Occurrences

Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Garuḍapurāṇa
Mātṛkābhedatantra
Mṛgendratantra
Skandapurāṇa
Tantrāloka
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Kūrmapurāṇa
KūPur, 2, 37, 117.1 vāmadeva maheśāna devadeva trilocana /
Liṅgapurāṇa
LiPur, 1, 28, 22.1 puruṣo vai mahādevo maheśānaḥ paraḥ śivaḥ /
LiPur, 1, 42, 28.2 pitā putra maheśāna jagatāṃ ca jagadguro //
LiPur, 1, 96, 45.1 yadi siṃha maheśānaṃ svapunarbhūta manyase /
Matsyapurāṇa
MPur, 132, 14.2 ekaṃ muktvā mahādevaṃ maheśānaṃ prajāpatim //
Garuḍapurāṇa
GarPur, 1, 14, 2.1 tacchṛṇuṣva maheśāna sarvapāpavināśanam /
Mātṛkābhedatantra
MBhT, 8, 2.1 pūrṇaliṅgaṃ maheśāna śivabījaṃ na cānyathā /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 23.1 sṛṣṭikāle maheśānaḥ puruṣārthaprasiddhaye /
Skandapurāṇa
SkPur, 1, 16.1 dṛṣṭvaiva sa maheśānaṃ vyāso 'bhūdvigatavyathaḥ /
Tantrāloka
TĀ, 1, 112.2 viśvacakre maheśāno viśvaśaktirvijṛmbhate //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 35.1, 5.0 anargalamaheśānaśaktipātāt samunmiṣan //
ŚSūtraV zu ŚSūtra, 3, 40.1, 6.0 yadā punar maheśānaśaktipātavaśonmiṣat //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 2.2 tatas tuṣṭaṃ maheśānam uvācāsurapuṅgavaḥ //
GokPurS, 10, 68.2 paritoṣya maheśānaṃ tapasā siddhim āptavān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 30.1 mama kūle maheśāna umayā saha daivataiḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 76.1 muktvā caiva maheśānaṃ paramārtiharaṃ param /
SkPur (Rkh), Revākhaṇḍa, 98, 10.1 umāvākyān maheśānadhyātastimiranāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 4.2 brahmaviṣṇumaheśānāstatra harṣātsamāgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 183, 10.2 tathā kuru maheśāna prasanno yadi śaṅkara //
SkPur (Rkh), Revākhaṇḍa, 194, 79.3 jagmurdevā maheśānapurogā bharatarṣabha //
SkPur (Rkh), Revākhaṇḍa, 198, 18.1 bahukālaṃ maheśānaṃ manasādhyāya saṃsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 40.2 smaranti māṃ maheśānamathavā puṣkarekṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 209, 172.1 samārādhya maheśānaṃ sampūjya ca yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 8.1 natvā somaṃ maheśānaṃ natvā brahmācyutāvubhau /
Uḍḍāmareśvaratantra
UḍḍT, 1, 4.1 cakṣurhāniṃ maheśāna śrutihāniṃ tathaiva ca /