Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 9, 2.2 sapatnā asmad adhare bhavantūttamaṃ nākam adhi rohayemam //
AVŚ, 1, 9, 4.2 sapatnā asmad adhare bhavantūttamaṃ nākam adhi rohayemam //
AVŚ, 2, 29, 3.2 jayam kṣetrāṇi sahasāyam indra kṛṇvāno anyān adharānt sapatnān //
AVŚ, 3, 6, 6.1 yathāśvattha vānaspatyān ārohan kṛṇuṣe 'dharān /
AVŚ, 3, 18, 4.2 adhaḥ sapatnī yā mamādharā sādharābhyaḥ //
AVŚ, 3, 18, 4.2 adhaḥ sapatnī yā mamādharā sādharābhyaḥ //
AVŚ, 3, 19, 3.1 nīcaiḥ padyantām adhare bhavantu ye naḥ sūriṃ maghavānaṃ pṛtanyān /
AVŚ, 4, 22, 6.1 uttaras tvam adhare te sapatnā ye ke ca rājan pratiśatravas te /
AVŚ, 5, 8, 8.2 kṛṇve 'ham adharān tathā amūñchaśvatībhyaḥ samābhyaḥ //
AVŚ, 5, 22, 2.2 adhā hi takmann araso hi bhūyā adhā nyaṅṅ adharān vā parehi //
AVŚ, 5, 28, 14.2 bhindat sapatnān adharāṃś ca kṛṇvad ā mā roha mahate saubhagāya //
AVŚ, 6, 88, 3.1 dhruvo 'cyutaḥ pra mṛṇīhi śatrūn chatrūyato 'dharān pādayasva /
AVŚ, 6, 134, 2.1 adharo'dhara uttarebhyo gūḍhaḥ pṛthivyā mot sṛpat /
AVŚ, 6, 134, 2.1 adharo'dhara uttarebhyo gūḍhaḥ pṛthivyā mot sṛpat /
AVŚ, 7, 31, 1.2 yo no dveṣṭy adharaḥ sas padīṣṭa yam u dviṣmas tam u prāṇo jahātu //
AVŚ, 8, 2, 15.1 śivās te santv oṣadhaya ut tvāhārṣam adharasyā uttarāṃ pṛthivīm abhi /
AVŚ, 9, 7, 2.0 somo rājā mastiṣko dyaur uttarahanuḥ pṛthivy adharahanuḥ //
AVŚ, 10, 3, 3.2 sa te śatrūn adharān pādayāti pūrvas tān dabhnuhi ye tvā dviṣanti //
AVŚ, 10, 6, 19.2 prajāpatisṛṣṭo maṇir dviṣato me 'dharāṁ akaḥ //
AVŚ, 10, 6, 30.2 asapatnaḥ sapatnahā sapatnān me 'dharāṁ akaḥ //
AVŚ, 13, 1, 31.1 agne sapatnān adharān pādayāsmad vyathayā sajātam utpipānaṃ bṛhaspate /
AVŚ, 13, 1, 31.2 indrāgnī mitrāvaruṇāv adhare padyantām apratimanyūyamānāḥ //