Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Mṛgendratantra
Skandapurāṇa
Tantrāloka
Ānandakanda
Śivasūtravārtika
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 189, 46.14 pūrvendravaradānācca maheśasyājñayā nṛpa /
Kūrmapurāṇa
KūPur, 1, 11, 35.2 vaiśvarūpyaṃ maheśasya sarvadā saṃprakāśayet //
KūPur, 2, 1, 43.1 saṃdarśanānmaheśasya śaṅkarasyātha śūlinaḥ /
KūPur, 2, 6, 49.2 sāpi vidyā maheśasya niyogavaśavartinī //
KūPur, 2, 11, 121.2 sākṣādeva maheśasya jñānaṃ saṃsāranāśanam //
KūPur, 2, 31, 4.1 sa māyayā maheśasya mohito lokasaṃbhavaḥ /
KūPur, 2, 34, 21.2 tatra liṅgaṃ maheśasya vijayaṃ nāma viśrutam //
KūPur, 2, 44, 71.1 pitāmahasya viṣṇośca maheśasya ca dhīmataḥ /
KūPur, 2, 44, 78.1 darśanaṃ ca maheśasya māhātmyaṃ viṣṇuneritam /
KūPur, 2, 44, 83.2 prādurbhāvo maheśasya lalāṭāt kathitastataḥ //
Liṅgapurāṇa
LiPur, 1, 36, 26.3 sasmāra ca maheśasya prabhāvamatulaṃ hariḥ //
LiPur, 1, 48, 4.1 haimīkṛto maheśasya śubhāṅgasparśanena ca /
LiPur, 1, 53, 50.2 asyātmano maheśasya mahādevasya dhīmataḥ //
LiPur, 1, 77, 29.2 prasādārthaṃ maheśasya prāsāde munipuṅgavāḥ //
LiPur, 1, 94, 2.1 tasya śṛṅgaṃ maheśasya bhūṣaṇatvaṃ kathaṃ gatam /
LiPur, 1, 103, 3.1 udvāhārthaṃ maheśasya tatkṣaṇādeva suvratāḥ /
LiPur, 2, 10, 2.3 mahimānaṃ maheśasya bhavasya parameṣṭhinaḥ //
LiPur, 2, 13, 1.3 aṣṭamūrtermaheśasya śivasya parameṣṭhinaḥ //
LiPur, 2, 13, 2.2 vakṣyāmi te maheśasya mahimānamumāpateḥ /
LiPur, 2, 13, 31.1 aṣṭamūrtermaheśasya kṛtamārādhanaṃ bhavet /
LiPur, 2, 13, 32.1 aṣṭamūrtermaheśasya sa eva vihito bhavet /
LiPur, 2, 13, 33.1 aṣṭamūrtermaheśasya vihitā sā bhavedvibhoḥ /
LiPur, 2, 15, 17.2 brahmaṇī te maheśasya śivasyāsya svayaṃbhuvaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 6.1 pāriśeṣyān maheśasya muktasya śiva eva saḥ /
MṛgT, Vidyāpāda, 7, 19.1 sarvagatvān maheśasya nādhiṣṭhānaṃ vihanyate /
Skandapurāṇa
SkPur, 13, 63.2 udvāhārthaṃ maheśasya nānāratnopaśobhitam //
SkPur, 13, 66.2 śuśubhe devadevasya maheśasya mahātmanaḥ //
Tantrāloka
TĀ, 8, 55.2 yaśasvinī maheśasya tasyāḥ paścimato hariḥ //
TĀ, 11, 33.1 mataṃ caitanmaheśasya śrīpūrve yadabhāṣata /
TĀ, 16, 181.2 kāryetyājñā maheśasya śrīmadgahvarabhāṣitā //
Ānandakanda
ĀK, 1, 12, 184.1 dviyojane maheśasya dakṣiṇe caṇḍikā sthitā /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 3.1, 10.0 icchayaiva maheśasya hṛdayaṃgamatāṃ dṛḍham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 42.1 ekā mūrtirmaheśasya kāraṇāntaragatā /
SkPur (Rkh), Revākhaṇḍa, 13, 29.2 varadānān maheśasya tenāhaṃ na kṣayaṃ gatā //