Occurrences

Ratnaṭīkā

Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 17.0 tasyādhiṣṭhātā bhagavān maheśvaraḥ paro gurus tathā caivaṃ varṇite nimittam apy atra nānuktaṃ bhavati //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 14.1 tatrānātmakaḥ sarvaduḥkhānām atyantocchedaḥ sātmakas tu maheśvaraiśvaryalakṣaṇā siddhiḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 27.1 sattvāntarānabhibhāvyajñānasambandhitvam anāveśyatvaṃ sattvāntarādhīnajīvitarahitatvam avadhyatvam samastabhayātikrāntatvam abhayatvam aiśvaryeṇa nityasambandhitvam akṣayatvaṃ kāyendriyavaikalyaphalenātyantāsambandhitvam ajaratvaṃ prāṇādiviyogajaduḥkhāsaṃsparśitvam amaratvaṃ sarvatrābhipretārtheṣu pravartamānasya maheśvareṇāpy apratibandhadharmitvam apratīghātaḥ sarvapaśubhyo 'bhyadhikatvam aiśvaryātiśayān mahattvaṃ sarvapaśvādikāryasvāmitvaṃ patitvam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 178.0 nirupacaritā muktātmānaḥ paramaiśvaryopetāḥ puruṣatve sati samastaduḥkhabījarahitatvān maheśvaravat //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 15.0 rudro bhagavānmaheśvaraḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 35.0 tantre sākṣān maheśvarapraṇītam athaśabdādi śivāntaṃ śāstraṃ tantraṃ tasminnete pratipāditā ityarthaḥ //