Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 58, 4.2 jāmadagnyastapastepe mahendre parvatottame //
MBh, 1, 117, 20.11 tasmād dharmaṃ ca vāyuṃ ca mahendraṃ ca tathāśvinau /
MBh, 1, 117, 20.19 āhūya dharmaṃ vāyuṃ ca mahendraṃ ca tathāśvinau /
MBh, 1, 121, 16.7 vṛtaḥ prāyān mahābāhur mahendraṃ parvatottamam /
MBh, 1, 121, 16.8 tato mahendram āsādya bhāradvājo mahātapāḥ /
MBh, 1, 154, 22.3 mahendra iva durdharṣo mahendra iva dānavam /
MBh, 1, 154, 22.3 mahendra iva durdharṣo mahendra iva dānavam /
MBh, 1, 154, 22.4 mahendraputraḥ pāñcālaṃ jitavān arjunastadā /
MBh, 1, 203, 25.1 mahendrasyāpi netrāṇāṃ pārśvataḥ pṛṣṭhato 'grataḥ /
MBh, 1, 207, 13.1 mahendraparvataṃ dṛṣṭvā tāpasair upaśobhitam /
MBh, 1, 212, 1.290 mahendraśāsanāt sarve sahitāśca maharṣibhiḥ /
MBh, 2, 10, 22.14 rākṣasānāṃ patiścaiva mahendro gandhamādanaḥ /
MBh, 2, 10, 22.18 malayo darduraścaiva mahendro gandhamādanaḥ /
MBh, 3, 83, 14.1 tato mahendram āsādya jāmadagnyaniṣevitam /
MBh, 3, 85, 16.2 mahendro nāma kauravya bhārgavasya mahātmanaḥ //
MBh, 3, 91, 10.1 prabhāsādīni tīrthāni mahendrādīṃś ca parvatān /
MBh, 3, 99, 13.1 tato mahendraḥ paramābhitaptaḥ śrutvā ravaṃ ghorarūpaṃ mahāntam /
MBh, 3, 117, 14.2 asmin mahendre śailendre vasatyamitavikramaḥ //
MBh, 3, 117, 18.2 mahendra uṣya tāṃ rātriṃ prayayau dakṣiṇāmukhaḥ //
MBh, 3, 120, 6.2 sa dhārtarāṣṭraṃ jahi sānubandhaṃ vṛtraṃ yathā devapatir mahendraḥ //
MBh, 3, 164, 11.2 mahendrānucarā ye ca devasadmanivāsinaḥ //
MBh, 3, 186, 104.1 mahendraṃ caiva paśyāmi vindhyaṃ ca girim uttamam /
MBh, 3, 275, 38.2 mahendra iva paulomyā bhāryayā sa sameyivān //
MBh, 3, 278, 15.3 mahendra iva śūraś ca vasudheva kṣamānvitaḥ //
MBh, 5, 11, 9.3 sahye mahendre malaye samudreṣu saritsu ca //
MBh, 5, 13, 16.1 tatrāśvamedhaḥ sumahānmahendrasya mahātmanaḥ /
MBh, 5, 16, 16.1 mahendra dānavān hatvā lokāstrātāstvayā vibho /
MBh, 5, 175, 2.1 mahendre vai giriśreṣṭhe rāmaṃ nityam upāsate /
MBh, 5, 187, 11.1 tato mahendraṃ saha tair munibhir bhṛgusattamaḥ /
MBh, 6, 10, 10.1 mahendro malayaḥ sahyaḥ śuktimān ṛkṣavān api /
MBh, 8, 66, 39.2 mahīruhair ācitasānukandaro yathā mahendraḥ śubhakarṇikāravān //
MBh, 9, 16, 51.2 mahendravāhapratimo mahātmā vajrāhataṃ śṛṅgam ivācalasya //
MBh, 12, 2, 14.2 jagāma sahasā rāmaṃ mahendraṃ parvataṃ prati //
MBh, 12, 2, 17.1 tatra karṇasya vasato mahendre parvatottame /
MBh, 13, 135, 42.1 subhujo durdharo vāgmī mahendro vasudo vasuḥ /
MBh, 13, 151, 26.1 merur mahendro malayaḥ śvetaśca rajatācitaḥ /
MBh, 14, 43, 5.1 śubhaskandho mahendraśca mālyavān parvatastathā /