Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Bhāratamañjarī
Mṛgendratantra
Mṛgendraṭīkā
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 107, 22.2 anyatra vibudhaśreṣṭhānnīlakaṇṭhānmaheśvarāt //
MBh, 3, 240, 6.1 purā tvaṃ tapasāsmābhir labdho devān maheśvarāt /
MBh, 7, 69, 54.2 vṛtro vinirmito devāḥ prāpyānujñāṃ maheśvarāt //
MBh, 13, 14, 74.1 yad avāptaṃ ca me pūrvaṃ devadevānmaheśvarāt /
MBh, 13, 14, 104.1 kāmam eṣa varo me 'stu śāpo vāpi maheśvarāt /
MBh, 13, 18, 28.1 api nāmepsitaḥ putro mama syād vai maheśvarāt /
Kūrmapurāṇa
KūPur, 1, 24, 37.2 lebhe maheśvarād yogaṃ vasiṣṭho bhagavānṛṣiḥ //
KūPur, 1, 24, 46.2 śukro maheśvarāt putro labdho yogavidāṃ varaḥ //
KūPur, 1, 26, 1.2 tato labdhavaraḥ kṛṣṇo jāmbavatyāṃ maheśvarāt /
Liṅgapurāṇa
LiPur, 1, 70, 77.1 maheśvarāttrayo devā jajñire jagadīśvarāt /
LiPur, 1, 93, 1.3 damitastu kathaṃ lebhe gāṇapatyaṃ maheśvarāt //
LiPur, 1, 98, 1.2 kathaṃ devena vai sūta devadevānmaheśvarāt /
LiPur, 1, 107, 1.2 puropamanyunā sūta gāṇapatyaṃ maheśvarāt /
LiPur, 2, 8, 28.2 labdhvā pāśupataṃ tadvai purā devānmaheśvarāt //
Matsyapurāṇa
MPur, 47, 75.2 apratīpāṃstato mantrāndevātprāpya maheśvarāt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.17 āgamo nāma ā maheśvarād gurupāramparyāgataṃ śāstram /
PABh zu PāśupSūtra, 1, 24, 19.2 vibhutvād abhinno maheśvarāt //
PABh zu PāśupSūtra, 1, 41, 9.0 kiṃ vā maheśvarān mṛgayate //
Bhāratamañjarī
BhāMañj, 7, 170.2 sa kṛṣṇāharaṇe pūrvaṃ vijitastairmaheśvarāt //
BhāMañj, 13, 1120.2 putrakāmo varaṃ prāpa dāsyāmīti maheśvarāt //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 22.1 kathaṃ maheśvarād etad āgataṃ jñānam uttamam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 1.0 yad etad bhagavatā asmabhyam upadeṣṭum ārabdham itarebhyo jñānebhyaḥ sātiśayaphalatvāc chreṣṭhatamaṃ jñānaṃ tat kathaṃ maheśvarāt praśāntasvarūpān niṣkalāc chivāt prasṛtam //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 25.1 bahukālaṃ tapaḥ kṛtvā siddhiṃ prāpya maheśvarāt /
GokPurS, 7, 42.1 tato maheśvarāt prāpya yogasiddhiṃ tadā muniḥ /
GokPurS, 8, 68.2 tadā śāpād vimukto 'bhūt siddhiṃ prāpya maheśvarāt //
GokPurS, 9, 29.2 prasannīkṛtya deveśaṃ siddhiṃ prāpya maheśvarāt //
GokPurS, 11, 38.3 gokarṇaṃ kṣetram āsādya siddhiṃ prāptā maheśvarāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 16.1 vāyoḥ sakāśācca mayā tenāpi ca maheśvarāt /
SkPur (Rkh), Revākhaṇḍa, 33, 4.3 kathayāmi yathāpūrvaṃ śrutametanmaheśvarāt //