Occurrences

Mahābhārata
Saṅghabhedavastu
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhairavastava
Garuḍapurāṇa
Mahācīnatantra
Mātṛkābhedatantra
Mṛgendratantra
Rasaratnākara
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 189, 46.14 pūrvendravaradānācca maheśasyājñayā nṛpa /
Saṅghabhedavastu
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Kūrmapurāṇa
KūPur, 1, 9, 58.2 bhūtānāmadhipo yogī maheśo vimalaḥ śivaḥ //
KūPur, 1, 10, 44.1 namo 'stu te maheśāya namaḥ śāntāya hetave /
KūPur, 1, 11, 35.2 vaiśvarūpyaṃ maheśasya sarvadā saṃprakāśayet //
KūPur, 1, 11, 323.1 pradadau ca maheśāya pārvatīṃ bhāgyagauravāt /
KūPur, 1, 13, 54.1 sa tu dakṣo maheśena rudreṇa saha dhīmatā /
KūPur, 1, 15, 200.2 trikālahīnāmaladhāmadhāmne namo maheśāya namaḥ śivāya //
KūPur, 1, 25, 107.2 śaṅkarāya maheśāya girīśāya śivāya ca //
KūPur, 1, 30, 27.2 dhyāne samādhāya japanti rudraṃ dhyāyanti citte yatayo maheśam //
KūPur, 1, 31, 35.1 dṛṣṭvā vimuktaṃ sa piśācabhūtaṃ muniḥ prahṛṣṭo manasā maheśam /
KūPur, 1, 46, 48.1 teṣu rudrā mahāyogā maheśāntaracāriṇaḥ /
KūPur, 2, 1, 43.1 saṃdarśanānmaheśasya śaṅkarasyātha śūlinaḥ /
KūPur, 2, 5, 39.2 namāma sarve śaraṇārthinastvāṃ prasīda bhūtādhipate maheśa //
KūPur, 2, 6, 49.2 sāpi vidyā maheśasya niyogavaśavartinī //
KūPur, 2, 11, 121.2 sākṣādeva maheśasya jñānaṃ saṃsāranāśanam //
KūPur, 2, 13, 23.2 brahmā viṣṇurmaheśaśca bhavantītyanuśuśrumaḥ //
KūPur, 2, 24, 15.1 na somayāgādadhiko maheśārādhane kratuḥ /
KūPur, 2, 29, 14.2 sitetarāruṇākāraṃ maheśaṃ viśvarūpiṇam //
KūPur, 2, 29, 20.2 yo 'nutiṣṭhenmaheśena so 'śnute yogamaiśvaram //
KūPur, 2, 31, 4.1 sa māyayā maheśasya mohito lokasaṃbhavaḥ /
KūPur, 2, 31, 16.3 maheśaṃ puruṣaṃ rudraṃ sa devo bhagavān bhavaḥ //
KūPur, 2, 31, 28.2 prādurbhāvaṃ maheśān māmeva śaraṇaṃ vraja //
KūPur, 2, 31, 36.2 so 'nantaiśvaryayogātmā maheśo dṛśyate kila //
KūPur, 2, 31, 52.2 namo mūlaprakṛtaye maheśāya namo namaḥ //
KūPur, 2, 33, 145.3 maheśārādhanārthāya jñānayogaṃ ca śāśvatam //
KūPur, 2, 34, 21.2 tatra liṅgaṃ maheśasya vijayaṃ nāma viśrutam //
KūPur, 2, 34, 61.2 maheśaḥ svātmano yogaṃ devīṃ ca tripurānalaḥ //
KūPur, 2, 35, 23.1 āgacchantaṃ nātidūre 'tha dṛṣṭvā kālo rudraṃ devadevyā maheśam /
KūPur, 2, 35, 27.1 mamāra so 'tibhīṣaṇo maheśapādaghātitaḥ /
KūPur, 2, 35, 35.1 kāle maheśābhihate lokanāthaḥ pitāmahaḥ /
KūPur, 2, 41, 28.2 jajāpa rudramaniśaṃ maheśāsaktamānasaḥ //
KūPur, 2, 44, 71.1 pitāmahasya viṣṇośca maheśasya ca dhīmataḥ /
KūPur, 2, 44, 78.1 darśanaṃ ca maheśasya māhātmyaṃ viṣṇuneritam /
KūPur, 2, 44, 83.2 prādurbhāvo maheśasya lalāṭāt kathitastataḥ //
Liṅgapurāṇa
LiPur, 1, 21, 50.2 durgamāya maheśāya krodhāya kapilāya ca //
LiPur, 1, 36, 26.3 sasmāra ca maheśasya prabhāvamatulaṃ hariḥ //
LiPur, 1, 48, 4.1 haimīkṛto maheśasya śubhāṅgasparśanena ca /
LiPur, 1, 48, 19.1 brahmaviṣṇumaheśānāṃ tathānyeṣāṃ niketanam /
LiPur, 1, 53, 50.2 asyātmano maheśasya mahādevasya dhīmataḥ //
LiPur, 1, 72, 141.1 sadāśivāya śāntāya maheśāya pinākine /
LiPur, 1, 77, 29.2 prasādārthaṃ maheśasya prāsāde munipuṅgavāḥ //
LiPur, 1, 84, 3.1 umāmaheśapratimāṃ hemnā kṛtvā suśobhanām /
LiPur, 1, 86, 94.2 sadānandamayo bhūtvā maheśaḥ parameśvaraḥ //
LiPur, 1, 93, 8.1 tataste samastāḥ surendrāḥ sasādhyāḥ sureśaṃ maheśaṃ puretyāhurevam /
LiPur, 1, 94, 2.1 tasya śṛṅgaṃ maheśasya bhūṣaṇatvaṃ kathaṃ gatam /
LiPur, 1, 95, 45.1 hiraṇyāya maheśāya śrīkaṇṭhāya namonamaḥ /
LiPur, 1, 103, 3.1 udvāhārthaṃ maheśasya tatkṣaṇādeva suvratāḥ /
LiPur, 1, 105, 10.2 tadā tuṣṭuvuścaikadantaṃ sureśāḥ praṇemurgaṇeśaṃ maheśaṃ vitandrāḥ //
LiPur, 2, 10, 2.3 mahimānaṃ maheśasya bhavasya parameṣṭhinaḥ //
LiPur, 2, 13, 1.3 aṣṭamūrtermaheśasya śivasya parameṣṭhinaḥ //
LiPur, 2, 13, 2.2 vakṣyāmi te maheśasya mahimānamumāpateḥ /
LiPur, 2, 13, 31.1 aṣṭamūrtermaheśasya kṛtamārādhanaṃ bhavet /
LiPur, 2, 13, 32.1 aṣṭamūrtermaheśasya sa eva vihito bhavet /
LiPur, 2, 13, 33.1 aṣṭamūrtermaheśasya vihitā sā bhavedvibhoḥ /
LiPur, 2, 15, 17.2 brahmaṇī te maheśasya śivasyāsya svayaṃbhuvaḥ //
LiPur, 2, 47, 12.1 gandhaiḥ sragdhūpadīpaiḥ snapanahutabalistotramantropahārairnityaṃ ye 'bhyarcayanti tridaśavaratanuṃ liṅgamūrtiṃ maheśam /
Matsyapurāṇa
MPur, 140, 84.1 pitāmahaṃ vandya tato maheśaṃ pragṛhya cāpaṃ pravimṛjya bhūtān /
MPur, 154, 267.2 tvāmindumauliṃ śaraṇaṃ prapannā priyāprameyaṃ mahatāṃ maheśam //
Bhairavastava
Bhairavastava, 1, 2.2 tvaṃ ca maheśa sadaiva mamātmā svātmamayaṃ mama tena samastam //
Garuḍapurāṇa
GarPur, 1, 23, 6.1 oṃ hāṃ tanmaheśāya vidmahe vāgviśuddhāya dhīmahi tanno rudraḥ pracodayāt //
Mahācīnatantra
Mahācīnatantra, 7, 16.1 etat sarvam maheśāya nivedaya puraṃdara /
Mātṛkābhedatantra
MBhT, 5, 42.2 maheśa iva yogīndro nirṛtir iva durdharaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 6.1 pāriśeṣyān maheśasya muktasya śiva eva saḥ /
MṛgT, Vidyāpāda, 7, 19.1 sarvagatvān maheśasya nādhiṣṭhānaṃ vihanyate /
Rasaratnākara
RRĀ, Ras.kh., 8, 67.1 śrīśailasyottaradvāre maheśo nāma devatā /
RRĀ, Ras.kh., 8, 168.2 maheśāddakṣiṇe bhāge caṇḍikā yojanadvaye //
Rājanighaṇṭu
RājNigh, 0, 3.1 śrīmanmaheśanalināsananirjarendrās tatrāśvināv atha tato tritanūdbhavaś ca /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 12.1 devāḥ kecinmaheśādyā daityāḥ kāvyapuraḥsarāḥ /
Skandapurāṇa
SkPur, 4, 15.1 kṣaṇe tasminmaheśena smṛtvā taṃ varamuttamam /
SkPur, 13, 63.2 udvāhārthaṃ maheśasya nānāratnopaśobhitam //
SkPur, 13, 66.2 śuśubhe devadevasya maheśasya mahātmanaḥ //
SkPur, 20, 10.1 namaḥ paramadevāya maheśāya mahātmane /
Tantrasāra
TantraS, 1, 3.2 abhinavaguptahṛdambujam etad vicinuta maheśapūjanahetoḥ //
TantraS, 9, 52.0 tatra svarūpasakalau 1 pralayākalaḥ 2 vijñānākalaḥ 3 mantratadīśatanmaheśavargaḥ 4 śivaḥ 5 iti pañcadaśabhede pañca avasthāḥ //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
Tantrāloka
TĀ, 1, 21.2 abhinavaguptahṛdambujametadvicinuta maheśapūjanahetoḥ //
TĀ, 4, 276.3 bhairavīyaparamādvayārcane ko 'pi rajyati maheśacoditaḥ //
TĀ, 8, 55.2 yaśasvinī maheśasya tasyāḥ paścimato hariḥ //
TĀ, 11, 33.1 mataṃ caitanmaheśasya śrīpūrve yadabhāṣata /
TĀ, 16, 181.2 kāryetyājñā maheśasya śrīmadgahvarabhāṣitā //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 17.2 oṃ dhyāyennityaṃ maheśaṃ rajatagirinibhaṃ cārucandrāvataṃsaṃ ratnākalpojjvalāṅgaṃ paraśumṛgavarābhītihastaṃ prasannam /
Ānandakanda
ĀK, 1, 12, 184.1 dviyojane maheśasya dakṣiṇe caṇḍikā sthitā /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 3.1, 10.0 icchayaiva maheśasya hṛdayaṃgamatāṃ dṛḍham //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 65.1 varaṃ labdhvā maheśāt tu śatrūn jitvā svakāṃ purīm /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 2.2 tatputro bhuvi mahito maheśa iti nāmavikhyātaḥ //
MuA zu RHT, 2, 21.1, 13.0 iti śrīmatkuralakulapayodhisudhākaramiśramaheśātmajacaturbhujamiśraviracitāyāṃ mugdhāvabodhinyāṃ rasahṛdayaṭīkāyāṃ rasaśodhanātmako dvitīyo'vabodhaḥ //
MuA zu RHT, 3, 29.1, 9.0 iti śrīmatkuralavaṃśapayodhisudhāramiśramaheśātmajacaturbhujaviracitāyāṃ mugdhāvabodhinyāṃ rasahṛdayaṭīkāyāṃ nirmukhavāsanāmukhāntarbhūtasamukhapattrādhrakacāraṇātmakas tṛtīyo 'vabodhaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 42.1 ekā mūrtirmaheśasya kāraṇāntaragatā /
SkPur (Rkh), Revākhaṇḍa, 13, 29.2 varadānān maheśasya tenāhaṃ na kṣayaṃ gatā //
SkPur (Rkh), Revākhaṇḍa, 15, 40.1 taṃ devamīśānamajaṃ vareṇyaṃ dṛṣṭvā jagatsaṃharaṇaṃ maheśam /
SkPur (Rkh), Revākhaṇḍa, 28, 111.2 svayaṃ mūrtirmaheśān umāvṛṣabhasaṃyutaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 27.2 tatrānnado yāti maheśalokamasaṃkhyavarṣāṇi na saṃśayo 'tra //
SkPur (Rkh), Revākhaṇḍa, 48, 2.1 śrīmaheśa uvāca /
SkPur (Rkh), Revākhaṇḍa, 48, 80.2 smaradehavināśāya maheśāya namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 90, 9.1 savākpatimaheśāśca naṣṭacittāḥ pitāmaham /
SkPur (Rkh), Revākhaṇḍa, 146, 108.2 brahmaviṣṇumaheśāśca sthāpayāṃcakrur īśvaram //
SkPur (Rkh), Revākhaṇḍa, 227, 8.2 brahmaviṣṇumaheśākhyaṃ na bhedas tatra vai yathā /
SkPur (Rkh), Revākhaṇḍa, 232, 10.2 yanmaheśamukhācchrutvā vāyurāha ṛṣīnprati //
Sātvatatantra
SātT, 2, 33.2 devārināśanavidhau kuśikānvayena nīto maheśadhanur ājagavaṃ babhañja //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 46.2 maheśaśūladamano maheśaikavarapradaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 46.2 maheśaśūladamano maheśaikavarapradaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 75.2 droṇāstravedapravado maheśagurukīrtidaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 171.1 maheśadattasaubhāgyapurabhit śatrughātakaḥ /