Occurrences

Vaikhānasagṛhyasūtra
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Pāśupatasūtra
Rāmāyaṇa
Śira'upaniṣad
Śvetāśvataropaniṣad
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Amaraughaśāsana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasārṇava
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Śivapurāṇa
Śivasūtravārtika
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 11.0 maheśvaraḥ prīṇātviti mūrdhānamādityaḥ prīṇātu somaḥ prīṇātviti cakṣuṣī diśaḥ prīṇantviti śrotre vāyuḥ prīṇātviti nāsikāmindraḥ prīṇātviti bhujau viṣṇuḥ prīṇātviti hṛdayamagniḥ prīṇātviti nābhim //
Carakasaṃhitā
Ca, Nid., 1, 35.1 jvarastu khalu maheśvarakopaprabhavaḥ sarvaprāṇabhṛtāṃ prāṇaharo dehendriyamanastāpakaraḥ prajñābalavarṇaharṣotsāhahrāsakaraḥ śramaklamamohāhāroparodhasaṃjananaḥ jvarayati śarīrāṇīti jvaraḥ nānye vyādhayastathā dāruṇā bahūpadravā duścikitsyāśca yathāyam /
Ca, Nid., 8, 11.1 tasmin hi dakṣādhvaradhvaṃse dehināṃ nānādikṣu vidravatām abhidravaṇataraṇadhāvanaplavanalaṅghanādyair dehavikṣobhaṇaiḥ purā gulmotpattirabhūt haviṣprāśāt pramehakuṣṭhānāṃ bhayatrāsaśokairunmādānāṃ vividhabhūtāśucisaṃsparśādapasmārāṇāṃ jvarastu khalu maheśvaralalāṭaprabhavaḥ tatsaṃtāpādraktapittam ativyavāyāt punarnakṣatrarājasya rājayakṣmeti //
Garbhopaniṣat
GarbhOp, 1, 7.2 yadi yonyāḥ pramucye 'haṃ tat prapadye maheśvaram //
Lalitavistara
LalVis, 1, 55.1 sā sarvā śuddhāvāsān devabhavanānyavabhāsya maheśvaradevaputrapramukhānaprameyān devaputrān saṃcodayāmāsa //
LalVis, 1, 65.1 atha khalu tasyāṃ rātrau praśāntāyāmīśvaraśca nāma śuddhāvāsakāyiko devaputro maheśvaro nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca praśāntavinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrā atikrāntātikrāntairvarṇaiḥ sarvāvantaṃ jetavanaṃ divyenāvabhāsenāvabhāsya yena bhagavāṃstenopasaṃkrāman upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte tasthuḥ //
LalVis, 1, 73.1 niṣadya bhagavān bhikṣūnāmantrayati smeti hi bhikṣavo rātrau praśāntāyāmīśvaro nāma śuddhāvāsakāyiko devaputro maheśvaraśca nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca vinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrāḥ pūrvavadyāvattatraivāntardadhuḥ //
LalVis, 1, 80.1 maheśvaraścandana īśa nando praśāntacitto mahitaḥ sunandanaḥ /
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 5, 3.9 kecidāhur maheśvararūpeṇa /
LalVis, 5, 27.1 atha khalu bhikṣavaścatvāro mahārājānaḥ śakraśca devānāmindraḥ suyāmaśca devaputraḥ saṃtuṣitaśca sunirmitaśca paranirmitavaśavartī ca sārthavāhaśca māraputrabrahmā ca sahāṃpatirbrahmottaraśca purohitaḥ subrahmā ca purohitaḥ prabhāvyūhābhāsvaraśca maheśvaraśca śuddhāvāsakāyikā niṣṭhāgataścākaniṣṭhaśca etāni cānyāni cānekāni devaśatasahasrāṇi saṃnipatya anyonyamevāhur ayuktametanmārṣā asmākaṃ syādakṛtajñatā ca yadvayamekākinamadvitīyaṃ bodhisattvamutsṛjema /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 125.1 atha khalu maheśvaro devaputro dvādaśabhirdevaputraśatasahasraiḥ parivṛtaḥ puraskṛtaḥ sarvakapilavastumahānagaramavabhāsena sphurayitvā yena rājñaḥ śuddhodanasya niveśanaṃ tenopasaṃkrāmat /
LalVis, 7, 126.1 iti hi bhikṣavo maheśvaro devaputraḥ sārdhaṃ śuddhāvāsakāyikairdevaputrair bodhisattvasya mahatpūjopasthānaṃ kṛtvā bodhisattvaṃ tattvavyākaraṇena vyākṛtya punarapi svabhavanaṃ prākrāmat //
Mahābhārata
MBh, 1, 16, 27.9 tatastu brahmaṇo vākyād devadevo maheśvaraḥ /
MBh, 1, 16, 36.13 dadhāra bhagavān kaṇṭhe mantramūrtir maheśvaraḥ /
MBh, 1, 113, 40.6 asṛjat sarvaśāstrāṇi mahādevo maheśvaraḥ /
MBh, 1, 113, 40.14 etāsām eva vidyānāṃ vyāsam āha maheśvaraḥ /
MBh, 1, 179, 22.10 uṣeva sūryaṃ madanaṃ ratīva maheśvaraṃ parvatarājaputrī /
MBh, 1, 188, 22.16 maheśvaraḥ /
MBh, 1, 188, 22.18 maheśvaraḥ /
MBh, 1, 188, 22.20 maheśvaraḥ /
MBh, 1, 203, 21.1 prāṅmukho bhagavān āste dakṣiṇena maheśvaraḥ /
MBh, 1, 215, 11.74 pūrṇe tu dvādaśe varṣe punar āyān maheśvaram /
MBh, 1, 216, 2.3 caturthaṃ lokapālānāṃ rakṣitāraṃ maheśvaram /
MBh, 2, 10, 22.27 pariṣadgaṇaiḥ parivṛtam upayātaṃ maheśvaram /
MBh, 3, 23, 34.2 maheśvaraśaroddhūtaṃ papāta tripuraṃ yathā //
MBh, 3, 33, 22.1 teṣu teṣu hi kṛtyeṣu viniyoktā maheśvaraḥ /
MBh, 3, 39, 28.1 maheśvara uvāca /
MBh, 3, 46, 26.1 maheśvareṇa yo rājan na jīrṇo grastamūrtimān /
MBh, 3, 80, 89.1 yatra brahmādayo devā upāsante maheśvaram /
MBh, 3, 80, 111.2 devikāyāṃ naraḥ snātvā samabhyarcya maheśvaram //
MBh, 3, 81, 153.1 āpagāyāṃ naraḥ snātvā arcayitvā maheśvaram /
MBh, 3, 82, 103.1 maheśvarapadaṃ gacched brahmacārī samāhitaḥ /
MBh, 3, 82, 103.2 maheśvarapade snātvā vājimedhaphalaṃ labhet //
MBh, 3, 106, 27.3 pāvanārthaṃ sāgarāṇāṃ toṣayitvā maheśvaram //
MBh, 3, 107, 22.2 anyatra vibudhaśreṣṭhānnīlakaṇṭhānmaheśvarāt //
MBh, 3, 163, 41.2 svarūpaṃ divyam āsthāya tasthau tatra maheśvaraḥ //
MBh, 3, 192, 24.3 abhyāsaś ca bhaved bhaktyā tvayi nityaṃ maheśvara //
MBh, 3, 219, 46.2 tān ahaṃ sampravakṣyāmi namaskṛtya maheśvaram //
MBh, 3, 219, 59.2 na spṛśanti grahā bhaktān narān devaṃ maheśvaram //
MBh, 3, 220, 13.1 evam astviti cāpyuktvā mahāseno maheśvaram /
MBh, 3, 221, 24.3 bhāvais tu vividhākāraiḥ pūjayanti maheśvaram //
MBh, 3, 221, 29.2 ityuktvā visasarjainaṃ pariṣvajya maheśvaraḥ /
MBh, 3, 221, 71.1 sampūjyamānas tridaśair abhivādya maheśvaram /
MBh, 3, 221, 72.1 naṣṭaśatrur yadā skandaḥ prayātaś ca maheśvaram /
MBh, 3, 240, 6.1 purā tvaṃ tapasāsmābhir labdho devān maheśvarāt /
MBh, 3, 265, 23.1 bhrātaraṃ rājarājānaṃ maheśvarasakhaṃ prabhum /
MBh, 5, 88, 25.2 maheśvarasamaḥ krodhe bhīmaḥ praharatāṃ varaḥ //
MBh, 5, 97, 12.1 atra bhūtapatir nāma sarvabhūtamaheśvaraḥ /
MBh, 5, 109, 5.1 atra vai himavatpṛṣṭhe nityam āste maheśvaraḥ /
MBh, 5, 109, 7.1 atra devyā tapastaptaṃ maheśvaraparīpsayā /
MBh, 5, 193, 10.2 sabhāryastacca sasmāra maheśvaravacastadā //
MBh, 6, 7, 25.2 paśyanti na hi durvṛttaiḥ śakyo draṣṭuṃ maheśvaraḥ //
MBh, 6, 7, 28.2 śataṃ varṣasahasrāṇāṃ śirasā vai maheśvaraḥ //
MBh, 6, BhaGī 9, 11.2 paraṃ bhāvamajānanto mama bhūtamaheśvaram //
MBh, 6, BhaGī 13, 22.1 upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ /
MBh, 6, 61, 58.2 arcayāmaḥ sadā viṣṇo parameśaṃ maheśvaram //
MBh, 6, 62, 13.2 vāsudevo 'rcanīyo vaḥ sarvalokamaheśvaraḥ //
MBh, 7, 53, 21.1 maheśvaro 'pi pārthena śrūyate yodhitaḥ purā /
MBh, 7, 57, 16.2 yena sarvānmṛdhe daityāñ jaghne devo maheśvaraḥ //
MBh, 7, 57, 80.2 vavandatuśca saṃhṛṣṭau śirobhyāṃ tau maheśvaram //
MBh, 7, 69, 54.2 vṛtro vinirmito devāḥ prāpyānujñāṃ maheśvarāt //
MBh, 7, 69, 60.2 śaraṇaṃ tvāṃ prapannāḥ sma gatir bhava maheśvara //
MBh, 7, 69, 61.1 maheśvara uvāca /
MBh, 7, 131, 53.2 jaghānāñjanaparvāṇaṃ maheśvara ivāndhakam //
MBh, 7, 131, 98.2 pureva tripuraṃ dagdhvā divi devo maheśvaraḥ //
MBh, 7, 134, 74.1 ko hi śastrabhṛtāṃ mukhyo maheśvarasamo yudhi /
MBh, 7, 150, 83.2 pureva tripuraṃ dagdhvā divi devo maheśvaraḥ //
MBh, 8, 24, 61.2 bibhartuṃ tejaso 'rdhaṃ te na śakṣyāmo maheśvara /
MBh, 8, 24, 110.1 maheśvare tv āruhati jānubhyām agaman mahīm //
MBh, 8, 24, 121.2 maheśvareṇa kruddhena trailokyasya hitaiṣiṇā //
MBh, 8, 24, 144.1 abhigamya tato devā maheśvaram athābruvan /
MBh, 8, 24, 147.2 akṛtāstrasya deveśa kā śaktir me maheśvara /
MBh, 9, 10, 48.1 yayā kailāsabhavane maheśvarasakhaṃ balī /
MBh, 10, 7, 45.1 yair ātmabhūtair bhagavān pārvatyā ca maheśvaraḥ /
MBh, 12, 209, 16.2 trailokyaprakṛtir dehī tapasā taṃ maheśvaram //
MBh, 12, 245, 14.1 viditvā sapta sūkṣmāṇi ṣaḍaṅgaṃ ca maheśvaram /
MBh, 12, 272, 29.2 dṛṣṭvā vṛtrasya vikrāntam upagamya maheśvaram /
MBh, 12, 272, 34.1 maheśvara uvāca /
MBh, 12, 274, 23.1 maheśvara uvāca /
MBh, 12, 274, 25.1 maheśvara uvāca /
MBh, 12, 278, 13.2 etacchrutvā tataḥ kruddho mahāyogī maheśvaraḥ /
MBh, 12, 278, 16.1 saṃcintyogreṇa tapasā mahātmānaṃ maheśvaram /
MBh, 12, 310, 26.2 maheśvaraḥ prasannātmā cakāra manasā matim //
MBh, 12, 326, 39.2 pradyumnād yo 'niruddhastu so 'haṃkāro maheśvaraḥ //
MBh, 12, 327, 51.2 aśarīro babhāṣedaṃ vākyaṃ khastho maheśvaraḥ //
MBh, 12, 328, 20.1 tasmin hi pūjyamāne vai devadeve maheśvare /
MBh, 12, 337, 46.2 maheśvaraprasādena naitad vacanam anyathā //
MBh, 13, 14, 74.1 yad avāptaṃ ca me pūrvaṃ devadevānmaheśvarāt /
MBh, 13, 14, 101.1 kasyānyasya suraiḥ sarvair liṅgaṃ muktvā maheśvaram /
MBh, 13, 14, 104.1 kāmam eṣa varo me 'stu śāpo vāpi maheśvarāt /
MBh, 13, 14, 115.1 athāpaśyaṃ sthitaṃ sthāṇuṃ bhagavantaṃ maheśvaram /
MBh, 13, 14, 129.2 maheśvarabhujotsṛṣṭaṃ nimeṣārdhānna saṃśayaḥ //
MBh, 13, 14, 155.2 āśramāṇāṃ gṛhasthastvam īśvarāṇāṃ maheśvaraḥ /
MBh, 13, 14, 190.2 maheśvaro mahātejāścarācaraguruḥ prabhuḥ //
MBh, 13, 15, 9.1 rarāja bhagavāṃstatra devyā saha maheśvaraḥ /
MBh, 13, 17, 48.2 niśācaraḥ pretacārī bhūtacārī maheśvaraḥ //
MBh, 13, 17, 104.2 kurukartā kālarūpī kurubhūto maheśvaraḥ //
MBh, 13, 18, 1.3 paṭhasva putra bhadraṃ te prīyatāṃ te maheśvaraḥ //
MBh, 13, 18, 20.2 tato māṃ śaraṇaṃ prāptaṃ prāha yogī maheśvaraḥ //
MBh, 13, 18, 28.1 api nāmepsitaḥ putro mama syād vai maheśvarāt /
MBh, 13, 18, 33.3 tatrasthena stuto devaḥ prāha māṃ vai maheśvaraḥ //
MBh, 13, 18, 37.2 maheśvaro mahārāja kṛttivāsā mahādyutiḥ /
MBh, 13, 26, 14.2 maheśvarasya niṣṭhāne yo narastvabhiṣicyate /
MBh, 13, 27, 71.1 gaganād yāṃ mahāpuṇyāṃ patantīṃ vai maheśvaraḥ /
MBh, 13, 65, 36.2 tasmānmaheśvaro devastapastābhiḥ samāsthitaḥ //
MBh, 13, 127, 39.1 prakṛtisthaṃ giriṃ dṛṣṭvā prītā devī maheśvaram /
MBh, 13, 127, 42.2 tathaiva drumasaṃchannaḥ kṛto 'yaṃ te maheśvara //
MBh, 13, 127, 43.1 maheśvara uvāca /
MBh, 13, 128, 1.1 maheśvara uvāca /
MBh, 13, 128, 10.1 maheśvara uvāca /
MBh, 13, 128, 16.1 maheśvara uvāca /
MBh, 13, 128, 25.1 maheśvara uvāca /
MBh, 13, 128, 30.1 maheśvara uvāca /
MBh, 13, 128, 35.1 maheśvara uvāca /
MBh, 13, 129, 2.1 maheśvara uvāca /
MBh, 13, 129, 33.2 taṃ dṛṣṭvā me manaḥ prītaṃ maheśvara sadā bhavet //
MBh, 13, 129, 35.1 maheśvara uvāca /
MBh, 13, 130, 4.1 maheśvara uvāca /
MBh, 13, 130, 22.1 maheśvara uvāca /
MBh, 13, 130, 38.1 maheśvara uvāca /
MBh, 13, 131, 6.1 maheśvara uvāca /
MBh, 13, 132, 4.1 maheśvara uvāca /
MBh, 13, 132, 18.1 maheśvara uvāca /
MBh, 13, 132, 28.1 maheśvara uvāca /
MBh, 13, 132, 40.2 mahānme saṃśayaḥ kaścinmartyān prati maheśvara /
MBh, 13, 132, 47.1 maheśvara uvāca /
MBh, 13, 133, 2.1 maheśvara uvāca /
MBh, 13, 133, 46.1 maheśvara uvāca /
MBh, 13, 133, 54.1 maheśvara uvāca /
MBh, 13, 133, 60.1 maheśvara uvāca /
MBh, 13, 134, 1.1 maheśvara uvāca /
MBh, 13, 134, 52.2 ahaṃ svargaṃ na hīccheyaṃ tvayyaprīte maheśvara //
MBh, 13, 135, 6.1 anādinidhanaṃ viṣṇuṃ sarvalokamaheśvaram /
MBh, 13, 145, 12.2 vidrute sahasā yajñe kupite ca maheśvare //
MBh, 13, 145, 21.2 saṃstūyamānastridaśaiḥ prasasāda maheśvaraḥ //
MBh, 13, 146, 2.1 vadantyagniṃ mahādevaṃ tathā sthāṇuṃ maheśvaram /
MBh, 13, 146, 6.2 īśvaratvānmahattvācca maheśvara iti smṛtaḥ //
MBh, 13, 146, 15.2 mahayantyasya lokāśca maheśvara iti smṛtaḥ //
MBh, 13, 146, 18.1 pūjyamāne tatastasminmodate sa maheśvaraḥ /
MBh, 13, 146, 29.1 maheśvaraśca lokānāṃ mahatām īśvaraśca saḥ /
MBh, 14, 8, 3.1 umāsahāyo bhagavān yatra nityaṃ maheśvaraḥ /
MBh, 14, 8, 27.2 umāpatiṃ paśupatiṃ viśvarūpaṃ maheśvaram //
MBh, 14, 62, 18.2 arcayitvā suraśreṣṭhaṃ pūrvam eva maheśvaram //
Pāśupatasūtra
PāśupSūtra, 5, 28.0 maheśvaraḥ //
Rāmāyaṇa
Rām, Bā, 35, 12.1 devatānāṃ vacaḥ śrutvā sarvalokamaheśvaraḥ /
Rām, Bā, 35, 25.2 himavatprabhave śṛṅge saha devyā maheśvaraḥ //
Rām, Ay, 98, 67.2 bāndhaveṣu ca sarveṣu bhūteṣv iva maheśvaraḥ //
Rām, Yu, 7, 4.1 sa maheśvarasakhyena ślāghamānastvayā vibho /
Rām, Yu, 59, 12.2 arciṣmadbhir vṛto bhāti bhūtair iva maheśvaraḥ //
Rām, Yu, 107, 1.2 idaṃ śubhataraṃ vākyaṃ vyājahāra maheśvaraḥ //
Rām, Utt, 5, 19.2 maheśvaragṛhaprakhyaṃ gṛhaṃ naḥ kriyatāṃ mahat //
Rām, Utt, 6, 1.2 bhayārtāḥ śaraṇaṃ jagmur devadevaṃ maheśvaram //
Rām, Utt, 6, 11.1 tataste jayaśabdena pratinandya maheśvaram /
Rām, Utt, 13, 26.1 samāpte niyame tasmiṃstatra devo maheśvaraḥ /
Rām, Utt, 13, 35.2 maheśvarasakhitvaṃ tu mūḍha śrāvayase kila //
Rām, Utt, 16, 30.1 sākṣānmaheśvareṇaivaṃ kṛtanāmā sa rāvaṇaḥ /
Rām, Utt, 36, 8.1 bho mahendrāgnivaruṇadhaneśvaramaheśvarāḥ /
Śira'upaniṣad
ŚiraUpan, 1, 34.0 tasyottarataḥ śirodakṣiṇataḥ pādau ya uttarataḥ sa oṃkāraḥ ya oṃkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥ sarvavyāpī so 'nantaḥ yo 'nantas tat tāraṃ yat tāraṃ tac chuklaṃ yac chuklaṃ tat sūkṣmaṃ yat sūkṣmaṃ tad vaidyutaṃ yad vaidyutaṃ tat paraṃ brahma yat paraṃ brahma sa ekaḥ yaḥ ekaḥ sa rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥ sa bhagavān maheśvaraḥ //
ŚiraUpan, 1, 35.16 atha kasmād ucyate bhagavān maheśvaraḥ yasmād bhaktājñānena bhajaty anugṛhṇāti ca vācaṃ saṃsṛjati visṛjati ca sarvān bhāvān parityajyātmajñānena yogaiśvaryeṇa mahati mahīyate tasmād ucyate bhagavān maheśvaraḥ tad etad rudracaritam //
ŚiraUpan, 1, 35.16 atha kasmād ucyate bhagavān maheśvaraḥ yasmād bhaktājñānena bhajaty anugṛhṇāti ca vācaṃ saṃsṛjati visṛjati ca sarvān bhāvān parityajyātmajñānena yogaiśvaryeṇa mahati mahīyate tasmād ucyate bhagavān maheśvaraḥ tad etad rudracaritam //
Śvetāśvataropaniṣad
ŚvetU, 4, 10.1 māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu maheśvaraṃ /
Amarakośa
AKośa, 1, 36.2 śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 272.2 āścaryaṃ yan na yudhyante brahmaviṣṇumaheśvarāḥ //
Daśakumāracarita
DKCar, 1, 1, 25.1 mānī mānasāraḥ svasainikāyuṣmattāntarāye samparāye bhavataḥ parājayamanubhūya vailakṣyalakṣyahṛdayo vītadayo mahākālanivāsinaṃ kālīvilāsinamanaśvaraṃ maheśvaraṃ samārādhya tapaḥprabhāvasaṃtuṣṭād asmād ekavīrārātighnīṃ bhayadāṃ gadāṃ labdhvātmānam apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktum udyuṅkte /
Divyāvadāna
Divyāv, 2, 425.0 tena khalu samayena gośīrṣacandanavanaṃ maheśvarasya yakṣasya parigraho 'bhūt //
Divyāv, 2, 429.0 dṛṣṭvā ca yena maheśvaro yakṣaḥ tenopasaṃkrāntaḥ //
Divyāv, 2, 430.0 upasaṃkramya maheśvaram yakṣamidamavocat yat khalu grāmaṇīrjānīyā gośīrṣacandanavane pañcamātrāṇi kuṭhāraśatāni vahanti //
Divyāv, 2, 432.0 atha maheśvaro yakṣo yakṣāṇāṃ samitimasamitiṃ kṛtvā saṃjātāmarṣo mahāntaṃ kālikāvātabhayaṃ saṃjanya yena gośīrṣacandanavanaṃ tena samprasthitaḥ //
Divyāv, 2, 453.0 atha maheśvaro yakṣaḥ saṃlakṣayati pūrvam yat kiṃcidvahanaṃ kālikāvātena spṛśyate tattūlapicuvat kṣipyate viśīryate ca //
Divyāv, 2, 457.0 maheśvaro yakṣaḥ kathayati ārya idaṃ gośīrṣacandanavanaṃ rājñaścakravartino 'rthāya dhāryate //
Kumārasaṃbhava
KumSaṃ, 5, 65.1 athāha varṇī vidito maheśvaras tadarthinī tvaṃ punar eva vartase /
Kūrmapurāṇa
KūPur, 1, 1, 85.2 varṇāśramācāravatāṃ puṃsāṃ devo maheśvaraḥ /
KūPur, 1, 2, 6.1 ātmano muniśārdūlāstatra devo maheśvaraḥ /
KūPur, 1, 2, 15.1 ye yajanti japair homair devadevaṃ maheśvaram /
KūPur, 1, 2, 89.1 tisrastu mūrtayaḥ proktā brahmaviṣṇumaheśvarāḥ /
KūPur, 1, 3, 26.1 vīkṣate paramātmānaṃ paraṃ brahma maheśvaram /
KūPur, 1, 4, 5.2 maheśvaraḥ paro 'vyaktaścaturvyūhaḥ sanātanaḥ /
KūPur, 1, 4, 13.1 prakṛtiṃ puruṣaṃ caiva praviśyāśu maheśvaraḥ /
KūPur, 1, 5, 20.2 sarvagatvāt svatantratvāt sarvātmāsau maheśvaraḥ //
KūPur, 1, 9, 43.1 yaṃ na paśyanti yogīndrāḥ sāṃkhyā api maheśvaram /
KūPur, 1, 9, 49.2 jñātvā tat paramaṃ tattvaṃ svamātmānaṃ maheśvaram //
KūPur, 1, 10, 1.2 gate maheśvare deve svādhivāsaṃ pitāmahaḥ /
KūPur, 1, 10, 30.1 evaṃprakāro bhagavān devadevo maheśvaraḥ /
KūPur, 1, 10, 54.1 tvamīśvaro mahādevaḥ paraṃ brahma maheśvaraḥ /
KūPur, 1, 11, 28.2 caturṣvapi ca vedeṣu caturmūrtirmaheśvaraḥ //
KūPur, 1, 11, 30.2 procyate bhagavān kālo hariḥ prāṇo maheśvaraḥ //
KūPur, 1, 11, 45.1 bhogyā viśveśvarī devī maheśvarapativratā /
KūPur, 1, 11, 102.1 maheśvarasamutpannā bhuktimuktiphalapradā /
KūPur, 1, 11, 103.2 īśvarārdhāsanagatā maheśvarapativratā //
KūPur, 1, 11, 138.1 sahasraraśmiḥ sattvasthā maheśvarapadāśrayā /
KūPur, 1, 11, 224.1 tvāmadhiṣṭhāya yogeśi mahādevo maheśvaraḥ /
KūPur, 1, 11, 231.2 āśramāṇāṃ ca gārhasthyamīśvarāṇāṃ maheśvaraḥ //
KūPur, 1, 11, 302.2 anādyanantaṃ paramaṃ maheśvaramajaṃ śivam //
KūPur, 1, 11, 311.2 anantasyāvyayasyaikaḥ svātmādhāro maheśvaraḥ //
KūPur, 1, 11, 314.2 vinindya dakṣaṃ pitaraṃ maheśvaravinindakam //
KūPur, 1, 13, 44.1 ihaiva munayaḥ pūrvaṃ marīcyādyā maheśvaram /
KūPur, 1, 14, 34.1 etasminnantare devī mahādevaṃ maheśvaram /
KūPur, 1, 14, 53.2 ye nādhvarasya rājānaṃ pūjayadhvaṃ maheśvaram //
KūPur, 1, 14, 72.1 tato bhagavatī devī prahasantī maheśvaram /
KūPur, 1, 14, 82.2 stūyate vaidikairmantrairdevadevo maheśvaraḥ //
KūPur, 1, 15, 110.1 tathāpi bhaktavātsalyād rakṣitavyā maheśvara /
KūPur, 1, 15, 231.2 maheśvarāṃśasambhūtā bhuktimuktipradā tviyam //
KūPur, 1, 17, 4.1 vyāhṛto daivataiḥ sarvairdevadevo maheśvaraḥ /
KūPur, 1, 19, 40.3 tapaḥ sumahadāsthāya pūjyate sa maheśvaraḥ //
KūPur, 1, 19, 74.2 bhānoḥ sa maṇḍalaṃ śubhraṃ tato yāto maheśvaram //
KūPur, 1, 21, 45.2 vaikhānasānāmarkaḥ syād yatīnāṃ ca maheśvaraḥ //
KūPur, 1, 21, 74.1 atha śūrādayo devamayajanta maheśvaram /
KūPur, 1, 22, 41.2 āste mocayituṃ lokaṃ tatra devo maheśvaraḥ //
KūPur, 1, 24, 18.2 anādirakṣayo 'nanto mahābhūto maheśvaraḥ //
KūPur, 1, 24, 37.2 lebhe maheśvarād yogaṃ vasiṣṭho bhagavānṛṣiḥ //
KūPur, 1, 24, 40.1 ihaiva devatāḥ pūrvaṃ kālād bhītā maheśvaram /
KūPur, 1, 24, 46.2 śukro maheśvarāt putro labdho yogavidāṃ varaḥ //
KūPur, 1, 24, 47.1 tasmādihaiva deveśaṃ tapastaptvā maheśvaram /
KūPur, 1, 24, 51.2 adṛśyata mahādevo vyomni devyā maheśvaraḥ //
KūPur, 1, 24, 91.2 āśiṣaṃ śirasāgṛhṇād devo 'pyāha maheśvaraḥ //
KūPur, 1, 25, 1.3 rarāma bhagavān somaḥ keśavena maheśvaraḥ //
KūPur, 1, 25, 61.2 dhyeyaḥ pūjyaśca vandyaśca jñeyo liṅge maheśvaraḥ //
KūPur, 1, 25, 63.2 vedā maheśvaraṃ devamāhurliṅginamavyayam //
KūPur, 1, 25, 88.1 evaṃ saṃstūyamānastu vyakto bhūtvā maheśvaraḥ /
KūPur, 1, 25, 94.1 tataḥ prahṛṣṭamanasau praṇipatya maheśvaram /
KūPur, 1, 25, 95.2 bhaktirbhavatu nau nityaṃ tvayi deva maheśvare //
KūPur, 1, 26, 1.2 tato labdhavaraḥ kṛṣṇo jāmbavatyāṃ maheśvarāt /
KūPur, 1, 26, 13.2 na te tatra gamiṣyanti ye dviṣanti maheśvaram //
KūPur, 1, 27, 18.2 dvāpare daivataṃ viṣṇuḥ kalau rudro maheśvaraḥ //
KūPur, 1, 28, 41.1 tasmādanīśvarānanyān tyaktvā devaṃ maheśvaram /
KūPur, 1, 32, 20.1 asmin sthāne svayaṃ devo devyā saha maheśvaraḥ /
KūPur, 1, 32, 23.2 labdhvā tadvacanājjñānaṃ dṛṣṭavanto maheśvaram //
KūPur, 1, 32, 32.2 uvāsa suciraṃ kālaṃ pūjayan vai maheśvaram //
KūPur, 1, 34, 25.1 nyagrodhaṃ rakṣate nityaṃ śūlapāṇirmaheśvaraḥ /
KūPur, 1, 37, 9.1 yatra devo mahādevo devyā saha maheśvaraḥ /
KūPur, 1, 40, 25.1 tatra devo mahādevo bhāsvān sākṣānmaheśvaraḥ /
KūPur, 1, 46, 3.1 sa devo giriśaḥ sārdhaṃ mahādevyā maheśvaraḥ /
KūPur, 1, 46, 20.2 sānnidhyaṃ kurute bhūyo devyā saha maheśvaraḥ //
KūPur, 1, 47, 47.1 anye maheśvaraparāstripuṇḍrāṅkitamastakāḥ /
KūPur, 1, 48, 24.1 maheśvaraḥ paro 'vyaktādaṇḍamavyaktasaṃbhavam /
KūPur, 1, 50, 24.2 sa vedavedyo bhagavān vedamūrtir maheśvaraḥ /
KūPur, 2, 1, 31.2 prasādābhimukho rudraḥ prādurāsīnmaheśvaraḥ //
KūPur, 2, 1, 45.2 sanatkumārapramukhāḥ pṛcchanti sma maheśvaram //
KūPur, 2, 1, 47.2 tejasā pūrayan viśvaṃ bhāti devo maheśvaraḥ //
KūPur, 2, 2, 5.1 so 'ntaryāmī sa puruṣaḥ sa prāṇaḥ sa maheśvaraḥ /
KūPur, 2, 3, 21.2 ṛte māmekamavyaktaṃ vyomarūpaṃ maheśvaram //
KūPur, 2, 5, 13.2 kālātmānaṃ kālakālaṃ devadevaṃ maheśvaram //
KūPur, 2, 7, 9.2 āśramāṇāṃ ca gārhasthyam īśvarāṇāṃ maheśvaraḥ //
KūPur, 2, 8, 13.2 anantaśaktiśca vibhorviditvā ṣaḍāhuraṅgāni maheśvarasya //
KūPur, 2, 11, 3.2 yogajñānābhiyuktasya prasīdati maheśvaraḥ //
KūPur, 2, 11, 4.2 ye yuñjantīha madyogaṃ te vijñeyā maheśvarāḥ //
KūPur, 2, 11, 64.1 dhyāyīta tanmayo nityamekarūpaṃ maheśvaram /
KūPur, 2, 11, 95.2 yatra kvacana talliṅgamarcayanti maheśvaram //
KūPur, 2, 11, 114.1 ye tvimaṃ viṣṇumavyaktaṃ māṃ vā devaṃ maheśvaram /
KūPur, 2, 11, 125.1 te 'pi devādideveśaṃ namaskṛtya maheśvaram /
KūPur, 2, 11, 136.1 evamukte 'tha munayaḥ śaunakādyā maheśvaram /
KūPur, 2, 11, 137.2 sākṣādeva hṛṣīkeśaṃ sarvalokamaheśvaram //
KūPur, 2, 14, 53.1 pradhānaṃ puruṣaḥ kālo viṣṇurbrahmā maheśvaraḥ /
KūPur, 2, 18, 96.2 ārādhayenmahādevaṃ bhāvapūto maheśvaram //
KūPur, 2, 18, 98.1 puṣpaiḥ patrairathādbhirvā candanādyairmaheśvaram /
KūPur, 2, 26, 43.1 ye vāñchanti mahāyogān jñānāni ca maheśvaram /
KūPur, 2, 29, 24.2 yadaṃśastatparo yastu sa devaḥ syānmaheśvaraḥ //
KūPur, 2, 29, 37.2 tasmānmaheśvaraṃ jñātvā tasya dhyānaparo bhavet //
KūPur, 2, 29, 38.2 yo 'ntarātra paraṃ brahma sa vijñeyo maheśvaraḥ //
KūPur, 2, 31, 13.3 yadāhustatparaṃ tattvaṃ sa devaḥ syānmaheśvaraḥ //
KūPur, 2, 31, 20.3 kadācid ramate rudrastādṛśo hi maheśvaraḥ //
KūPur, 2, 31, 71.1 evamābhāṣya kālāgniṃ prāha devo maheśvaraḥ /
KūPur, 2, 33, 126.1 athāvasathyād bhagavān havyavāho maheśvaraḥ /
KūPur, 2, 33, 152.2 sa doṣakañcukaṃ tyaktvā yāti devaṃ maheśvaram //
KūPur, 2, 34, 59.1 namo 'stu te mahādeva maheśvara namo 'stu te /
KūPur, 2, 35, 11.1 kālañjaraṃ mahātīrthaṃ loke rudro maheśvaraḥ /
KūPur, 2, 36, 14.1 tatra saṃnihito rudro devyā saha maheśvaraḥ /
KūPur, 2, 37, 5.1 kṛtvā viśvaguruṃ viṣṇuṃ pārśve devo maheśvaraḥ /
KūPur, 2, 37, 66.1 eṣa devo mahādevo vijñeyastu maheśvaraḥ /
KūPur, 2, 37, 67.3 saṃharatyeṣa bhagavān kālo bhūtvā maheśvaraḥ //
KūPur, 2, 37, 79.2 ajasya nābhau tad bījaṃ kṣipatyeṣa maheśvaraḥ //
KūPur, 2, 37, 97.2 kālaṃ nayanti tapasā pūjayanto maheśvaram //
KūPur, 2, 37, 123.1 tataste munayaḥ sarve saṃstūya ca maheśvaram /
KūPur, 2, 37, 148.1 sthāpayadhvamidaṃ mārgaṃ pūjayadhvaṃ maheśvaram /
KūPur, 2, 37, 160.1 asyā mahatparameṣṭhī parastānmaheśvaraḥ śiva eko 'tha rudraḥ /
KūPur, 2, 38, 38.1 tatra saṃnihito rājan devyā saha maheśvaraḥ /
KūPur, 2, 39, 17.2 prītastasya dadau yogaṃ devadevo maheśvaraḥ //
KūPur, 2, 40, 40.1 narmadāṃ sevate nityaṃ svayaṃ devo maheśvaraḥ /
KūPur, 2, 41, 11.2 satreṇārādhya deveśaṃ dṛṣṭavanto maheśvaram //
KūPur, 2, 41, 21.1 tathāstvityāha bhagavān devyā saha maheśvaraḥ /
KūPur, 2, 41, 27.2 cakre maheśvaraṃ draṣṭuṃ jeṣye mṛtyumiti prabhum //
KūPur, 2, 42, 2.1 trirātropoṣitastatra pūjayitvā maheśvaram /
KūPur, 2, 44, 3.1 svātmanyātmānamāveśya bhūtvā devo maheśvaraḥ /
KūPur, 2, 44, 20.1 evaṃ saṃhṛtya bhūtāni tattvāni ca maheśvaraḥ /
KūPur, 2, 44, 21.2 maheśvarecchājanito na svayaṃ vidyate layaḥ //
KūPur, 2, 44, 32.1 tāṃ tāṃ śaktiṃ samādhāya svayaṃ devo maheśvaraḥ /
KūPur, 2, 44, 34.1 sarvāsāmeva śaktīnāṃ brahmaviṣṇumaheśvarāḥ /
KūPur, 2, 44, 35.2 gīyate sarvaśaktyātmā śūlapāṇirmaheśvaraḥ //
Liṅgapurāṇa
LiPur, 1, 1, 22.2 sattvena sarvagaṃ viṣṇuṃ nirguṇatve maheśvaram //
LiPur, 1, 3, 35.2 sargasya pratisargasya sthiteḥ kartā maheśvaraḥ //
LiPur, 1, 3, 37.2 tasmānmaheśvaro devo brahmaṇo 'dhipatiḥ śivaḥ //
LiPur, 1, 4, 53.1 sāmye layo guṇānāṃ tu tayorheturmaheśvaraḥ /
LiPur, 1, 4, 55.1 harayaścāpyasaṃkhyātās tveka eva maheśvaraḥ /
LiPur, 1, 6, 30.2 sattvena sarvagaṃ viṣṇuṃ nirguṇatve maheśvaram //
LiPur, 1, 8, 101.1 maheśvaraṃ hṛdi dhyāyennābhipadme sadāśivam /
LiPur, 1, 9, 55.2 nirudhyaiva tyajetsarvaṃ prasīdati maheśvaraḥ //
LiPur, 1, 10, 4.1 śrautasmārtāviruddhānāṃ prasīdati maheśvaraḥ /
LiPur, 1, 10, 47.2 vāma tatpuruṣāghora sadyojāta maheśvara /
LiPur, 1, 10, 47.3 dṛṣṭo mayā tvaṃ gāyatryā devadeva maheśvara /
LiPur, 1, 11, 1.2 kathaṃ vai dṛṣṭavānbrahmā sadyojātaṃ maheśvaram /
LiPur, 1, 11, 9.1 tatra te munayaḥ sarve sadyojātaṃ maheśvaram /
LiPur, 1, 13, 4.1 taṃ dṛṣṭvā dhyānasaṃyukto brahmā lokamaheśvaram /
LiPur, 1, 13, 5.2 gāṃ viśvarūpāṃ dadṛśe maheśvaramukhāccyutām //
LiPur, 1, 13, 19.1 upadiśya mahāyogaṃ praviṣṭāste maheśvaram /
LiPur, 1, 13, 19.2 evametena vidhinā ye prapannā maheśvaram //
LiPur, 1, 14, 7.1 prāṇāyāmaparaḥ śrīmān hṛdi kṛtvā maheśvaram /
LiPur, 1, 16, 18.2 tatastu praṇato bhūtvā vāgviśuddhaṃ maheśvaram //
LiPur, 1, 16, 38.1 divyavarṣasahasrānte upāsitvā maheśvaram /
LiPur, 1, 17, 4.2 liṅge maheśvaro rudraḥ samabhyarcyaḥ kathaṃ tviti //
LiPur, 1, 17, 12.2 sattvena sarvago viṣṇuḥ sarvātmatve maheśvaraḥ //
LiPur, 1, 17, 64.1 bījī ca bījaṃ tadyonirnādākhyaś ca maheśvaraḥ /
LiPur, 1, 17, 72.1 mantrairmaheśvaraṃ devaṃ tuṣṭāva sumahodayam /
LiPur, 1, 17, 81.2 taṃ dṛṣṭvā umayā sārdhaṃ bhagavantaṃ maheśvaram //
LiPur, 1, 19, 5.1 tataḥ prahṛṣṭamanasā praṇipatya maheśvaram /
LiPur, 1, 19, 15.2 liṅgavedī mahādevī liṅgaṃ sākṣānmaheśvaraḥ //
LiPur, 1, 20, 74.1 bhavān yonirahaṃ bījaṃ kathaṃ bījī maheśvaraḥ /
LiPur, 1, 20, 77.2 niṣkalastatra yo 'vyaktaḥ sakalaś ca maheśvaraḥ //
LiPur, 1, 21, 78.2 japo japyo mahādevo mahāyogomaheśvaraḥ //
LiPur, 1, 23, 49.2 ya evaṃ bhagavān vidvān gāyatryā vai maheśvaram //
LiPur, 1, 24, 2.1 bhagavandevadeveśa viśvarūpaṃ maheśvara /
LiPur, 1, 24, 3.1 viśvarūpa mahābhāga kasminkāle maheśvara /
LiPur, 1, 24, 81.1 yogābhyāsaratāścaiva hṛdi kṛtvā maheśvaram /
LiPur, 1, 24, 141.3 rudrāvatāraṃ bhagavān praṇipatya maheśvaram //
LiPur, 1, 24, 149.1 ityevamuktvā brahmāṇamanugṛhya maheśvaraḥ /
LiPur, 1, 25, 1.2 kathaṃ pūjyo mahādevo liṅgamūrtirmaheśvaraḥ /
LiPur, 1, 28, 6.1 dhyeyo maheśvaro dhyānaṃ cintanaṃ nirvṛtiḥ phalam /
LiPur, 1, 28, 9.2 sa eva bhartā kartā ca vidherapi maheśvaraḥ //
LiPur, 1, 28, 12.2 kartā yadi mahādevaḥ paramātmā maheśvaraḥ /
LiPur, 1, 30, 2.3 sakto hyabhyarcya yadbhaktyā tuṣṭāva ca maheśvaram //
LiPur, 1, 30, 18.1 liṅge'smin saṃsthitaḥ śveta tava rudro maheśvaraḥ /
LiPur, 1, 30, 18.2 niśceṣṭo'sau mahādevaḥ kathaṃ pūjyo maheśvaraḥ //
LiPur, 1, 30, 23.1 vineduruccamīśvarāḥ sureśvarā maheśvaram /
LiPur, 1, 30, 26.2 maheśvaraṃ maheśvarasya cānugo gaṇeśvaraḥ //
LiPur, 1, 30, 26.2 maheśvaraṃ maheśvarasya cānugo gaṇeśvaraḥ //
LiPur, 1, 31, 3.2 eṣa devo mahādevo vijñeyastu maheśvaraḥ /
LiPur, 1, 31, 5.1 saṃharatyeṣa bhagavān kālo bhūtvā maheśvaraḥ /
LiPur, 1, 31, 36.2 stuvanti tvāṃ mahātmāno devadevaṃ maheśvaram //
LiPur, 1, 32, 14.2 maheśvara mahābhāga prabho śubhanirīkṣaka //
LiPur, 1, 33, 1.2 tatastutoṣa bhagavān anugṛhya maheśvaraḥ /
LiPur, 1, 33, 15.1 snāpayanti mahākumbhair adbhir eva maheśvaram /
LiPur, 1, 33, 19.1 tatas tān sa munīn prītaḥ pratyuvāca maheśvaraḥ /
LiPur, 1, 33, 20.1 tataste munayaḥ sarve praṇipatya maheśvaram /
LiPur, 1, 35, 18.2 trimaṇḍalasya pitaraṃ triguṇasya maheśvaram //
LiPur, 1, 36, 9.2 tvayaivādhiṣṭhitānyeva viśvamūrte maheśvara //
LiPur, 1, 36, 27.2 viprāṇāṃ nāsti rājendra bhayametya maheśvaram //
LiPur, 1, 37, 9.1 maheśvarāṅgajaścaiva bhavānyāstanayaḥ prabhuḥ /
LiPur, 1, 37, 13.3 maheśvarāṅgayonitvaṃ śrutaṃ vai brahmaṇo mayā //
LiPur, 1, 38, 1.2 gate maheśvare deve tamuddiśya janārdanaḥ /
LiPur, 1, 38, 2.3 āvayorakhilasyeśaḥ śaraṇaṃ ca maheśvaraḥ //
LiPur, 1, 39, 2.3 śacīpate jagannātha sahasrākṣa maheśvara //
LiPur, 1, 41, 49.1 ghṛṇī dadau punaḥ prāṇānbrahmaputro maheśvaraḥ /
LiPur, 1, 41, 53.1 tataḥ pratyāgataprāṇaḥ samudaikṣan maheśvaram /
LiPur, 1, 41, 55.3 tasya tadvacanaṃ śrutvā vyājahāra maheśvaraḥ //
LiPur, 1, 42, 31.1 pitāmahaś ca bho nandinnavatīrṇe maheśvare /
LiPur, 1, 43, 1.2 mayā saha pitā hṛṣṭaḥ praṇamya ca maheśvaram /
LiPur, 1, 43, 43.2 ābabandha mahādevaḥ svayameva maheśvaraḥ //
LiPur, 1, 45, 5.1 sarvātmānaṃ mahātmānaṃ mahādevaṃ maheśvaram /
LiPur, 1, 46, 48.1 rudrārcanaratā nityaṃ maheśvaraparāyaṇāḥ /
LiPur, 1, 53, 11.1 tapasā toṣitaḥ pūrvaṃ mandareṇa maheśvaraḥ /
LiPur, 1, 53, 49.1 pratyaṇḍaṃ dvijaśārdūlāsteṣāṃ heturmaheśvaraḥ /
LiPur, 1, 53, 53.2 pradhānamūrtistvatha ṣoḍaśāṅgo maheśvaraścāṣṭatanuḥ sa eva //
LiPur, 1, 54, 64.2 lokapālo harirbrahmā rudraḥ sākṣānmaheśvaraḥ //
LiPur, 1, 58, 15.1 pṛthivyāṃ pṛthumīśānaṃ sarveṣāṃ tu maheśvaram /
LiPur, 1, 64, 58.2 yathā maheśvaro'paśyat sagaṇo hṛṣitānanaḥ //
LiPur, 1, 64, 104.1 evaṃ putramupāmantrya praṇamya ca maheśvaram /
LiPur, 1, 64, 107.1 gate maheśvare sāṃbe praṇamya ca maheśvaram /
LiPur, 1, 64, 107.1 gate maheśvare sāṃbe praṇamya ca maheśvaram /
LiPur, 1, 65, 49.2 tena nāmnāṃ sahasreṇa stutvā taṇḍirmaheśvaram //
LiPur, 1, 65, 73.1 niśācaraḥ pretacārī sarvadarśī maheśvaraḥ /
LiPur, 1, 70, 2.2 maheśvaro mahādevaḥ prakṛteḥ puruṣasya ca /
LiPur, 1, 70, 58.1 bhīmaścāvanimadhyastho hyahaṅkāre maheśvaraḥ /
LiPur, 1, 70, 61.2 maheśvaraḥ paro 'vyaktād aṇḍam avyaktasaṃbhavam //
LiPur, 1, 70, 76.2 pradhānaṃ puruṣaṃ caiva praviśya sa maheśvaraḥ //
LiPur, 1, 70, 77.1 maheśvarāttrayo devā jajñire jagadīśvarāt /
LiPur, 1, 70, 83.1 adhiṣṭhitā sā hi maheśvareṇa pravartate codyamane samantāt /
LiPur, 1, 70, 93.2 maheśvaraḥ śarīrāṇi karoti vikaroti ca //
LiPur, 1, 70, 94.2 maheśvaraḥ śarīrāṇi karoti vikaroti ca //
LiPur, 1, 70, 112.1 pūrṇaṃ yugasahasraṃ vai paripālyā maheśvaraiḥ /
LiPur, 1, 70, 185.2 so'sṛjad vyavasāyāttu dharmaṃ devo maheśvaraḥ //
LiPur, 1, 70, 259.1 vedaśabdebhya evādau nirmame sa maheśvaraḥ /
LiPur, 1, 70, 346.1 anayā devadevo'sau satyā rudro maheśvaraḥ /
LiPur, 1, 71, 1.3 kathaṃ paśupatiścāsītpuraṃ dagdhuṃ maheśvaraḥ //
LiPur, 1, 71, 51.2 viśvāmareśvaro vandyo viśvādhāro maheśvaraḥ //
LiPur, 1, 71, 94.2 tyakte maheśvare daityaistyakte liṅgārcane tathā //
LiPur, 1, 71, 96.3 maheśvarāya devāya namaste paramātmane //
LiPur, 1, 71, 116.1 stutastvevaṃ surairviṣṇorjapena ca maheśvaraḥ /
LiPur, 1, 72, 51.1 taṃ devadevaṃ surasiddhasaṃghā maheśvaraṃ bhūtagaṇāś ca sarve /
LiPur, 1, 72, 72.2 yayuḥ purastāddhi maheśvarasya sureśvarā bhūtagaṇeśvarāś ca //
LiPur, 1, 72, 84.1 samāvṛtya mahādevaṃ devadevaṃ maheśvaram /
LiPur, 1, 72, 120.2 vavandire cādrisutāsutaṃ prabhuṃ vavandire devagaṇā maheśvaram //
LiPur, 1, 72, 172.1 janārdano'pi bhagavānnamaskṛtya maheśvaram /
LiPur, 1, 72, 177.1 tatastadā maheśvare gate raṇādgaṇaiḥ saha /
LiPur, 1, 73, 1.2 gate maheśvare deve dagdhvā ca tripuraṃ kṣaṇāt /
LiPur, 1, 73, 2.2 saṃtyajya devadeveśaṃ liṅgamūrtimaheśvaram /
LiPur, 1, 73, 25.3 te'rcayantu sadā kālaṃ liṅgamūrtiṃ maheśvaram //
LiPur, 1, 78, 23.2 rudralokamavāpnoti samabhyarcya maheśvaram //
LiPur, 1, 79, 9.1 śraddhayā sakṛdevāpi samabhyarcya maheśvaram /
LiPur, 1, 79, 22.2 anena vidhinā devaḥ prasīdati maheśvaraḥ //
LiPur, 1, 80, 47.2 paśupāśavimokṣārthaṃ darśayāsmān maheśvaram //
LiPur, 1, 80, 55.2 vrataṃ pāśupataṃ caiva svayaṃ devo maheśvaraḥ //
LiPur, 1, 81, 14.1 nīrājanādyaiścānyaiś ca liṅgamūrtimaheśvaram /
LiPur, 1, 82, 26.2 jāmātā marutāṃ devaḥ sarvabhūtamaheśvaraḥ //
LiPur, 1, 84, 58.1 pratiṣṭhāpya tataḥ snāpya samabhyarcya maheśvaram /
LiPur, 1, 85, 5.2 bhagavandevadeveśa sarvalokamaheśvara /
LiPur, 1, 85, 13.2 matputrāṇāṃ mahādeva śaktiṃ dehi maheśvara //
LiPur, 1, 86, 68.1 īśvarastu suṣupte tu turīye ca maheśvaraḥ /
LiPur, 1, 86, 128.1 vāhneye kālarudrākhyo vāyutattve maheśvaraḥ /
LiPur, 1, 87, 2.1 evaṃ cedanayā devyā haimavatyā maheśvara /
LiPur, 1, 88, 51.1 yadi yoniṃ vimuñcāmi tatprapadye maheśvaram /
LiPur, 1, 88, 78.2 hṛdisthaṃ sarvabhūtānāmupāsīta maheśvaram //
LiPur, 1, 91, 38.2 svastikenopaviṣṭastu namaskṛtvā maheśvaram //
LiPur, 1, 91, 71.1 tasmāttriḥpravaṇaṃ yogī upāsīta maheśvaram /
LiPur, 1, 92, 109.1 vilokya saṃsthite paścāddevadeve maheśvare /
LiPur, 1, 92, 111.1 bahavaḥ śataśo 'bhyetya namaścakrurmaheśvaram /
LiPur, 1, 93, 1.3 damitastu kathaṃ lebhe gāṇapatyaṃ maheśvarāt //
LiPur, 1, 93, 16.2 ārādhito mayā śaṃbhuḥ purā sākṣānmaheśvaraḥ //
LiPur, 1, 93, 23.2 harṣagadgadayā vācā provācedaṃ maheśvaram //
LiPur, 1, 94, 32.1 kathaṃ vimuktirviprāṇāṃ tasmāddaṃṣṭrī maheśvaraḥ //
LiPur, 1, 96, 56.2 kālo'si tvaṃ mahākālaḥ kālakālo maheśvaraḥ //
LiPur, 1, 96, 63.2 na taḍiccandrasadṛśamanaupamyaṃ maheśvaram //
LiPur, 1, 96, 108.2 surāsurāḥ samprasūtās tvattaḥ sarve maheśvara //
LiPur, 1, 97, 21.2 ko maheśvara madbāṇairacchedyo bhuvanatraye //
LiPur, 1, 98, 1.2 kathaṃ devena vai sūta devadevānmaheśvarāt /
LiPur, 1, 98, 25.1 devaṃ nāmnāṃ sahasreṇa bhavādyena maheśvaram /
LiPur, 1, 98, 28.1 arthitavyaḥ sadācāraḥ sarvaśaṃbhurmaheśvaraḥ /
LiPur, 1, 98, 40.2 śmaśānanilayaḥ sūkṣmaḥ śmaśānastho maheśvaraḥ //
LiPur, 1, 98, 124.1 daṃbho 'dambho mahādaṃbhaḥ sarvabhūtamaheśvaraḥ /
LiPur, 1, 98, 160.2 parīkṣārthaṃ hareḥ pūjākamaleṣu maheśvaraḥ //
LiPur, 1, 100, 1.3 sarvāndadhīcavacanātkathaṃ bheje maheśvaraḥ //
LiPur, 1, 100, 43.1 sagaṇaḥ sarvadaḥ śarvaḥ sarvalokamaheśvaraḥ /
LiPur, 1, 100, 45.1 dakṣasya ca munīndrasya tathānyeṣāṃ maheśvaraḥ /
LiPur, 1, 102, 47.2 vijñāpyaivaṃ tadā brahmā devadevaṃ maheśvaram /
LiPur, 1, 102, 57.1 sabrahmakaḥ saśakrāś ca tamapaśyanmaheśvaram /
LiPur, 1, 103, 1.3 udvāhaḥ kriyatāṃ deva ityuvāca maheśvaram //
LiPur, 1, 103, 52.2 vedāś ca mūrtimantaste praṇemustaṃ maheśvaram //
LiPur, 1, 104, 4.1 avighnaṃ yajñadānādyaiḥ samabhyarcya maheśvaram /
LiPur, 1, 104, 27.3 maheśvarāya dhīrāya namaḥ sākṣācchivāya te //
LiPur, 1, 105, 1.3 tadāṃbikāpatir bhavaḥ pinākadhṛṅ maheśvaraḥ //
LiPur, 1, 105, 3.2 tadāha bhadramastu vaḥ sureśvarān maheśvaraḥ //
LiPur, 1, 105, 8.1 gaṇeśvarāś ca tuṣṭuvuḥ sureśvarā maheśvaram /
LiPur, 1, 105, 12.2 maheśvarasya putrako 'bhivandya tātam ambikām //
LiPur, 1, 107, 1.2 puropamanyunā sūta gāṇapatyaṃ maheśvarāt /
LiPur, 1, 107, 22.2 jagāma mandaraṃ tūrṇaṃ maheśvaradidṛkṣayā //
LiPur, 1, 108, 9.1 tapasā tvekavarṣānte dṛṣṭvā devaṃ maheśvaram /
LiPur, 2, 5, 35.1 maheśvarāṅgajo madhye puṣkaraḥ khagamaḥ khagaḥ /
LiPur, 2, 6, 28.2 nityanaimittikairyajñairyajanti ca maheśvaram //
LiPur, 2, 8, 28.2 labdhvā pāśupataṃ tadvai purā devānmaheśvarāt //
LiPur, 2, 9, 9.1 sarve śṛṇvantu vacanaṃ namaskṛtvā maheśvaram /
LiPur, 2, 9, 20.2 brahmādistambaparyantaṃ paśūnbaddhvā maheśvaraḥ //
LiPur, 2, 9, 42.2 dhiyāṃ patiḥ svabhūr eṣa mahādevo maheśvaraḥ //
LiPur, 2, 11, 7.2 viṣṇurmaheśvaro lakṣmīrbhavānī parameśvarī //
LiPur, 2, 11, 12.2 umā prasūtir vai jñeyā dakṣo devo maheśvaraḥ //
LiPur, 2, 11, 18.1 ūrjāmāhurumāṃ vṛddhāṃ vasiṣṭhaṃ ca maheśvaram /
LiPur, 2, 11, 21.1 sā sā viśveśvarī devī sa ca sarvo maheśvaraḥ /
LiPur, 2, 11, 21.2 śaktimantaḥ padārthā ye sa sa sarvo maheśvaraḥ //
LiPur, 2, 11, 25.1 śrāvyaṃ sarvamumārūpaṃ śrotā devo maheśvaraḥ /
LiPur, 2, 11, 29.2 mantā sa eva viśvātmā mahādevo maheśvaraḥ //
LiPur, 2, 11, 33.2 jñeyaṃ sarvamumārūpaṃ jñātā devo maheśvaraḥ //
LiPur, 2, 15, 6.2 śivaṃ maheśvaraṃ kecinmunayastattvacintakāḥ //
LiPur, 2, 15, 8.2 ucyate paramārthena mahādevo maheśvaraḥ //
LiPur, 2, 15, 19.1 dhātā vidhātā lokānāmādidevo maheśvaraḥ /
LiPur, 2, 16, 14.2 svayaṃjyotiḥ svayaṃvedyaḥ śivaḥ śaṃbhurmaheśvaraḥ //
LiPur, 2, 17, 9.1 apahṛtya ca vijñānameṣāmeva maheśvaraḥ /
LiPur, 2, 17, 19.1 jyotiścāhaṃ tamaścāhaṃ brahmā viṣṇurmaheśvaraḥ /
LiPur, 2, 18, 1.2 ya eṣa bhagavān rudro brahmaviṣṇumaheśvarāḥ /
LiPur, 2, 18, 3.1 bhūtaṃ bhavyaṃ bhaviṣyacca vartamānaṃ maheśvaraḥ /
LiPur, 2, 18, 14.2 bhavānmaheśvaraḥ sākṣānmahādevo na saṃśayaḥ //
LiPur, 2, 18, 24.2 bhagavāṃścocyate devo devadevo maheśvaraḥ //
LiPur, 2, 18, 25.1 sarvāṃllokānkrameṇaiva yo gṛhṇati maheśvaraḥ /
LiPur, 2, 18, 35.2 guhāyāṃ nihitaścātmā jantorasya maheśvaraḥ //
LiPur, 2, 21, 15.1 śivaṃ sadāśivaṃ devaṃ maheśvaramataḥ param /
LiPur, 2, 21, 19.2 aghorahṛdayaṃ hṛṣṭaṃ vāmaguhyaṃ maheśvaram //
LiPur, 2, 21, 58.1 rudre rudraṃ tamīśāne śive devaṃ maheśvaram /
LiPur, 2, 22, 12.1 oṃ bhūḥ brahma hṛdayāya oṃ bhuvaḥ viṣṇuśirase oṃsvaḥ rudraśikhāyai oṃ bhūr bhuvaḥ svaḥ jvālāmālinīśikhāyai oṃ mahaḥ maheśvarāya kavacāya oṃ janaḥ śivāya netrebhyaḥ oṃ tapaḥ tāpakāya astrāya phaṭ mantrāṇi kathitānyevaṃ saurāṇi vividhāni ca /
LiPur, 2, 23, 24.3 oṃsvaḥ rudrāya śikhāyai namaḥ oṃbhūrbhuvaḥ svaḥ jvālāmālinyai devāya namaḥ oṃmahaḥ maheśvarāya kavacāya namaḥ /
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 25, 7.1 prāgāyatena viprendra brahmaviṣṇumaheśvarāḥ /
LiPur, 2, 27, 100.2 mahātmā ca tathā hyātmā hyantarātmā maheśvaraḥ //
LiPur, 2, 31, 4.1 tilamadhye nyasetpadmaṃ padmamadhye maheśvaram /
LiPur, 2, 44, 8.1 gurureko hi vai śrīmān brahmā viṣṇurmaheśvaraḥ /
LiPur, 2, 46, 15.2 tathānye ca śivaṃ sthāpya liṅgamūrtiṃ maheśvaram //
LiPur, 2, 47, 8.2 liṅgavedī umā devī liṅgaṃ sākṣānmaheśvaraḥ //
LiPur, 2, 47, 36.2 śivo maheśvaraścaiva rudro viṣṇuḥ pitāmahaḥ //
Matsyapurāṇa
MPur, 7, 28.2 yaḥ smaraḥ saṃsmṛto viṣṇur ānandātmā maheśvaraḥ //
MPur, 12, 8.2 tataste mānavā jagmuryatra devo maheśvaraḥ //
MPur, 23, 35.1 maheśvareṇātha caturmukheṇa sādhyair marudbhiḥ saha lokapālaiḥ /
MPur, 47, 75.2 apratīpāṃstato mantrāndevātprāpya maheśvarāt /
MPur, 47, 84.3 mantrārthaṃ tatra vasati brahmacaryaṃ maheśvare //
MPur, 47, 126.2 harṣātprādurbabhau tasya divyastotraṃ maheśvare /
MPur, 53, 37.1 yatrāgniliṅgamadhyasthaḥ prāha devo maheśvaraḥ /
MPur, 55, 5.1 umāmaheśvarasyārcāmarcayetsūryanāmabhiḥ /
MPur, 56, 2.2 māghe maheśvaraṃ devaṃ mahādevaṃ ca phālgune //
MPur, 60, 42.1 umāmaheśvaraṃ haimaṃ vṛṣabhaṃ ca gavā saha /
MPur, 61, 3.1 maheśvara uvāca /
MPur, 64, 22.1 umāmaheśvaraṃ haimaṃ tadvadikṣuphalairyutam /
MPur, 68, 27.1 saśakrā lokapālā vai brahmaviṣṇumaheśvarāḥ /
MPur, 93, 51.1 surāstvāmabhiṣiñcantu brahmaviṣṇumaheśvarāḥ /
MPur, 95, 20.1 tryambakāya namaste'stu maheśvaramataḥ param /
MPur, 95, 27.2 umāmaheśvaraṃ haimaṃ vṛṣabhaṃ ca gavā saha //
MPur, 104, 10.1 taṃ vaṭaṃ rakṣati sadā śūlapāṇirmaheśvaraḥ /
MPur, 104, 19.3 tatra saṃnihito nityaṃ sākṣāddevo maheśvaraḥ //
MPur, 106, 56.2 maheśvaraśirobhraṣṭā sarvapāpaharā śubhā //
MPur, 111, 7.2 prayāge nivasantyete brahmaviṣṇumaheśvarāḥ /
MPur, 111, 11.2 evaṃ brahmā ca viṣṇuśca prayāge sa maheśvaraḥ //
MPur, 129, 1.2 kathaṃ jagāma bhagavānpurāritvaṃ maheśvaraḥ /
MPur, 131, 34.1 śāntayaśca prayujyantāṃ pūjyatāṃ ca maheśvaraḥ /
MPur, 133, 1.2 brahmādyaiḥ stūyamānastu devairdevo maheśvaraḥ /
MPur, 133, 10.2 airāvatādyā apahṛtā devatānāṃ maheśvara //
MPur, 134, 23.1 sa tvaṃ mahaujasaṃ nityaṃ prapadyasva maheśvaram /
MPur, 135, 5.3 devānāmadhipaṃ prāha gaṇapāṃśca maheśvaraḥ //
MPur, 136, 7.2 laṅghane kaḥ samarthaḥ syādṛte devaṃ maheśvaram //
MPur, 136, 8.2 svāmī caiṣāṃ tu devānāṃ durjayaḥ sa maheśvaraḥ //
MPur, 136, 16.1 tāṃ vāpīṃ sṛjya sa mayo gaṅgāmiva maheśvaraḥ /
MPur, 136, 51.1 iti vijñāpayaddevaṃ śaṅkukarṇo maheśvaram /
MPur, 139, 7.1 maheśvararathaṃ hyekaṃ sarvaprāṇena bhīṣaṇam /
MPur, 140, 48.2 kimidaṃ tviti papraccha śūlapāṇiṃ maheśvaram //
MPur, 140, 52.1 śrutvā tannandivacanaṃ dṛḍhabhakto maheśvare /
MPur, 158, 14.1 vimalayogavinirmitadurjayasvatanutulyamaheśvaramaṇḍale /
Nāṭyaśāstra
NāṭŚ, 1, 1.1 praṇamya śirasā devau pitāmahamaheśvarau /
NāṭŚ, 3, 8.1 bhūtān piśācān yakṣāṃśca guhyakāṃśca maheśvarān /
NāṭŚ, 4, 16.2 śrutvā maheśvaravacaḥ pratyuktastu svayaṃbhuvā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.17 āgamo nāma ā maheśvarād gurupāramparyāgataṃ śāstram /
PABh zu PāśupSūtra, 1, 8, 5.0 gītam api gāndharvaśāstrasamayānabhiṣvaṅgeṇa yatra bhagavato maheśvarasya sabhāyāṃ gauṇadravyajakarmajāni nāmāni cintyante tat //
PABh zu PāśupSūtra, 1, 17, 22.0 ubhayor api brahmatvam ubhayor api tulyārthasādhakatvam ubhe api maheśvaraparigṛhīte ity ata ekām anekāṃ vā upaspṛśya japed iti mānasī kriyety arthaḥ //
PABh zu PāśupSūtra, 1, 20, 21.0 yo 'yam ātmany ātmabhāvaḥ sa maheśvare pravartata ity arthaḥ //
PABh zu PāśupSūtra, 1, 24, 19.2 vibhutvād abhinno maheśvarāt //
PABh zu PāśupSūtra, 1, 37, 1.0 sarvatra abhipretārtheṣu pravartamānasya maheśvareṇāpi apratibandhadharmitvam apratīghātaḥ //
PABh zu PāśupSūtra, 1, 41, 7.0 āha kiṃ prayojanam ātmānaṃ maheśvarāya prayacchati //
PABh zu PāśupSūtra, 1, 41, 9.0 kiṃ vā maheśvarān mṛgayate //
PABh zu PāśupSūtra, 2, 5, 14.0 taducyate ekottarotkarṣeṇa vyāpyavyāpakabhāvenāvasthitānāṃ tattvādīnāṃ nāparicchedadoṣaḥ sūtratvād vyāpakaṃ maheśvaratattvaṃ vyāpyaṃ puruṣādipañcaviṃśakam //
PABh zu PāśupSūtra, 2, 6, 10.0 karmakāminaśca maheśvaramapekṣante na tu bhagavānīśvaraḥ karma puruṣaṃ vāpekṣate //
PABh zu PāśupSūtra, 2, 6, 23.0 bhagavato maheśvarasya śaktiḥ sanātanī //
PABh zu PāśupSūtra, 2, 9, 13.0 yaṣṭavyo bhagavān maheśvaraḥ //
PABh zu PāśupSūtra, 2, 10, 3.0 tasmāt tebhyo devapitṛbhyo bhaktivyāvartanaṃ kṛtvā ubhayathāpi maheśvare bhāvam avasthāpya yajanaṃ kartavyaṃ nānyasya //
PABh zu PāśupSūtra, 2, 11, 17.0 tadarthe bhagavān maheśvaro yaṣṭavya ityarthaḥ //
PABh zu PāśupSūtra, 2, 11, 22.0 yatra pūrvaṃ devapitṛbhyo vyāvartitayā bhaktyā maheśvaraṃ yajato'navagamāt svātmeśvarasaṃyogaṃ yogaṃ prāpsyasi tatphalaṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 23, 1.0 atra kāla ityeṣa maheśvaraparyāyaḥ kasmāt pūrvottarasūtrasāmarthyāt //
PABh zu PāśupSūtra, 2, 23, 17.0 eteṣu kalādivacanān maheśvaro nimittam //
PABh zu PāśupSūtra, 2, 26, 10.0 āha kīdṛśe maheśvare kālanādiśaktirucyate kiṃ sakale niṣkale uta ubhayorapi //
PABh zu PāśupSūtra, 4, 9, 32.0 atra smṛta ityuktaparyāyaḥ maheśvareṇoktaṃ proktaṃ kathitaṃ varṇitamityarthaḥ //
PABh zu PāśupSūtra, 5, 1.1, 6.0 evaṃ maheśvare bhāvasthitis tadasaṅgitvamityarthaḥ //
PABh zu PāśupSūtra, 5, 3, 3.0 tasmin nirvṛtte maheśvare yukto nitya ityucyate //
PABh zu PāśupSūtra, 5, 5, 3.0 sarvabhūtasthite ca maheśvare sthitacittaḥ icchādveṣavinivṛtto 'pravṛttimān maitra ityucyate //
PABh zu PāśupSūtra, 5, 13, 12.0 maheśvaraprasādāt //
PABh zu PāśupSūtra, 5, 26, 17.0 āha ṛṣitvaṃ vipratvaṃ ca kīdṛśe maheśvare cintanīyam //
PABh zu PāśupSūtra, 5, 28, 1.0 atrānādyajñānadyatinā ṛṣitvavipratvasaṃjñakena mahatā aiśvaryeṇa maheśvara iti siddham iha tu yadāyaṃ vāgviśuddho niṣkalastadā kiṃ samānapuruṣavad anīśvara ityasya saṃśayasya saṃvyudāsārtham ucyate maheśvara iti //
PABh zu PāśupSūtra, 5, 28, 1.0 atrānādyajñānadyatinā ṛṣitvavipratvasaṃjñakena mahatā aiśvaryeṇa maheśvara iti siddham iha tu yadāyaṃ vāgviśuddho niṣkalastadā kiṃ samānapuruṣavad anīśvara ityasya saṃśayasya saṃvyudāsārtham ucyate maheśvara iti //
PABh zu PāśupSūtra, 5, 28, 4.0 atas tadāpyayaṃ mahāneveśvaro maheśvaraḥ //
PABh zu PāśupSūtra, 5, 28, 5.0 tasmādakṛtaka eva mahacchabda ityato maheśvara iti //
PABh zu PāśupSūtra, 5, 28, 9.0 dhyeyaśaktipraśaṃsā coktā maheśvara iti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 17.0 tasyādhiṣṭhātā bhagavān maheśvaraḥ paro gurus tathā caivaṃ varṇite nimittam apy atra nānuktaṃ bhavati //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 14.1 tatrānātmakaḥ sarvaduḥkhānām atyantocchedaḥ sātmakas tu maheśvaraiśvaryalakṣaṇā siddhiḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 27.1 sattvāntarānabhibhāvyajñānasambandhitvam anāveśyatvaṃ sattvāntarādhīnajīvitarahitatvam avadhyatvam samastabhayātikrāntatvam abhayatvam aiśvaryeṇa nityasambandhitvam akṣayatvaṃ kāyendriyavaikalyaphalenātyantāsambandhitvam ajaratvaṃ prāṇādiviyogajaduḥkhāsaṃsparśitvam amaratvaṃ sarvatrābhipretārtheṣu pravartamānasya maheśvareṇāpy apratibandhadharmitvam apratīghātaḥ sarvapaśubhyo 'bhyadhikatvam aiśvaryātiśayān mahattvaṃ sarvapaśvādikāryasvāmitvaṃ patitvam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 178.0 nirupacaritā muktātmānaḥ paramaiśvaryopetāḥ puruṣatve sati samastaduḥkhabījarahitatvān maheśvaravat //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 15.0 rudro bhagavānmaheśvaraḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 35.0 tantre sākṣān maheśvarapraṇītam athaśabdādi śivāntaṃ śāstraṃ tantraṃ tasminnete pratipāditā ityarthaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 18.1, 1.0 asmadādīnāṃ sakāśād yo bhagavān vijñānādibhir viśiṣṭo maheśvarastadīyaṃ saṃjñāpraṇayanaṃ navānāmeva dravyāṇāṃ bhāve liṅgam daśamasya saṃjñānabhidhānāt //
VaiSūVṛ zu VaiśSū, 6, 1, 1, 1.0 agnihotraṃ juhuyāt svargakāmaḥ ityevaṃbhūtā racanā bhagavato maheśvarasya buddhipūrvā sā tataḥ pramāṇam āptapraṇītatvasya satyatāvyāpteḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 95.1 tataḥ śītāṃśur abhavaj jagṛhe taṃ maheśvaraḥ /
ViPur, 5, 34, 31.2 samuttiṣṭhatu kṛṣṇasya tvatprasādānmaheśvara //
Viṣṇusmṛti
ViSmṛ, 1, 60.2 surāsuraguruṃ devaṃ vibhuṃ bhūtamaheśvaram //
Śatakatraya
ŚTr, 3, 88.1 maheśvare vā jagatām adhīśvare janārdane vā jagadantarātmani /
Amaraughaśāsana
AmarŚās, 1, 56.1 uktaṃ ca bhagavatā maheśvareṇa //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 391.2 śambhur īśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ //
Bhāgavatapurāṇa
BhāgPur, 8, 7, 35.1 etat paraṃ prapaśyāmo na paraṃ te maheśvara /
BhāgPur, 11, 9, 21.2 tayā vihṛtya bhūyas tāṃ grasaty evaṃ maheśvaraḥ //
BhāgPur, 11, 18, 45.1 bhaktyoddhavānapāyinyā sarvalokamaheśvaram /
Bhāratamañjarī
BhāMañj, 1, 1139.1 maheśvaravacaḥ śrutvā te kṛtvāñjalayastataḥ /
BhāMañj, 7, 170.2 sa kṛṣṇāharaṇe pūrvaṃ vijitastairmaheśvarāt //
BhāMañj, 13, 1120.2 putrakāmo varaṃ prāpa dāsyāmīti maheśvarāt //
BhāMañj, 13, 1366.1 tato yathepsitāndattvā varānmahyaṃ maheśvaraḥ /
BhāMañj, 13, 1370.2 śaśāṅkaśakalottaṃsa śiva śānta maheśvara //
Devīkālottarāgama
DevīĀgama, 1, 50.1 ahameva paraṃ brahma jagannātho maheśvaraḥ /
Garuḍapurāṇa
GarPur, 1, 6, 19.1 yajñe dhvaste 'tha dakṣo 'pi śaśāpograṃ maheśvaram /
GarPur, 1, 15, 37.2 madhuśca mādhavaścaiva mahādevo maheśvaraḥ //
GarPur, 1, 16, 4.1 sarvabhūtahṛdisthaṃ vai sarvabhūtamaheśvaram /
GarPur, 1, 32, 1.1 maheśvara uvāca /
GarPur, 1, 33, 6.1 pūjayed randhapuṣpādyair upacārair maheśvara /
GarPur, 1, 40, 3.1 nyāsaṃ kṛtvā maṇḍale vai pūjayecca maheśvaram /
GarPur, 1, 42, 15.2 āmantrito 'si deveśa gaṇaiḥ sārdhaṃ maheśvara //
GarPur, 1, 43, 28.1 dattvā paṭhedimaṃ mantraṃ pūjayitvā maheśvaram /
GarPur, 1, 45, 32.1 maheśvaraḥ prañcavakro daśabāhurvṛṣadhvajaḥ /
GarPur, 1, 60, 22.1 nābhisthenālpasaṃtuṣṭo hṛtsthena syānmaheśvaraḥ /
GarPur, 1, 92, 13.2 śaraṇyaḥ lasukhakārī ca saumyarūpo maheśvaraḥ //
GarPur, 1, 93, 1.1 maheśvara uvāca /
GarPur, 1, 116, 7.1 dvādaśyāṃ ca hariḥ kāmastrayodaśyāṃ maheśvaraḥ /
GarPur, 1, 137, 19.1 dvādaśyāṃ ca hariḥ kāmastrayodaśyāṃ maheśvaraḥ /
Kathāsaritsāgara
KSS, 1, 1, 17.2 gaṇair vidyādharaiḥ siddhaiḥ sevyamāno maheśvaraḥ //
KSS, 1, 2, 17.2 tadākarṇyābravīddevīṃ māmuddiśya maheśvaraḥ //
KSS, 1, 3, 16.1 kadācidvyomamārgeṇa viharantaṃ maheśvaram /
KSS, 1, 5, 131.1 tasmai maheśvaroktaiṣā kathanīyā mahākathā /
KSS, 4, 2, 116.2 mahādhanābhidhānasya maheśvaravarārjitaḥ //
Kālikāpurāṇa
KālPur, 54, 7.2 brahmāṇḍaṃ svarṇaḍimbaṃ ca brahmaviṣṇumaheśvarān //
Maṇimāhātmya
MaṇiMāh, 1, 4.1 aṣṭau guṇāḥ phalaṃ yatra tvatprasādān maheśvara /
MaṇiMāh, 1, 5.2 sphuṭaṃ vada yathā prabho prasādān me maheśvara //
Mātṛkābhedatantra
MBhT, 12, 35.1 sāmānyatoyam ānīya yadi snāyān maheśvaram /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 22.1 kathaṃ maheśvarād etad āgataṃ jñānam uttamam /
MṛgT, Vidyāpāda, 1, 24.1 tadvartivācakavrātavācyān aṣṭau maheśvarān /
MṛgT, Vidyāpāda, 5, 9.1 yogyatātrayam apyetat samatītya maheśvaraḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 14.0 maheśvaraḥ pāṇitale sthito 'pi san palāyate daivahatasya sanmaṇiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 1.0 yad etad bhagavatā asmabhyam upadeṣṭum ārabdham itarebhyo jñānebhyaḥ sātiśayaphalatvāc chreṣṭhatamaṃ jñānaṃ tat kathaṃ maheśvarāt praśāntasvarūpān niṣkalāc chivāt prasṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 8.0 anādi kṛtvā malāpetaḥ svabhāvanirmalaḥ parameśvaraḥ tathā anādiś cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto mantramantreśvaramantramaheśvaravarga ity evaṃ samāsatrayakaraṇāt muktāṇubhir vidyeśvarādibhiś ca sahitaḥ patipadārthaḥ atra sūcitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 12.0 puruṣasyāpi pariṇāmitvādyanekadoṣopanipātāt svatantrasya cābhirucitahāner aniṣṭopanipātasya cānupapatter asvavaśatvāt sthitijanmapralayakartṛtvanirāse sati pāriśeṣyān maheśvarasyaivaitat sthitijanmādi kāryamiti pāriśeṣyānumānam anavadyamiti gamakametat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 5.2, 1.0 sa eṣa prāgukto maheśvaras tadā tasmin māyāprasavābhimukhyakāle 'timalinacicchakter ātmanastena taijasena kalākhyena tattvena kiṃcit prakāśakāritvād dīpaprāyeṇa nibiḍaṃ tamo nirbhidyaikadeśaṃ prakaṭayati malāvacchinnāṃ kartṛtāṃ samupodbalayatīti yāvat //
Rasaprakāśasudhākara
RPSudh, 1, 150.2 rañjitaḥ krāmitaścaiva sākṣāddevo maheśvaraḥ //
Rasaratnasamuccaya
RRS, 1, 22.1 cakāsti tatra jagatāmādidevo maheśvaraḥ /
RRS, 5, 84.3 krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ //
RRS, 6, 11.2 umāmaheśvaropete samṛddhe nagare śubhe //
RRS, 11, 122.1 athāturo rasācāryaṃ sākṣāddevaṃ maheśvaram /
RRS, 16, 49.1 hiṃgulasthitamaheśvarabījaṃ pātayantravidhinā haraṇīyam /
Rasaratnākara
RRĀ, R.kh., 1, 12.2 mārito rudrarūpaḥ syādbaddhaḥ sākṣānmaheśvaraḥ //
RRĀ, V.kh., 1, 23.1 umāmaheśvaropete samṛddhe nagare śubhe /
Rasendracintāmaṇi
RCint, 1, 1.7 idānīṃ kālanāthaśiṣyaḥ śrīḍhuṇḍhukanāthāhvayo rasendracintāmaṇigrantham ārabhamāṇas tanmūladevate śrīmadambikāmaheśvarau sakalajagadutpattisthitipralayanidānaṃ viśeṣasiddhāntagarbhavācā varīvasyati //
RCint, 8, 59.1 praṇamya śaṅkaraṃ rudraṃ daṇḍapāṇiṃ maheśvaram /
Rasādhyāya
RAdhy, 1, 174.1 tatsarvaṃ grasate vegāt yathā devo maheśvaraḥ /
Rasārṇava
RArṇ, 2, 30.1 lakṣaṇatritayaṃ kutra tvayā dṛṣṭaṃ maheśvara /
RArṇ, 5, 26.2 ete rasāyane yogyā brahmaviṣṇumaheśvarāḥ //
RArṇ, 6, 42.0 krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ //
RArṇ, 14, 34.1 navasaṃkalikābaddhaḥ svayambhurvā maheśvaraḥ /
RArṇ, 14, 36.2 pūjyate sarvadevaiśca brahmaviṣṇumaheśvaraiḥ //
Skandapurāṇa
SkPur, 3, 8.2 yāṃ śrutvā yogino dhyānātprapadyante maheśvaram //
SkPur, 3, 19.1 tasyaivaṃ stuvato vyāsa devadevo maheśvaraḥ /
SkPur, 8, 26.2 maheśvare manaḥ sthāpya niścalopalavatsthitāḥ //
SkPur, 11, 42.1 maheśvaraḥ parvatalokavāsī carācareśaḥ prathamo 'prameyaḥ /
SkPur, 13, 5.2 iti saṃcintya śailendraḥ kṛtvā hṛdi maheśvaram //
SkPur, 13, 52.1 atha teṣāṃ prasanno 'bhūddevadevo maheśvaraḥ /
SkPur, 14, 1.4 tuṣṭuvurvāgbhiriṣṭābhiḥ praṇamanto maheśvaram //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 24.0 nanu kathaṃ bhoktā maheśvara imāmavasthāṃ prāptaḥ ityāśaṅkāśāntyai viśeṣaṇadvāreṇa hetumāha kalāviluptavibhava iti //
Tantrasāra
TantraS, 4, 42.0 tad evam yad uktaṃ yāgahomādi tat evaṃvidhe maheśvara eva mantavyam //
Tantrāloka
TĀ, 1, 9.2 tadaparamūrtirbhagavān maheśvaro bhūtirājaśca //
TĀ, 2, 26.2 na dīkṣā dīkṣako vāpi na dīkṣāvānmaheśvaraḥ //
TĀ, 3, 90.2 śrīmanmaheśvareṇoktaṃ guruṇā yatprasādataḥ //
TĀ, 3, 100.2 asthāsyadekarūpeṇa vapuṣā cenmaheśvaraḥ //
TĀ, 3, 101.1 maheśvaratvaṃ saṃvittvaṃ tadatyakṣyadghaṭādivat /
TĀ, 3, 196.2 evaṃ pañcāśadāmarśapūrṇaśaktirmaheśvaraḥ //
TĀ, 4, 248.1 sarvajñānottarādau ca bhāṣate sma maheśvaraḥ /
TĀ, 5, 40.1 śaktayo 'sya jagat kṛtsnaṃ śaktimāṃstu maheśvaraḥ /
TĀ, 5, 97.1 śrīmaheśvaranāthena yo hṛtsthena mamoditaḥ /
TĀ, 8, 197.1 vijayākhyaṃ puraṃ cāsya ye smaranto maheśvaram /
TĀ, 8, 429.1 kūṣmāṇḍaḥ saptapātālī saptalokī maheśvaraḥ /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 17.2 mahāmokṣapradaṃ devaṃ daśavaktraṃ maheśvaram //
ToḍalT, Pañcamaḥ paṭalaḥ, 15.1 maheśvarāya namaskāraṃ liṅgaṃ nirmāya yatnataḥ /
ToḍalT, Pañcamaḥ paṭalaḥ, 28.2 siddhirbhavatu me deva tvatprasādānmaheśvara //
ToḍalT, Pañcamaḥ paṭalaḥ, 33.1 haro maheśvaraścaiva śūlapāṇiḥ pinākadhṛk /
Ānandakanda
ĀK, 1, 2, 58.2 saṃkalpaṃ vidhivatkuryāt rasācāryo maheśvaraḥ //
ĀK, 1, 2, 152.9 asya śrīprāṇapratiṣṭhāmantrasya brahmaviṣṇumaheśvarā ṛṣayaḥ /
ĀK, 1, 3, 66.1 aghorākhya ṛṣiśchando virāḍdevo maheśvaraḥ /
ĀK, 1, 3, 114.2 tvayi tuṣṭe ca saṃtuṣṭā brahmaviṣṇumaheśvarāḥ //
ĀK, 1, 8, 2.1 mattakāśini yo vetti so'pi sākṣānmaheśvaraḥ /
ĀK, 1, 9, 187.1 sevituṃ jāyate'rho'sau saṃyatātmā maheśvaraḥ /
ĀK, 1, 11, 1.3 rasāyanāni divyāni siddhidāni maheśvara //
ĀK, 1, 12, 80.1 śrīparvatottaradvāre devo nāmnā maheśvaraḥ /
ĀK, 1, 13, 2.2 sevāṃ rasāyanaphalaṃ kramādbrūhi maheśvara //
ĀK, 1, 20, 40.2 brahmā viṣṇuśca rudraśca maheśvarasadāśivau //
ĀK, 1, 23, 628.1 pūjyate sarvadevaiśca brahmaviṣṇumaheśvaraiḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 6.2 tatsparśayogācca maheśvarasya karācca tasyāḥ skhalitaṃ madāmbhaḥ //
ŚivaPur, Dharmasaṃhitā, 4, 16.1 kāṣṭhopamo'sau jitaroṣadoṣaḥ saṃdarśanārthaṃ tu maheśvarasya /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 14.0 praśleṣāśleṣapāṭhābhyāṃ sūtram āha maheśvaraḥ //
ŚSūtraV zu ŚSūtra, 3, 30.1, 1.0 śaktayo 'sya jagat kṛtsnaṃ śaktimāṃs tu maheśvaraḥ //
ŚSūtraV zu ŚSūtra, 3, 31.1, 10.0 ity āśaṅkānivṛttyarthaṃ sūtram āha maheśvaraḥ //
ŚSūtraV zu ŚSūtra, 3, 43.1, 20.0 ity upāyopasaṃhāramukhenāha maheśvaraḥ //
Bhāvaprakāśa
BhPr, 6, 8, 93.2 rañjitaḥ krāmitaścāpi sākṣāddevo maheśvaraḥ //
Dhanurveda
DhanV, 1, 121.2 nārācāstasya sidhyanti yasya tuṣyenmaheśvaraḥ //
Gheraṇḍasaṃhitā
GherS, 3, 67.1 satyaṃ satyaṃ punaḥ satyaṃ satyam uktaṃ maheśvara /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 18.2 purā provāca kailāse ṣaṇmukhāya maheśvaraḥ //
GokPurS, 1, 47.1 sthāvarānteṣu yat sattvaṃ tad ākṛṣya maheśvaraḥ /
GokPurS, 1, 64.1 atrāntare rāvaṇo 'pi toṣayitvā maheśvaram /
GokPurS, 1, 66.1 athātra devāḥ kailāsagirim etya maheśvaram /
GokPurS, 2, 14.1 atha vāyumukhāt sarvaṃ vṛttaṃ śrutvā maheśvaraḥ /
GokPurS, 3, 25.1 bahukālaṃ tapaḥ kṛtvā siddhiṃ prāpya maheśvarāt /
GokPurS, 6, 40.1 tasya tuṣṭās tadā devā brahmaviṣṇumaheśvarāḥ /
GokPurS, 6, 41.1 ity uktaḥ prāha dharmo 'pi brahmaviṣṇumaheśvarān /
GokPurS, 6, 48.3 bahupuṇyapradaṃ cāstu tvatprasādān maheśvara //
GokPurS, 6, 61.1 rājānaṃ prāha rājendra vākyam etan maheśvaraḥ /
GokPurS, 7, 42.1 tato maheśvarāt prāpya yogasiddhiṃ tadā muniḥ /
GokPurS, 7, 69.2 āvirbabhūva talliṅgād brahmaviṣṇumaheśvarāḥ //
GokPurS, 7, 72.1 iti tasya vacaḥ śrutvā brahmaviṣṇumaheśvarāḥ /
GokPurS, 7, 82.2 pratyakṣīkṛtya sa śivam idam ūce maheśvaram //
GokPurS, 8, 68.2 tadā śāpād vimukto 'bhūt siddhiṃ prāpya maheśvarāt //
GokPurS, 9, 29.2 prasannīkṛtya deveśaṃ siddhiṃ prāpya maheśvarāt //
GokPurS, 10, 37.2 tapaś cacāra suciraṃ prasanno 'bhūn maheśvaraḥ //
GokPurS, 10, 62.2 evaṃ tapasyatas tasya prasanno 'bhūn maheśvaraḥ //
GokPurS, 11, 38.3 gokarṇaṃ kṣetram āsādya siddhiṃ prāptā maheśvarāt //
GokPurS, 12, 1.3 pṛṣṭaḥ provāca pārvatyai skandāya ca maheśvaraḥ //
Gorakṣaśataka
GorŚ, 1, 8.2 eteṣām akhilān bhedān vijānāti maheśvaraḥ //
Haribhaktivilāsa
HBhVil, 2, 122.2 surās tvām abhiṣiñcyaṃ tu brahmaviṣṇumaheśvarāḥ /
HBhVil, 4, 352.2 gurur brahmā gurur viṣṇur gurur devo maheśvaraḥ /
Janmamaraṇavicāra
JanMVic, 1, 3.0 iha khalu nikhilajagadātmā sarvottīrṇaś ca sarvamayaś ca vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid ātmā maheśvaraḥ //
JanMVic, 1, 11.1 asthāsyad ekarūpeṇa vapuṣā cen maheśvaraḥ /
JanMVic, 1, 11.2 maheśvaratvaṃ saṃvittvaṃ tad atyakṣyad ghaṭādivat //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 20.1 kalpe kalpe kṣayotpattyā brahmaviṣṇumaheśvarāḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 26.0 iti sapta kañcukākhyā ityevaṃ dvādaśa doṣā devaiḥ prārthitamaheśvareṇa pārade saṃyojitā bhavanti //
Rasārṇavakalpa
RAK, 1, 286.0 jitendriyo jitakrodho jīved yāvanmaheśvaraḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.17 īśvareṇa ca devaputreṇa ca maheśvareṇa ca devaputreṇa triṃśaddevaputrasahasraparivārābhyām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 17.1 ārādhya paśubhartāraṃ mayā pūrvaṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 25.2 paraṃ pradhānaḥ sarveṣāṃ matsyarūpo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 25.2 tatphalaṃ labhate martyo bhaktyā snātvā maheśvara //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 29.1 mama tīre narā ye tu arcayanti maheśvaram /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 16.1 vāyoḥ sakāśācca mayā tenāpi ca maheśvarāt /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 2.2 nirdagdhāṃ tu mahīṃ kṛtsnāṃ kālo bhūtvā maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 5.2 divyaṃ varṣasahasraṃ tu vāyubhūte maheśvare //
SkPur (Rkh), Revākhaṇḍa, 7, 14.2 yugānte tu viniṣkrāntam apaśyatsa maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 36.1 paśyāmi hyamarāṃ kanyām arcayantīṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 8, 40.2 yāstāḥ kanyāstvayā dṛṣṭā hyarcayantyo maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 8, 42.1 tiryakpakṣisvarūpeṇa mahāyogī maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 42.2 ebhiḥ śivapurādvipra ānītaḥ sa maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 49.1 tāḥ striyaḥ sa ca deveśo bakarūpo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 52.3 nato'haṃ manasā devamapūjayaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 8, 55.1 ye 'pi bhaktayā sakṛttoye narmadāyā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 9, 8.1 viśvarūpā tu sā nārī viśvarūpo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 12.1 hṛtairvedaiścaturbhiśca brahmāpyevaṃ maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 14.2 uttiṣṭha hara piṅgākṣa mahādeva maheśvara //
SkPur (Rkh), Revākhaṇḍa, 9, 30.2 brahmaṇo japato vedāṃstvayi supte maheśvara //
SkPur (Rkh), Revākhaṇḍa, 10, 47.2 ekatve ca pṛthaktve ca yajatāṃ ca maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 12, 18.2 sa muktapāpaḥ suviśuddhadehaḥ samāśrayaṃ yāti maheśvarasya //
SkPur (Rkh), Revākhaṇḍa, 13, 34.1 japtvā caikākṣaraṃ brahma hṛdi dhyātvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 14, 6.2 sṛṣṭisaṃhārarakṣārthaṃ bhavedevaṃ maheśvara //
SkPur (Rkh), Revākhaṇḍa, 14, 17.1 prakṛtyā saha saṃyuktaḥ kālo bhūtvā maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 20.2 bhagarūpo bhavedviṣṇurliṅgarūpo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 13.1 tataḥ svasthānamagamadyatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 24.2 vicitrairupahāraiśca pūjayantīṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 16, 2.1 maheśvaraḥ sarvasureśvarāṇāṃ mantrair anekekhabaddhamālī /
SkPur (Rkh), Revākhaṇḍa, 16, 17.2 guṇatrayeśāya maheśvarāya te trayīmayāya triguṇātmane namaḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 18.1 tvaṃ śaṅkaratvaṃ hi maheśvaro 'si pradhānamagryaṃ tvamasi praviṣṭaḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 12.2 maheśvarasyādbhutarūpiṇas tadā sa dvādaśātmā prababhūva ekaḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 20.1 saptadvīpapramāṇastu so 'gnirbhūtvā maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 25.2 mahārūpadharo rudro vyatiṣṭhata maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 60.2 mahāvarāhasya maheśvarasya dine dine te vimalā bhavanti //
SkPur (Rkh), Revākhaṇḍa, 21, 31.2 parvatāt paścime deśe svayaṃ devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 9.3 bhavantu mama patnyastāstvatprasādānmaheśvara //
SkPur (Rkh), Revākhaṇḍa, 22, 10.2 eṣa eva varo deva dīyatāṃ me maheśvara //
SkPur (Rkh), Revākhaṇḍa, 26, 14.1 tatraiva sarve gacchāmo yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 15.2 brāhmaṇaiḥ saha vidvadbhirato yatra maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 51.1 nāradasya vacaḥ śrutvā devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 80.2 tvaddarśanotsukaḥ prāpto dṛṣṭvā devaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 26, 116.1 brāhmaṇe vṛttasampanne prīyatāṃ me maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 157.2 gurumūlaṃ yataḥ sarvaṃ gururjñeyo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 8.1 evaṃ sa suciraṃ kālaṃ devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 14.1 kṛtvā pratodam oṃkāraṃ mukhagrāhyaṃ maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 18.2 rathaṃ devamayaṃ kṛtvā devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 101.1 etadbāṇakṛtaṃ stotraṃ śrutvā devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 15.1 tato varṣaśatasyānte devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 31, 3.2 atra tīrthe vidhānena cintayan vai maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 33, 4.3 kathayāmi yathāpūrvaṃ śrutametanmaheśvarāt //
SkPur (Rkh), Revākhaṇḍa, 36, 7.1 narmadātaṭamāśritya toṣayanvai maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 38, 41.1 saṃvidaṃ paramāṃ kṛtvā jñātvā devaṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 38, 67.1 samāpte niyame tāta sthāpayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 42, 55.2 muñca muñceti puruṣaṃ devadevaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 42, 66.3 atra saṃnihito deva tīrthe bhava maheśvara //
SkPur (Rkh), Revākhaṇḍa, 42, 69.2 tarpayitvā pitṝn devān pūjayecca maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 43, 17.1 śūdro 'pi dvijaśuśrūṣustoṣayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 44, 23.1 pūjayetparayā bhaktyā śūlapāṇiṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 45, 1.2 eṣa eva purā praśnaḥ paripṛṣṭo maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 45, 17.1 nākṣakrīḍāṃ kariṣye 'dya tvayā saha maheśvara /
SkPur (Rkh), Revākhaṇḍa, 45, 20.1 umayā sahito devo gatastatra maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 21.1 pratyuvāca prasanno 'sau devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 23.3 surān sarvān vijeṣyāmi tvatprasādān maheśvara //
SkPur (Rkh), Revākhaṇḍa, 45, 33.2 kamapyupāyamāśritya utthāpaya maheśvara /
SkPur (Rkh), Revākhaṇḍa, 45, 39.3 viṣṇuvarjaṃ vijeṣye 'haṃ svabalena maheśvara //
SkPur (Rkh), Revākhaṇḍa, 48, 28.2 tato gacchasva yuddhāya devaṃ prati maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 48, 29.2 na tatra sidhyate kāryaṃ devaṃ prati maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 48, 32.1 viṣṇuvākyādasau pāpo gato yatra maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 44.2 niryayau dānavo yatra kopāviṣṭo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 62.1 nispandaścābhavad devo mūrcchāyukto maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 77.3 tato vāgbhiḥ pratuṣṭāva devadevaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 48, 85.2 saṃhatābhyāṃ tu pāṇibhyāṃ praṇanāma maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 48, 89.1 etadicchāmyahaṃ sarvaṃ yadi tuṣṭo maheśvara //
SkPur (Rkh), Revākhaṇḍa, 49, 1.2 andhakaṃ tu nihatyātha devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 10.2 tīrthaṃ viśiṣṭaṃ tanmatvā sthito devo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 32.1 pūjyamāno gaṇaiḥ sarvaiḥ siddhair nāgair maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 39.1 te gacchanti paraṃ lokaṃ yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 47.2 sa prayāti naraḥ sthānaṃ yatra devo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 3.1 sarvān devān hṛdi dhyātvā brahmaviṣṇumaheśvarān /
SkPur (Rkh), Revākhaṇḍa, 55, 7.2 svargaprāptir mamādyaiva tvatprasādānmaheśvara //
SkPur (Rkh), Revākhaṇḍa, 55, 10.2 yadi tuṣṭāstrayo devā brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 28.1 śrāddhado nivaset tatra yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 36.3 maheśvareṇa tuṣṭena devadevena śūlinā //
SkPur (Rkh), Revākhaṇḍa, 57, 3.1 kṛtopavāsaniyamā snāpayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 57, 5.1 nṛtyagītaistathā stotrairdadhyau devaṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 57, 23.2 nityamācara dharmaṃ tvaṃ dhyāyannityaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 61, 2.2 prārabdhaṃ parayā bhaktyā devaṃ prati maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 65, 3.3 dānavānāṃ vadhaṃ kṛtvā devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 66, 3.2 ajeyāḥ sarvadevānāṃ tvatprasādānmaheśvara //
SkPur (Rkh), Revākhaṇḍa, 67, 21.1 tataścānantaraṃ devaścintayāno maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 28.1 vāyuvegena samprāpto yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 36.1 ājagāma tato vipro yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 59.2 bhayasya kāraṇaṃ deva kathyatāṃ ca maheśvara /
SkPur (Rkh), Revākhaṇḍa, 67, 60.1 lalāṭe ca kṛto dharmo yuṣmākaṃ ca maheśvara /
SkPur (Rkh), Revākhaṇḍa, 69, 6.1 sthāne 'smin devadeveśa mama nāmnā maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 69, 7.1 maṅgalo 'pi mahātmā vai sthāpayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 73, 3.3 dhyāyate parayā bhaktyā devadevaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 73, 4.1 tuṣṭastasyā jagannātha kapilāya maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 73, 20.2 prīyatāṃ ca mahādevo brahmā viṣṇurmaheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 8.2 pātāle martyaloke vā svarge vāpi maheśvara //
SkPur (Rkh), Revākhaṇḍa, 82, 3.1 tatra tīrthe tu yaḥ snātvā pūjayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 83, 27.2 brahmarakṣovadhājjātā mama hatyā maheśvara /
SkPur (Rkh), Revākhaṇḍa, 83, 93.1 śrīkhaṇḍena sugandhena guṇṭhayec ca maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 85, 16.2 yāvad varṣaśataṃ pūrṇaṃ tāvat tuṣṭo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 23.2 dakṣaśāpena dagdho 'haṃ kṣīṇasattvo maheśvara /
SkPur (Rkh), Revākhaṇḍa, 86, 8.3 retasā tava saṃdagdhaḥ kuṣṭhī jāto maheśvara /
SkPur (Rkh), Revākhaṇḍa, 88, 3.1 śrīkhaṇḍena sugandhena guṇṭhayeta maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 97, 81.1 sārdravāsāśca hemante tiṣṭhandadhyau maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 98, 14.3 etacchrutvā prabhāhūtā pratyuvāca maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 103, 55.2 yo 'sau sarvajagadvyāpī svayaṃ sākṣānmaheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 57.2 evaṃrūpadharo devaḥ sarvavyāpī maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 81.2 evaṃ saṃcintya te devāḥ pitāmahamaheśvarāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 104.2 sṛṣṭisaṃhārakartā ca svayaṃ sākṣānmaheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 104, 3.2 suvarṇaśilake snātvā pūjayitvā maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 111, 28.1 tato varṣasahasrānte pūrṇe devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 115, 5.2 tava prasādāddeveśa sarvalokamaheśvara /
SkPur (Rkh), Revākhaṇḍa, 118, 23.1 yuṣmākaṃ cājñayā pūrvaṃ brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 34.2 vareṇa chandayāmāsa tatastuṣṭo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 37.1 evamastviti coktvā taṃ brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 9.1 tatastutoṣa bhagavāndevadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 32.1 taṃ dṛṣṭvā patitaṃ bhūmau devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 15.1 śabdagāḥ śrutimukhyāśca brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 29.2 kadrūśāpabhayādbhītā devadeva maheśvara /
SkPur (Rkh), Revākhaṇḍa, 131, 33.1 evaṃ dattvā varaṃ teṣāṃ devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 34.2 sthāpayitvā tathā jagmurdevadevaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 133, 13.1 varuṇo 'nantaraṃ prāha praṇamya tu maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 133, 14.1 jagādāśu tato vāyuḥ praṇamya tu maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 133, 16.1 gate maheśvare deve yathāsthānaṃ tu te sthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 43.1 varuṇeśe naraḥ snātvā hyarcayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 133, 45.1 vāteśvare naraḥ snātvā sampūjya ca maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 134, 2.1 tatra tīrthe tu ye snātvā pūjayanti maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 136, 22.1 sa mṛtaḥ svargamāpnoti yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 140, 4.1 balinā nirjitā yena brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 141, 4.1 atīte tu tataḥ kāle parituṣṭo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 141, 6.4 gate cādarśanaṃ deve sthāpayitvā maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 141, 9.1 śivalokamavāpnoti māmuvāca maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 21.1 hṛdayeśaḥ svayaṃ viṣṇur japeddevaṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 146, 43.2 trayo devāḥ smṛtāstāta brahmaviṣṇumaheśvarāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 116.1 ekamūrtistrayo devā brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 7.2 ādau kṛtayuge tāta devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 9.1 vyāpakaḥ sarvabhūtānāṃ devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 24.2 jagāma sahitas tatra yatra devo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 39.1 tatheti coktvā vacanaṃ devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 154, 2.1 andhakaṃ samare hatvā devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 154, 4.2 stotrair anekair apare gṛṇanti maheśvaraṃ tatra mahānubhāvāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 9.1 tataḥ pratyakṣatāmāgāddevadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 48.1 tattīrthaṃ dhārmikaṃ loke brahmaviṣṇumaheśvaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 158, 11.2 tatra te mānavā yānti suprasanne maheśvare //
SkPur (Rkh), Revākhaṇḍa, 158, 12.1 patraṃ puṣpaṃ phalaṃ toyaṃ yastu dadyānmaheśvare /
SkPur (Rkh), Revākhaṇḍa, 158, 13.1 sarveṣāmeva pātrāṇāṃ mahāpātraṃ maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 158, 13.2 tasmāt sarvaprayatnena pūjanīyo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 6.2 dhyātvā sanātanaṃ sarvaṃ devadevaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 159, 52.1 tatra tīrthe tu yaḥ snātvā pūjayeta maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 159, 91.3 snātvā kṛtvā tataḥ śrāddhaṃ sampūjya ca maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 159, 100.2 ahorātroṣito bhūtvā pūjayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 168, 2.1 yatra siddhaṃ mahārakṣa ārādhya tu maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 168, 23.1 provāca rākṣaso vākyaṃ devadevaṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 168, 33.2 revāyā āmalakyāśca devakṣetraṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 172, 64.1 devakhāte trayo devā brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 82.2 tacca tīrthaṃ punaḥ smṛtvā līyamāno maheśvare //
SkPur (Rkh), Revākhaṇḍa, 173, 2.2 yatra śuddhiṃ parāṃ prāpto devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 173, 7.2 paścime cottare pārtha devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 173, 10.1 tato niṣkalmaṣo jāto devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 176, 9.2 tapasyugre vyavasitaṃ dhyāyamānaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 176, 11.4 punarbhavati piṅgastu tathā kuru maheśvara //
SkPur (Rkh), Revākhaṇḍa, 177, 16.1 jāyate pūjayā rājyaṃ tatra stutvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 179, 2.2 divyaṃ varṣasahasraṃ tu tatastuṣṭo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 179, 6.2 tatra saṃnihitaṃ devaṃ śūlapāṇiṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 180, 7.1 daśāśvamedhikaṃ tīrthaṃ dṛṣṭvā devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 43.3 snānaṃ kurvanti bahavo lokā hyatra maheśvara //
SkPur (Rkh), Revākhaṇḍa, 181, 12.2 uvāca devī deveśaṃ śūlapāṇiṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 181, 19.1 vṛṣo hi bhagavanbrahmā vṛṣarūpī maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 46.2 stutimukharasya maheśvara prasīda tava caraṇaniratasya //
SkPur (Rkh), Revākhaṇḍa, 181, 53.2 chinddhi maheśvara tṛṣṇāṃ kiṃ mūḍhaṃ māṃ viḍambayasi //
SkPur (Rkh), Revākhaṇḍa, 182, 31.1 tapasā mahatā pārtha tatastuṣṭo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 40.2 vṛṣakhāte naraḥ snātvā pūjayitvā maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 183, 3.2 purā kṛtayugasyādau śaṅkaras tu maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 183, 6.1 tataḥ pratyakṣatāmāgāl liṅgībhūto maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 186, 1.3 garuḍena tapastaptaṃ pūjayitvā maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 190, 23.1 anena vidhinā rājaṃstuṣṭo devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 202, 5.2 anena vidhinābhyarcya śikhitīrthe maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 204, 3.3 ārādhayad devadevaṃ mahābhaktyā maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 209, 3.1 tatra tiṣṭhati deveśaḥ sākṣādrudro maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 12.1 tādṛśaṃ brāhmaṇaṃ jñātvā devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 23.1 evamuktvā tu tāḥ sarvā viśvarūpo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 47.2 evamuktaḥ smitaṃ kṛtvā devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 181.2 tadakṣayaphalaṃ sarvamevamāha maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 7.2 evameva tathetyuktvā devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 212, 2.1 bhikṣurūpaṃ paraṃ kṛtvā devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 214, 13.2 asaṃkṣayaṃ dhanaṃ dattvā sthitas tatra maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 216, 1.3 kāmikaṃ rūpamāsthāya sthito yatra maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 18.2 revāsevāṃ kuru snātvā sthāpayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 223, 4.2 dvādaśābdāni rājendra tatastuṣṭo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 223, 5.2 tataḥ svanāmnā saṃsthāpya vasavastaṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 224, 4.1 snātvā śivaṃ ca saṃsthāpya pūjayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 224, 9.2 ṛtūdbhavaistathānyaiśca pūjayitvā maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 226, 19.1 tatra snātvā naro nārī pūjayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 227, 5.1 narmadāṃ sevate nityaṃ svayaṃ devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 6.1 iyaṃ māheśvarī gaṅgā maheśvaratanūdbhavā /
SkPur (Rkh), Revākhaṇḍa, 227, 10.2 kaḥ śaktastāni nirṇetuṃ vāgīśo vā maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 21.2 narmadā pūjitā tena bhagavāṃśca maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 49.1 narmadā pūjitā tena bhagavāṃśca maheśvaraḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 164.1 nandyādipramathadhvaṃsī līlājitamaheśvaraḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 211.2 kapardī śaṃkaraḥ śūlī tryakṣo 'bhedyo maheśvaraḥ //
SātT, 9, 6.2 kalpitair āgamair nityaṃ māṃ gopāya maheśvara //
SātT, 9, 26.1 bhavān mahābhāgavataḥ kumārādyā maheśvarāḥ /
SātT, 9, 34.1 tanniṣedhe kathaṃ śrautaṃ smārtaṃ karma maheśvara /
Uḍḍāmareśvaratantra
UḍḍT, 3, 9.2 uoṃ namo bhagavate uḍḍāmareśvarāya maheśvaro nāma svāhā /
UḍḍT, 7, 4.6 tatra mantraḥ yena tvāṃ khanate brahmā hṛṣīkeśo maheśvaraḥ /
UḍḍT, 10, 9.1 oṃ namo rasācāriṇe maheśvarāya mama paryaṭane sarvalokalocanāni bandhaya 2 devy ājñāpayati svāhā /