Occurrences

Kūrmapurāṇa
Liṅgapurāṇa
Garuḍapurāṇa
Mahācīnatantra
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Kūrmapurāṇa
KūPur, 1, 10, 44.1 namo 'stu te maheśāya namaḥ śāntāya hetave /
KūPur, 1, 11, 323.1 pradadau ca maheśāya pārvatīṃ bhāgyagauravāt /
KūPur, 1, 15, 200.2 trikālahīnāmaladhāmadhāmne namo maheśāya namaḥ śivāya //
KūPur, 1, 25, 107.2 śaṅkarāya maheśāya girīśāya śivāya ca //
KūPur, 2, 31, 52.2 namo mūlaprakṛtaye maheśāya namo namaḥ //
Liṅgapurāṇa
LiPur, 1, 21, 50.2 durgamāya maheśāya krodhāya kapilāya ca //
LiPur, 1, 72, 141.1 sadāśivāya śāntāya maheśāya pinākine /
LiPur, 1, 95, 45.1 hiraṇyāya maheśāya śrīkaṇṭhāya namonamaḥ /
Garuḍapurāṇa
GarPur, 1, 23, 6.1 oṃ hāṃ tanmaheśāya vidmahe vāgviśuddhāya dhīmahi tanno rudraḥ pracodayāt //
Mahācīnatantra
Mahācīnatantra, 7, 16.1 etat sarvam maheśāya nivedaya puraṃdara /
Skandapurāṇa
SkPur, 20, 10.1 namaḥ paramadevāya maheśāya mahātmane /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 80.2 smaradehavināśāya maheśāya namo 'stu te //