, 145, 3.2 athā sapatnī yā mamādharā sādharābhyaḥ //
ṚV, 10, 152, 4.2 yo asmāṁ abhidāsaty adharaṃ gamayā tamaḥ //
ṚV, 10, 166, 3.2 vācaspate ni ṣedhemān yathā mad adharaṃ vadān //