Occurrences

Tantrasāra
Skandapurāṇa (Revākhaṇḍa)

Tantrasāra
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 9.1 savākpatimaheśāśca naṣṭacittāḥ pitāmaham /
SkPur (Rkh), Revākhaṇḍa, 146, 108.2 brahmaviṣṇumaheśāśca sthāpayāṃcakrur īśvaram //