Occurrences
Śira'upaniṣad
Devīkālottarāgama
Vaikhānasagṛhyasūtra
Lalitavistara
Mahābhārata
Pāśupatasūtra
Rāmāyaṇa
Amarakośa
Divyāvadāna
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Amaraughaśāsana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāya
Rasārṇava
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Ānandakanda
Śivasūtravārtika
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Janmamaraṇavicāra
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śira'upaniṣad
ŚiraUpan, 1, 34.0 tasyottarataḥ śirodakṣiṇataḥ pādau ya uttarataḥ sa oṃkāraḥ ya oṃkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥ sarvavyāpī so 'nantaḥ yo 'nantas tat tāraṃ yat tāraṃ tac chuklaṃ yac chuklaṃ tat sūkṣmaṃ yat sūkṣmaṃ tad vaidyutaṃ yad vaidyutaṃ tat paraṃ brahma yat paraṃ brahma sa ekaḥ yaḥ ekaḥ sa rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥ sa bhagavān maheśvaraḥ //
ŚiraUpan, 1, 35.16 atha kasmād ucyate bhagavān maheśvaraḥ yasmād bhaktājñānena bhajaty anugṛhṇāti ca vācaṃ saṃsṛjati visṛjati ca sarvān bhāvān parityajyātmajñānena yogaiśvaryeṇa mahati mahīyate tasmād ucyate bhagavān maheśvaraḥ tad etad rudracaritam //
ŚiraUpan, 1, 35.16 atha kasmād ucyate bhagavān maheśvaraḥ yasmād bhaktājñānena bhajaty anugṛhṇāti ca vācaṃ saṃsṛjati visṛjati ca sarvān bhāvān parityajyātmajñānena yogaiśvaryeṇa mahati mahīyate tasmād ucyate bhagavān maheśvaraḥ tad etad rudracaritam //
Devīkālottarāgama
DevīĀgama, 1, 50.1 ahameva paraṃ brahma jagannātho maheśvaraḥ /
Vaikhānasagṛhyasūtra
VaikhGṛS, 1, 2, 11.0 maheśvaraḥ prīṇātviti mūrdhānamādityaḥ prīṇātu somaḥ prīṇātviti cakṣuṣī diśaḥ prīṇantviti śrotre vāyuḥ prīṇātviti nāsikāmindraḥ prīṇātviti bhujau viṣṇuḥ prīṇātviti hṛdayamagniḥ prīṇātviti nābhim //
Lalitavistara
LalVis, 1, 65.1 atha khalu tasyāṃ rātrau praśāntāyāmīśvaraśca nāma śuddhāvāsakāyiko devaputro maheśvaro nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca praśāntavinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrā atikrāntātikrāntairvarṇaiḥ sarvāvantaṃ jetavanaṃ divyenāvabhāsenāvabhāsya yena bhagavāṃstenopasaṃkrāman upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte tasthuḥ //
LalVis, 1, 73.1 niṣadya bhagavān bhikṣūnāmantrayati smeti hi bhikṣavo rātrau praśāntāyāmīśvaro nāma śuddhāvāsakāyiko devaputro maheśvaraśca nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca vinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrāḥ pūrvavadyāvattatraivāntardadhuḥ //
LalVis, 1, 80.1 maheśvaraścandana īśa nando praśāntacitto mahitaḥ sunandanaḥ /
LalVis, 5, 27.1 atha khalu bhikṣavaścatvāro mahārājānaḥ śakraśca devānāmindraḥ suyāmaśca devaputraḥ saṃtuṣitaśca sunirmitaśca paranirmitavaśavartī ca sārthavāhaśca māraputrabrahmā ca sahāṃpatirbrahmottaraśca purohitaḥ subrahmā ca purohitaḥ prabhāvyūhābhāsvaraśca maheśvaraśca śuddhāvāsakāyikā niṣṭhāgataścākaniṣṭhaśca etāni cānyāni cānekāni devaśatasahasrāṇi saṃnipatya anyonyamevāhur ayuktametanmārṣā asmākaṃ syādakṛtajñatā ca yadvayamekākinamadvitīyaṃ bodhisattvamutsṛjema /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 125.1 atha khalu maheśvaro devaputro dvādaśabhirdevaputraśatasahasraiḥ parivṛtaḥ puraskṛtaḥ sarvakapilavastumahānagaramavabhāsena sphurayitvā yena rājñaḥ śuddhodanasya niveśanaṃ tenopasaṃkrāmat /
LalVis, 7, 126.1 iti hi bhikṣavo maheśvaro devaputraḥ sārdhaṃ śuddhāvāsakāyikairdevaputrair bodhisattvasya mahatpūjopasthānaṃ kṛtvā bodhisattvaṃ tattvavyākaraṇena vyākṛtya punarapi svabhavanaṃ prākrāmat //
Mahābhārata
MBh, 1, 16, 27.9 tatastu brahmaṇo vākyād devadevo maheśvaraḥ /
MBh, 1, 16, 36.13 dadhāra bhagavān kaṇṭhe mantramūrtir maheśvaraḥ /
MBh, 1, 113, 40.6 asṛjat sarvaśāstrāṇi mahādevo maheśvaraḥ /
MBh, 1, 113, 40.14 etāsām eva vidyānāṃ vyāsam āha maheśvaraḥ /
MBh, 1, 188, 22.16 maheśvaraḥ /
MBh, 1, 188, 22.18 maheśvaraḥ /
MBh, 1, 188, 22.20 maheśvaraḥ /
MBh, 1, 203, 21.1 prāṅmukho bhagavān āste dakṣiṇena maheśvaraḥ /
MBh, 3, 33, 22.1 teṣu teṣu hi kṛtyeṣu viniyoktā maheśvaraḥ /
MBh, 3, 39, 28.1 maheśvara uvāca /
MBh, 3, 163, 41.2 svarūpaṃ divyam āsthāya tasthau tatra maheśvaraḥ //
MBh, 3, 221, 29.2 ityuktvā visasarjainaṃ pariṣvajya maheśvaraḥ /
MBh, 5, 97, 12.1 atra bhūtapatir nāma sarvabhūtamaheśvaraḥ /
MBh, 5, 109, 5.1 atra vai himavatpṛṣṭhe nityam āste maheśvaraḥ /
MBh, 6, 7, 25.2 paśyanti na hi durvṛttaiḥ śakyo draṣṭuṃ maheśvaraḥ //
MBh, 6, 7, 28.2 śataṃ varṣasahasrāṇāṃ śirasā vai maheśvaraḥ //
MBh, 6, BhaGī 13, 22.1 upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ /
MBh, 6, 62, 13.2 vāsudevo 'rcanīyo vaḥ sarvalokamaheśvaraḥ //
MBh, 7, 53, 21.1 maheśvaro 'pi pārthena śrūyate yodhitaḥ purā /
MBh, 7, 57, 16.2 yena sarvānmṛdhe daityāñ jaghne devo maheśvaraḥ //
MBh, 7, 69, 61.1 maheśvara uvāca /
MBh, 7, 131, 53.2 jaghānāñjanaparvāṇaṃ maheśvara ivāndhakam //
MBh, 7, 131, 98.2 pureva tripuraṃ dagdhvā divi devo maheśvaraḥ //
MBh, 7, 150, 83.2 pureva tripuraṃ dagdhvā divi devo maheśvaraḥ //
MBh, 10, 7, 45.1 yair ātmabhūtair bhagavān pārvatyā ca maheśvaraḥ /
MBh, 12, 272, 34.1 maheśvara uvāca /
MBh, 12, 274, 23.1 maheśvara uvāca /
MBh, 12, 274, 25.1 maheśvara uvāca /
MBh, 12, 278, 13.2 etacchrutvā tataḥ kruddho mahāyogī maheśvaraḥ /
MBh, 12, 310, 26.2 maheśvaraḥ prasannātmā cakāra manasā matim //
MBh, 12, 326, 39.2 pradyumnād yo 'niruddhastu so 'haṃkāro maheśvaraḥ //
MBh, 12, 327, 51.2 aśarīro babhāṣedaṃ vākyaṃ khastho maheśvaraḥ //
MBh, 13, 14, 155.2 āśramāṇāṃ gṛhasthastvam īśvarāṇāṃ maheśvaraḥ /
MBh, 13, 14, 190.2 maheśvaro mahātejāścarācaraguruḥ prabhuḥ //
MBh, 13, 15, 9.1 rarāja bhagavāṃstatra devyā saha maheśvaraḥ /
MBh, 13, 17, 48.2 niśācaraḥ pretacārī bhūtacārī maheśvaraḥ //
MBh, 13, 17, 104.2 kurukartā kālarūpī kurubhūto maheśvaraḥ //
MBh, 13, 18, 1.3 paṭhasva putra bhadraṃ te prīyatāṃ te maheśvaraḥ //
MBh, 13, 18, 20.2 tato māṃ śaraṇaṃ prāptaṃ prāha yogī maheśvaraḥ //
MBh, 13, 18, 33.3 tatrasthena stuto devaḥ prāha māṃ vai maheśvaraḥ //
MBh, 13, 18, 37.2 maheśvaro mahārāja kṛttivāsā mahādyutiḥ /
MBh, 13, 27, 71.1 gaganād yāṃ mahāpuṇyāṃ patantīṃ vai maheśvaraḥ /
MBh, 13, 65, 36.2 tasmānmaheśvaro devastapastābhiḥ samāsthitaḥ //
MBh, 13, 127, 43.1 maheśvara uvāca /
MBh, 13, 128, 1.1 maheśvara uvāca /
MBh, 13, 128, 10.1 maheśvara uvāca /
MBh, 13, 128, 16.1 maheśvara uvāca /
MBh, 13, 128, 25.1 maheśvara uvāca /
MBh, 13, 128, 30.1 maheśvara uvāca /
MBh, 13, 128, 35.1 maheśvara uvāca /
MBh, 13, 129, 2.1 maheśvara uvāca /
MBh, 13, 129, 35.1 maheśvara uvāca /
MBh, 13, 130, 4.1 maheśvara uvāca /
MBh, 13, 130, 22.1 maheśvara uvāca /
MBh, 13, 130, 38.1 maheśvara uvāca /
MBh, 13, 131, 6.1 maheśvara uvāca /
MBh, 13, 132, 4.1 maheśvara uvāca /
MBh, 13, 132, 18.1 maheśvara uvāca /
MBh, 13, 132, 28.1 maheśvara uvāca /
MBh, 13, 132, 47.1 maheśvara uvāca /
MBh, 13, 133, 2.1 maheśvara uvāca /
MBh, 13, 133, 46.1 maheśvara uvāca /
MBh, 13, 133, 54.1 maheśvara uvāca /
MBh, 13, 133, 60.1 maheśvara uvāca /
MBh, 13, 134, 1.1 maheśvara uvāca /
MBh, 13, 145, 21.2 saṃstūyamānastridaśaiḥ prasasāda maheśvaraḥ //
MBh, 13, 146, 6.2 īśvaratvānmahattvācca maheśvara iti smṛtaḥ //
MBh, 13, 146, 15.2 mahayantyasya lokāśca maheśvara iti smṛtaḥ //
MBh, 13, 146, 18.1 pūjyamāne tatastasminmodate sa maheśvaraḥ /
MBh, 13, 146, 29.1 maheśvaraśca lokānāṃ mahatām īśvaraśca saḥ /
MBh, 14, 8, 3.1 umāsahāyo bhagavān yatra nityaṃ maheśvaraḥ /
Pāśupatasūtra
PāśupSūtra, 5, 28.0 maheśvaraḥ //
Rāmāyaṇa
Rām, Bā, 35, 12.1 devatānāṃ vacaḥ śrutvā sarvalokamaheśvaraḥ /
Rām, Bā, 35, 25.2 himavatprabhave śṛṅge saha devyā maheśvaraḥ //
Rām, Ay, 98, 67.2 bāndhaveṣu ca sarveṣu bhūteṣv iva maheśvaraḥ //
Rām, Yu, 59, 12.2 arciṣmadbhir vṛto bhāti bhūtair iva maheśvaraḥ //
Rām, Yu, 107, 1.2 idaṃ śubhataraṃ vākyaṃ vyājahāra maheśvaraḥ //
Rām, Utt, 13, 26.1 samāpte niyame tasmiṃstatra devo maheśvaraḥ /
Amarakośa
AKośa, 1, 36.2 śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ //
Divyāvadāna
Divyāv, 2, 429.0 dṛṣṭvā ca yena maheśvaro yakṣaḥ tenopasaṃkrāntaḥ //
Divyāv, 2, 432.0 atha maheśvaro yakṣo yakṣāṇāṃ samitimasamitiṃ kṛtvā saṃjātāmarṣo mahāntaṃ kālikāvātabhayaṃ saṃjanya yena gośīrṣacandanavanaṃ tena samprasthitaḥ //
Divyāv, 2, 453.0 atha maheśvaro yakṣaḥ saṃlakṣayati pūrvam yat kiṃcidvahanaṃ kālikāvātena spṛśyate tattūlapicuvat kṣipyate viśīryate ca //
Divyāv, 2, 457.0 maheśvaro yakṣaḥ kathayati ārya idaṃ gośīrṣacandanavanaṃ rājñaścakravartino 'rthāya dhāryate //
Kumārasaṃbhava
KumSaṃ, 5, 65.1 athāha varṇī vidito maheśvaras tadarthinī tvaṃ punar eva vartase /
Kūrmapurāṇa
KūPur, 1, 1, 85.2 varṇāśramācāravatāṃ puṃsāṃ devo maheśvaraḥ /
KūPur, 1, 2, 6.1 ātmano muniśārdūlāstatra devo maheśvaraḥ /
KūPur, 1, 4, 5.2 maheśvaraḥ paro 'vyaktaścaturvyūhaḥ sanātanaḥ /
KūPur, 1, 4, 13.1 prakṛtiṃ puruṣaṃ caiva praviśyāśu maheśvaraḥ /
KūPur, 1, 5, 20.2 sarvagatvāt svatantratvāt sarvātmāsau maheśvaraḥ //
KūPur, 1, 10, 30.1 evaṃprakāro bhagavān devadevo maheśvaraḥ /
KūPur, 1, 10, 54.1 tvamīśvaro mahādevaḥ paraṃ brahma maheśvaraḥ /
KūPur, 1, 11, 28.2 caturṣvapi ca vedeṣu caturmūrtirmaheśvaraḥ //
KūPur, 1, 11, 30.2 procyate bhagavān kālo hariḥ prāṇo maheśvaraḥ //
KūPur, 1, 11, 224.1 tvāmadhiṣṭhāya yogeśi mahādevo maheśvaraḥ /
KūPur, 1, 11, 231.2 āśramāṇāṃ ca gārhasthyamīśvarāṇāṃ maheśvaraḥ //
KūPur, 1, 11, 311.2 anantasyāvyayasyaikaḥ svātmādhāro maheśvaraḥ //
KūPur, 1, 14, 82.2 stūyate vaidikairmantrairdevadevo maheśvaraḥ //
KūPur, 1, 17, 4.1 vyāhṛto daivataiḥ sarvairdevadevo maheśvaraḥ /
KūPur, 1, 19, 40.3 tapaḥ sumahadāsthāya pūjyate sa maheśvaraḥ //
KūPur, 1, 21, 45.2 vaikhānasānāmarkaḥ syād yatīnāṃ ca maheśvaraḥ //
KūPur, 1, 22, 41.2 āste mocayituṃ lokaṃ tatra devo maheśvaraḥ //
KūPur, 1, 24, 18.2 anādirakṣayo 'nanto mahābhūto maheśvaraḥ //
KūPur, 1, 24, 51.2 adṛśyata mahādevo vyomni devyā maheśvaraḥ //
KūPur, 1, 24, 91.2 āśiṣaṃ śirasāgṛhṇād devo 'pyāha maheśvaraḥ //
KūPur, 1, 25, 1.3 rarāma bhagavān somaḥ keśavena maheśvaraḥ //
KūPur, 1, 25, 61.2 dhyeyaḥ pūjyaśca vandyaśca jñeyo liṅge maheśvaraḥ //
KūPur, 1, 25, 88.1 evaṃ saṃstūyamānastu vyakto bhūtvā maheśvaraḥ /
KūPur, 1, 27, 18.2 dvāpare daivataṃ viṣṇuḥ kalau rudro maheśvaraḥ //
KūPur, 1, 32, 20.1 asmin sthāne svayaṃ devo devyā saha maheśvaraḥ /
KūPur, 1, 34, 25.1 nyagrodhaṃ rakṣate nityaṃ śūlapāṇirmaheśvaraḥ /
KūPur, 1, 37, 9.1 yatra devo mahādevo devyā saha maheśvaraḥ /
KūPur, 1, 40, 25.1 tatra devo mahādevo bhāsvān sākṣānmaheśvaraḥ /
KūPur, 1, 46, 3.1 sa devo giriśaḥ sārdhaṃ mahādevyā maheśvaraḥ /
KūPur, 1, 46, 20.2 sānnidhyaṃ kurute bhūyo devyā saha maheśvaraḥ //
KūPur, 1, 48, 24.1 maheśvaraḥ paro 'vyaktādaṇḍamavyaktasaṃbhavam /
KūPur, 1, 50, 24.2 sa vedavedyo bhagavān vedamūrtir maheśvaraḥ /
KūPur, 2, 1, 31.2 prasādābhimukho rudraḥ prādurāsīnmaheśvaraḥ //
KūPur, 2, 1, 47.2 tejasā pūrayan viśvaṃ bhāti devo maheśvaraḥ //
KūPur, 2, 2, 5.1 so 'ntaryāmī sa puruṣaḥ sa prāṇaḥ sa maheśvaraḥ /
KūPur, 2, 7, 9.2 āśramāṇāṃ ca gārhasthyam īśvarāṇāṃ maheśvaraḥ //
KūPur, 2, 11, 3.2 yogajñānābhiyuktasya prasīdati maheśvaraḥ //
KūPur, 2, 14, 53.1 pradhānaṃ puruṣaḥ kālo viṣṇurbrahmā maheśvaraḥ /
KūPur, 2, 29, 24.2 yadaṃśastatparo yastu sa devaḥ syānmaheśvaraḥ //
KūPur, 2, 29, 38.2 yo 'ntarātra paraṃ brahma sa vijñeyo maheśvaraḥ //
KūPur, 2, 31, 13.3 yadāhustatparaṃ tattvaṃ sa devaḥ syānmaheśvaraḥ //
KūPur, 2, 31, 20.3 kadācid ramate rudrastādṛśo hi maheśvaraḥ //
KūPur, 2, 31, 71.1 evamābhāṣya kālāgniṃ prāha devo maheśvaraḥ /
KūPur, 2, 33, 126.1 athāvasathyād bhagavān havyavāho maheśvaraḥ /
KūPur, 2, 35, 11.1 kālañjaraṃ mahātīrthaṃ loke rudro maheśvaraḥ /
KūPur, 2, 36, 14.1 tatra saṃnihito rudro devyā saha maheśvaraḥ /
KūPur, 2, 37, 5.1 kṛtvā viśvaguruṃ viṣṇuṃ pārśve devo maheśvaraḥ /
KūPur, 2, 37, 66.1 eṣa devo mahādevo vijñeyastu maheśvaraḥ /
KūPur, 2, 37, 67.3 saṃharatyeṣa bhagavān kālo bhūtvā maheśvaraḥ //
KūPur, 2, 37, 79.2 ajasya nābhau tad bījaṃ kṣipatyeṣa maheśvaraḥ //
KūPur, 2, 37, 160.1 asyā mahatparameṣṭhī parastānmaheśvaraḥ śiva eko 'tha rudraḥ /
KūPur, 2, 38, 38.1 tatra saṃnihito rājan devyā saha maheśvaraḥ /
KūPur, 2, 39, 17.2 prītastasya dadau yogaṃ devadevo maheśvaraḥ //
KūPur, 2, 40, 40.1 narmadāṃ sevate nityaṃ svayaṃ devo maheśvaraḥ /
KūPur, 2, 41, 21.1 tathāstvityāha bhagavān devyā saha maheśvaraḥ /
KūPur, 2, 44, 3.1 svātmanyātmānamāveśya bhūtvā devo maheśvaraḥ /
KūPur, 2, 44, 20.1 evaṃ saṃhṛtya bhūtāni tattvāni ca maheśvaraḥ /
KūPur, 2, 44, 32.1 tāṃ tāṃ śaktiṃ samādhāya svayaṃ devo maheśvaraḥ /
KūPur, 2, 44, 35.2 gīyate sarvaśaktyātmā śūlapāṇirmaheśvaraḥ //
Liṅgapurāṇa
LiPur, 1, 3, 35.2 sargasya pratisargasya sthiteḥ kartā maheśvaraḥ //
LiPur, 1, 3, 37.2 tasmānmaheśvaro devo brahmaṇo 'dhipatiḥ śivaḥ //
LiPur, 1, 4, 53.1 sāmye layo guṇānāṃ tu tayorheturmaheśvaraḥ /
LiPur, 1, 4, 55.1 harayaścāpyasaṃkhyātās tveka eva maheśvaraḥ /
LiPur, 1, 9, 55.2 nirudhyaiva tyajetsarvaṃ prasīdati maheśvaraḥ //
LiPur, 1, 10, 4.1 śrautasmārtāviruddhānāṃ prasīdati maheśvaraḥ /
LiPur, 1, 17, 4.2 liṅge maheśvaro rudraḥ samabhyarcyaḥ kathaṃ tviti //
LiPur, 1, 17, 12.2 sattvena sarvago viṣṇuḥ sarvātmatve maheśvaraḥ //
LiPur, 1, 17, 64.1 bījī ca bījaṃ tadyonirnādākhyaś ca maheśvaraḥ /
LiPur, 1, 19, 15.2 liṅgavedī mahādevī liṅgaṃ sākṣānmaheśvaraḥ //
LiPur, 1, 20, 74.1 bhavān yonirahaṃ bījaṃ kathaṃ bījī maheśvaraḥ /
LiPur, 1, 20, 77.2 niṣkalastatra yo 'vyaktaḥ sakalaś ca maheśvaraḥ //
LiPur, 1, 21, 78.2 japo japyo mahādevo mahāyogomaheśvaraḥ //
LiPur, 1, 24, 149.1 ityevamuktvā brahmāṇamanugṛhya maheśvaraḥ /
LiPur, 1, 25, 1.2 kathaṃ pūjyo mahādevo liṅgamūrtirmaheśvaraḥ /
LiPur, 1, 28, 6.1 dhyeyo maheśvaro dhyānaṃ cintanaṃ nirvṛtiḥ phalam /
LiPur, 1, 28, 9.2 sa eva bhartā kartā ca vidherapi maheśvaraḥ //
LiPur, 1, 28, 12.2 kartā yadi mahādevaḥ paramātmā maheśvaraḥ /
LiPur, 1, 30, 18.1 liṅge'smin saṃsthitaḥ śveta tava rudro maheśvaraḥ /
LiPur, 1, 30, 18.2 niśceṣṭo'sau mahādevaḥ kathaṃ pūjyo maheśvaraḥ //
LiPur, 1, 31, 3.2 eṣa devo mahādevo vijñeyastu maheśvaraḥ /
LiPur, 1, 31, 5.1 saṃharatyeṣa bhagavān kālo bhūtvā maheśvaraḥ /
LiPur, 1, 33, 1.2 tatastutoṣa bhagavān anugṛhya maheśvaraḥ /
LiPur, 1, 33, 19.1 tatas tān sa munīn prītaḥ pratyuvāca maheśvaraḥ /
LiPur, 1, 38, 2.3 āvayorakhilasyeśaḥ śaraṇaṃ ca maheśvaraḥ //
LiPur, 1, 41, 49.1 ghṛṇī dadau punaḥ prāṇānbrahmaputro maheśvaraḥ /
LiPur, 1, 41, 55.3 tasya tadvacanaṃ śrutvā vyājahāra maheśvaraḥ //
LiPur, 1, 43, 43.2 ābabandha mahādevaḥ svayameva maheśvaraḥ //
LiPur, 1, 53, 11.1 tapasā toṣitaḥ pūrvaṃ mandareṇa maheśvaraḥ /
LiPur, 1, 53, 49.1 pratyaṇḍaṃ dvijaśārdūlāsteṣāṃ heturmaheśvaraḥ /
LiPur, 1, 53, 53.2 pradhānamūrtistvatha ṣoḍaśāṅgo maheśvaraścāṣṭatanuḥ sa eva //
LiPur, 1, 54, 64.2 lokapālo harirbrahmā rudraḥ sākṣānmaheśvaraḥ //
LiPur, 1, 64, 58.2 yathā maheśvaro'paśyat sagaṇo hṛṣitānanaḥ //
LiPur, 1, 65, 73.1 niśācaraḥ pretacārī sarvadarśī maheśvaraḥ /
LiPur, 1, 70, 2.2 maheśvaro mahādevaḥ prakṛteḥ puruṣasya ca /
LiPur, 1, 70, 58.1 bhīmaścāvanimadhyastho hyahaṅkāre maheśvaraḥ /
LiPur, 1, 70, 61.2 maheśvaraḥ paro 'vyaktād aṇḍam avyaktasaṃbhavam //
LiPur, 1, 70, 76.2 pradhānaṃ puruṣaṃ caiva praviśya sa maheśvaraḥ //
LiPur, 1, 70, 93.2 maheśvaraḥ śarīrāṇi karoti vikaroti ca //
LiPur, 1, 70, 94.2 maheśvaraḥ śarīrāṇi karoti vikaroti ca //
LiPur, 1, 70, 185.2 so'sṛjad vyavasāyāttu dharmaṃ devo maheśvaraḥ //
LiPur, 1, 70, 259.1 vedaśabdebhya evādau nirmame sa maheśvaraḥ /
LiPur, 1, 70, 346.1 anayā devadevo'sau satyā rudro maheśvaraḥ /
LiPur, 1, 71, 1.3 kathaṃ paśupatiścāsītpuraṃ dagdhuṃ maheśvaraḥ //
LiPur, 1, 71, 51.2 viśvāmareśvaro vandyo viśvādhāro maheśvaraḥ //
LiPur, 1, 71, 116.1 stutastvevaṃ surairviṣṇorjapena ca maheśvaraḥ /
LiPur, 1, 79, 22.2 anena vidhinā devaḥ prasīdati maheśvaraḥ //
LiPur, 1, 80, 55.2 vrataṃ pāśupataṃ caiva svayaṃ devo maheśvaraḥ //
LiPur, 1, 82, 26.2 jāmātā marutāṃ devaḥ sarvabhūtamaheśvaraḥ //
LiPur, 1, 86, 68.1 īśvarastu suṣupte tu turīye ca maheśvaraḥ /
LiPur, 1, 86, 128.1 vāhneye kālarudrākhyo vāyutattve maheśvaraḥ /
LiPur, 1, 93, 16.2 ārādhito mayā śaṃbhuḥ purā sākṣānmaheśvaraḥ //
LiPur, 1, 94, 32.1 kathaṃ vimuktirviprāṇāṃ tasmāddaṃṣṭrī maheśvaraḥ //
LiPur, 1, 96, 56.2 kālo'si tvaṃ mahākālaḥ kālakālo maheśvaraḥ //
LiPur, 1, 98, 28.1 arthitavyaḥ sadācāraḥ sarvaśaṃbhurmaheśvaraḥ /
LiPur, 1, 98, 40.2 śmaśānanilayaḥ sūkṣmaḥ śmaśānastho maheśvaraḥ //
LiPur, 1, 98, 124.1 daṃbho 'dambho mahādaṃbhaḥ sarvabhūtamaheśvaraḥ /
LiPur, 1, 98, 160.2 parīkṣārthaṃ hareḥ pūjākamaleṣu maheśvaraḥ //
LiPur, 1, 100, 1.3 sarvāndadhīcavacanātkathaṃ bheje maheśvaraḥ //
LiPur, 1, 100, 43.1 sagaṇaḥ sarvadaḥ śarvaḥ sarvalokamaheśvaraḥ /
LiPur, 1, 100, 45.1 dakṣasya ca munīndrasya tathānyeṣāṃ maheśvaraḥ /
LiPur, 1, 105, 1.3 tadāṃbikāpatir bhavaḥ pinākadhṛṅ maheśvaraḥ //
LiPur, 1, 105, 3.2 tadāha bhadramastu vaḥ sureśvarān maheśvaraḥ //
LiPur, 2, 9, 20.2 brahmādistambaparyantaṃ paśūnbaddhvā maheśvaraḥ //
LiPur, 2, 9, 42.2 dhiyāṃ patiḥ svabhūr eṣa mahādevo maheśvaraḥ //
LiPur, 2, 11, 7.2 viṣṇurmaheśvaro lakṣmīrbhavānī parameśvarī //
LiPur, 2, 11, 12.2 umā prasūtir vai jñeyā dakṣo devo maheśvaraḥ //
LiPur, 2, 11, 21.1 sā sā viśveśvarī devī sa ca sarvo maheśvaraḥ /
LiPur, 2, 11, 21.2 śaktimantaḥ padārthā ye sa sa sarvo maheśvaraḥ //
LiPur, 2, 11, 25.1 śrāvyaṃ sarvamumārūpaṃ śrotā devo maheśvaraḥ /
LiPur, 2, 11, 29.2 mantā sa eva viśvātmā mahādevo maheśvaraḥ //
LiPur, 2, 11, 33.2 jñeyaṃ sarvamumārūpaṃ jñātā devo maheśvaraḥ //
LiPur, 2, 15, 8.2 ucyate paramārthena mahādevo maheśvaraḥ //
LiPur, 2, 15, 19.1 dhātā vidhātā lokānāmādidevo maheśvaraḥ /
LiPur, 2, 16, 14.2 svayaṃjyotiḥ svayaṃvedyaḥ śivaḥ śaṃbhurmaheśvaraḥ //
LiPur, 2, 17, 9.1 apahṛtya ca vijñānameṣāmeva maheśvaraḥ /
LiPur, 2, 17, 19.1 jyotiścāhaṃ tamaścāhaṃ brahmā viṣṇurmaheśvaraḥ /
LiPur, 2, 18, 3.1 bhūtaṃ bhavyaṃ bhaviṣyacca vartamānaṃ maheśvaraḥ /
LiPur, 2, 18, 14.2 bhavānmaheśvaraḥ sākṣānmahādevo na saṃśayaḥ //
LiPur, 2, 18, 24.2 bhagavāṃścocyate devo devadevo maheśvaraḥ //
LiPur, 2, 18, 25.1 sarvāṃllokānkrameṇaiva yo gṛhṇati maheśvaraḥ /
LiPur, 2, 18, 35.2 guhāyāṃ nihitaścātmā jantorasya maheśvaraḥ //
LiPur, 2, 27, 100.2 mahātmā ca tathā hyātmā hyantarātmā maheśvaraḥ //
LiPur, 2, 44, 8.1 gurureko hi vai śrīmān brahmā viṣṇurmaheśvaraḥ /
LiPur, 2, 47, 8.2 liṅgavedī umā devī liṅgaṃ sākṣānmaheśvaraḥ //
LiPur, 2, 47, 36.2 śivo maheśvaraścaiva rudro viṣṇuḥ pitāmahaḥ //
Matsyapurāṇa
MPur, 7, 28.2 yaḥ smaraḥ saṃsmṛto viṣṇur ānandātmā maheśvaraḥ //
MPur, 12, 8.2 tataste mānavā jagmuryatra devo maheśvaraḥ //
MPur, 53, 37.1 yatrāgniliṅgamadhyasthaḥ prāha devo maheśvaraḥ /
MPur, 61, 3.1 maheśvara uvāca /
MPur, 104, 10.1 taṃ vaṭaṃ rakṣati sadā śūlapāṇirmaheśvaraḥ /
MPur, 104, 19.3 tatra saṃnihito nityaṃ sākṣāddevo maheśvaraḥ //
MPur, 111, 11.2 evaṃ brahmā ca viṣṇuśca prayāge sa maheśvaraḥ //
MPur, 129, 1.2 kathaṃ jagāma bhagavānpurāritvaṃ maheśvaraḥ /
MPur, 131, 34.1 śāntayaśca prayujyantāṃ pūjyatāṃ ca maheśvaraḥ /
MPur, 133, 1.2 brahmādyaiḥ stūyamānastu devairdevo maheśvaraḥ /
MPur, 135, 5.3 devānāmadhipaṃ prāha gaṇapāṃśca maheśvaraḥ //
MPur, 136, 8.2 svāmī caiṣāṃ tu devānāṃ durjayaḥ sa maheśvaraḥ //
MPur, 136, 16.1 tāṃ vāpīṃ sṛjya sa mayo gaṅgāmiva maheśvaraḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 9, 13.0 yaṣṭavyo bhagavān maheśvaraḥ //
PABh zu PāśupSūtra, 2, 11, 17.0 tadarthe bhagavān maheśvaro yaṣṭavya ityarthaḥ //
PABh zu PāśupSūtra, 2, 23, 17.0 eteṣu kalādivacanān maheśvaro nimittam //
PABh zu PāśupSūtra, 5, 28, 1.0 atrānādyajñānadyatinā ṛṣitvavipratvasaṃjñakena mahatā aiśvaryeṇa maheśvara iti siddham iha tu yadāyaṃ vāgviśuddho niṣkalastadā kiṃ samānapuruṣavad anīśvara ityasya saṃśayasya saṃvyudāsārtham ucyate maheśvara iti //
PABh zu PāśupSūtra, 5, 28, 1.0 atrānādyajñānadyatinā ṛṣitvavipratvasaṃjñakena mahatā aiśvaryeṇa maheśvara iti siddham iha tu yadāyaṃ vāgviśuddho niṣkalastadā kiṃ samānapuruṣavad anīśvara ityasya saṃśayasya saṃvyudāsārtham ucyate maheśvara iti //
PABh zu PāśupSūtra, 5, 28, 4.0 atas tadāpyayaṃ mahāneveśvaro maheśvaraḥ //
PABh zu PāśupSūtra, 5, 28, 5.0 tasmādakṛtaka eva mahacchabda ityato maheśvara iti //
PABh zu PāśupSūtra, 5, 28, 9.0 dhyeyaśaktipraśaṃsā coktā maheśvara iti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.2, 15.0 rudro bhagavānmaheśvaraḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 18.1, 1.0 asmadādīnāṃ sakāśād yo bhagavān vijñānādibhir viśiṣṭo maheśvarastadīyaṃ saṃjñāpraṇayanaṃ navānāmeva dravyāṇāṃ bhāve liṅgam daśamasya saṃjñānabhidhānāt //
Viṣṇupurāṇa
ViPur, 1, 9, 95.1 tataḥ śītāṃśur abhavaj jagṛhe taṃ maheśvaraḥ /
Amaraughaśāsana
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 391.2 śambhur īśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 9, 21.2 tayā vihṛtya bhūyas tāṃ grasaty evaṃ maheśvaraḥ //
Bhāratamañjarī
BhāMañj, 13, 1366.1 tato yathepsitāndattvā varānmahyaṃ maheśvaraḥ /
Garuḍapurāṇa
GarPur, 1, 15, 37.2 madhuśca mādhavaścaiva mahādevo maheśvaraḥ //
GarPur, 1, 32, 1.1 maheśvara uvāca /
GarPur, 1, 45, 32.1 maheśvaraḥ prañcavakro daśabāhurvṛṣadhvajaḥ /
GarPur, 1, 60, 22.1 nābhisthenālpasaṃtuṣṭo hṛtsthena syānmaheśvaraḥ /
GarPur, 1, 92, 13.2 śaraṇyaḥ lasukhakārī ca saumyarūpo maheśvaraḥ //
GarPur, 1, 93, 1.1 maheśvara uvāca /
GarPur, 1, 116, 7.1 dvādaśyāṃ ca hariḥ kāmastrayodaśyāṃ maheśvaraḥ /
GarPur, 1, 137, 19.1 dvādaśyāṃ ca hariḥ kāmastrayodaśyāṃ maheśvaraḥ /
Kathāsaritsāgara
KSS, 1, 1, 17.2 gaṇair vidyādharaiḥ siddhaiḥ sevyamāno maheśvaraḥ //
KSS, 1, 2, 17.2 tadākarṇyābravīddevīṃ māmuddiśya maheśvaraḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 9.1 yogyatātrayam apyetat samatītya maheśvaraḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 14.0 maheśvaraḥ pāṇitale sthito 'pi san palāyate daivahatasya sanmaṇiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 5.2, 1.0 sa eṣa prāgukto maheśvaras tadā tasmin māyāprasavābhimukhyakāle 'timalinacicchakter ātmanastena taijasena kalākhyena tattvena kiṃcit prakāśakāritvād dīpaprāyeṇa nibiḍaṃ tamo nirbhidyaikadeśaṃ prakaṭayati malāvacchinnāṃ kartṛtāṃ samupodbalayatīti yāvat //
Rasaprakāśasudhākara
RPSudh, 1, 150.2 rañjitaḥ krāmitaścaiva sākṣāddevo maheśvaraḥ //
Rasaratnasamuccaya
RRS, 1, 22.1 cakāsti tatra jagatāmādidevo maheśvaraḥ /
Rasaratnākara
RRĀ, R.kh., 1, 12.2 mārito rudrarūpaḥ syādbaddhaḥ sākṣānmaheśvaraḥ //
Rasādhyāya
RAdhy, 1, 174.1 tatsarvaṃ grasate vegāt yathā devo maheśvaraḥ /
Rasārṇava
RArṇ, 14, 34.1 navasaṃkalikābaddhaḥ svayambhurvā maheśvaraḥ /
Skandapurāṇa
SkPur, 3, 19.1 tasyaivaṃ stuvato vyāsa devadevo maheśvaraḥ /
SkPur, 11, 42.1 maheśvaraḥ parvatalokavāsī carācareśaḥ prathamo 'prameyaḥ /
SkPur, 13, 52.1 atha teṣāṃ prasanno 'bhūddevadevo maheśvaraḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 24.0 nanu kathaṃ bhoktā maheśvara imāmavasthāṃ prāptaḥ ityāśaṅkāśāntyai viśeṣaṇadvāreṇa hetumāha kalāviluptavibhava iti //
Tantrāloka
TĀ, 1, 9.2 tadaparamūrtirbhagavān maheśvaro bhūtirājaśca //
TĀ, 2, 26.2 na dīkṣā dīkṣako vāpi na dīkṣāvānmaheśvaraḥ //
TĀ, 3, 100.2 asthāsyadekarūpeṇa vapuṣā cenmaheśvaraḥ //
TĀ, 3, 196.2 evaṃ pañcāśadāmarśapūrṇaśaktirmaheśvaraḥ //
TĀ, 4, 248.1 sarvajñānottarādau ca bhāṣate sma maheśvaraḥ /
TĀ, 5, 40.1 śaktayo 'sya jagat kṛtsnaṃ śaktimāṃstu maheśvaraḥ /
TĀ, 8, 429.1 kūṣmāṇḍaḥ saptapātālī saptalokī maheśvaraḥ /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 33.1 haro maheśvaraścaiva śūlapāṇiḥ pinākadhṛk /
Ānandakanda
ĀK, 1, 2, 58.2 saṃkalpaṃ vidhivatkuryāt rasācāryo maheśvaraḥ //
ĀK, 1, 3, 66.1 aghorākhya ṛṣiśchando virāḍdevo maheśvaraḥ /
ĀK, 1, 8, 2.1 mattakāśini yo vetti so'pi sākṣānmaheśvaraḥ /
ĀK, 1, 9, 187.1 sevituṃ jāyate'rho'sau saṃyatātmā maheśvaraḥ /
ĀK, 1, 12, 80.1 śrīparvatottaradvāre devo nāmnā maheśvaraḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 14.0 praśleṣāśleṣapāṭhābhyāṃ sūtram āha maheśvaraḥ //
ŚSūtraV zu ŚSūtra, 3, 30.1, 1.0 śaktayo 'sya jagat kṛtsnaṃ śaktimāṃs tu maheśvaraḥ //
ŚSūtraV zu ŚSūtra, 3, 31.1, 10.0 ity āśaṅkānivṛttyarthaṃ sūtram āha maheśvaraḥ //
ŚSūtraV zu ŚSūtra, 3, 43.1, 20.0 ity upāyopasaṃhāramukhenāha maheśvaraḥ //
Bhāvaprakāśa
BhPr, 6, 8, 93.2 rañjitaḥ krāmitaścāpi sākṣāddevo maheśvaraḥ //
Dhanurveda
DhanV, 1, 121.2 nārācāstasya sidhyanti yasya tuṣyenmaheśvaraḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 18.2 purā provāca kailāse ṣaṇmukhāya maheśvaraḥ //
GokPurS, 1, 47.1 sthāvarānteṣu yat sattvaṃ tad ākṛṣya maheśvaraḥ /
GokPurS, 2, 14.1 atha vāyumukhāt sarvaṃ vṛttaṃ śrutvā maheśvaraḥ /
GokPurS, 6, 61.1 rājānaṃ prāha rājendra vākyam etan maheśvaraḥ /
GokPurS, 10, 37.2 tapaś cacāra suciraṃ prasanno 'bhūn maheśvaraḥ //
GokPurS, 10, 62.2 evaṃ tapasyatas tasya prasanno 'bhūn maheśvaraḥ //
GokPurS, 12, 1.3 pṛṣṭaḥ provāca pārvatyai skandāya ca maheśvaraḥ //
Gorakṣaśataka
GorŚ, 1, 8.2 eteṣām akhilān bhedān vijānāti maheśvaraḥ //
Haribhaktivilāsa
HBhVil, 4, 352.2 gurur brahmā gurur viṣṇur gurur devo maheśvaraḥ /
Janmamaraṇavicāra
JanMVic, 1, 3.0 iha khalu nikhilajagadātmā sarvottīrṇaś ca sarvamayaś ca vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid ātmā maheśvaraḥ //
JanMVic, 1, 11.1 asthāsyad ekarūpeṇa vapuṣā cen maheśvaraḥ /
Rasārṇavakalpa
RAK, 1, 286.0 jitendriyo jitakrodho jīved yāvanmaheśvaraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 25.2 paraṃ pradhānaḥ sarveṣāṃ matsyarūpo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 2.2 nirdagdhāṃ tu mahīṃ kṛtsnāṃ kālo bhūtvā maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 14.2 yugānte tu viniṣkrāntam apaśyatsa maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 42.1 tiryakpakṣisvarūpeṇa mahāyogī maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 42.2 ebhiḥ śivapurādvipra ānītaḥ sa maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 49.1 tāḥ striyaḥ sa ca deveśo bakarūpo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 8.1 viśvarūpā tu sā nārī viśvarūpo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 12.1 hṛtairvedaiścaturbhiśca brahmāpyevaṃ maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 17.1 prakṛtyā saha saṃyuktaḥ kālo bhūtvā maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 20.2 bhagarūpo bhavedviṣṇurliṅgarūpo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 13.1 tataḥ svasthānamagamadyatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 2.1 maheśvaraḥ sarvasureśvarāṇāṃ mantrair anekekhabaddhamālī /
SkPur (Rkh), Revākhaṇḍa, 16, 18.1 tvaṃ śaṅkaratvaṃ hi maheśvaro 'si pradhānamagryaṃ tvamasi praviṣṭaḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 20.1 saptadvīpapramāṇastu so 'gnirbhūtvā maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 25.2 mahārūpadharo rudro vyatiṣṭhata maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 31.2 parvatāt paścime deśe svayaṃ devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 14.1 tatraiva sarve gacchāmo yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 15.2 brāhmaṇaiḥ saha vidvadbhirato yatra maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 51.1 nāradasya vacaḥ śrutvā devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 116.1 brāhmaṇe vṛttasampanne prīyatāṃ me maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 157.2 gurumūlaṃ yataḥ sarvaṃ gururjñeyo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 8.1 evaṃ sa suciraṃ kālaṃ devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 14.1 kṛtvā pratodam oṃkāraṃ mukhagrāhyaṃ maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 18.2 rathaṃ devamayaṃ kṛtvā devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 101.1 etadbāṇakṛtaṃ stotraṃ śrutvā devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 15.1 tato varṣaśatasyānte devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 14.1 maheśvara uvāca /
SkPur (Rkh), Revākhaṇḍa, 45, 20.1 umayā sahito devo gatastatra maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 21.1 pratyuvāca prasanno 'sau devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 32.1 viṣṇuvākyādasau pāpo gato yatra maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 44.2 niryayau dānavo yatra kopāviṣṭo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 62.1 nispandaścābhavad devo mūrcchāyukto maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 1.2 andhakaṃ tu nihatyātha devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 10.2 tīrthaṃ viśiṣṭaṃ tanmatvā sthito devo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 32.1 pūjyamāno gaṇaiḥ sarvaiḥ siddhair nāgair maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 39.1 te gacchanti paraṃ lokaṃ yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 47.2 sa prayāti naraḥ sthānaṃ yatra devo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 28.1 śrāddhado nivaset tatra yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 65, 3.3 dānavānāṃ vadhaṃ kṛtvā devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 21.1 tataścānantaraṃ devaścintayāno maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 28.1 vāyuvegena samprāpto yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 36.1 ājagāma tato vipro yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 69, 6.1 sthāne 'smin devadeveśa mama nāmnā maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 73, 4.1 tuṣṭastasyā jagannātha kapilāya maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 73, 20.2 prīyatāṃ ca mahādevo brahmā viṣṇurmaheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 16.2 yāvad varṣaśataṃ pūrṇaṃ tāvat tuṣṭo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 55.2 yo 'sau sarvajagadvyāpī svayaṃ sākṣānmaheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 57.2 evaṃrūpadharo devaḥ sarvavyāpī maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 104.2 sṛṣṭisaṃhārakartā ca svayaṃ sākṣānmaheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 28.1 tato varṣasahasrānte pūrṇe devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 34.2 vareṇa chandayāmāsa tatastuṣṭo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 9.1 tatastutoṣa bhagavāndevadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 32.1 taṃ dṛṣṭvā patitaṃ bhūmau devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 33.1 evaṃ dattvā varaṃ teṣāṃ devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 22.1 sa mṛtaḥ svargamāpnoti yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 141, 4.1 atīte tu tataḥ kāle parituṣṭo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 141, 9.1 śivalokamavāpnoti māmuvāca maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 7.2 ādau kṛtayuge tāta devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 9.1 vyāpakaḥ sarvabhūtānāṃ devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 24.2 jagāma sahitas tatra yatra devo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 39.1 tatheti coktvā vacanaṃ devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 154, 2.1 andhakaṃ samare hatvā devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 9.1 tataḥ pratyakṣatāmāgāddevadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 158, 13.1 sarveṣāmeva pātrāṇāṃ mahāpātraṃ maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 158, 13.2 tasmāt sarvaprayatnena pūjanīyo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 173, 2.2 yatra śuddhiṃ parāṃ prāpto devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 173, 7.2 paścime cottare pārtha devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 173, 10.1 tato niṣkalmaṣo jāto devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 179, 2.2 divyaṃ varṣasahasraṃ tu tatastuṣṭo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 7.1 daśāśvamedhikaṃ tīrthaṃ dṛṣṭvā devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 19.1 vṛṣo hi bhagavanbrahmā vṛṣarūpī maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 31.1 tapasā mahatā pārtha tatastuṣṭo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 183, 3.2 purā kṛtayugasyādau śaṅkaras tu maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 183, 6.1 tataḥ pratyakṣatāmāgāl liṅgībhūto maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 23.1 anena vidhinā rājaṃstuṣṭo devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 3.1 tatra tiṣṭhati deveśaḥ sākṣādrudro maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 12.1 tādṛśaṃ brāhmaṇaṃ jñātvā devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 23.1 evamuktvā tu tāḥ sarvā viśvarūpo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 47.2 evamuktaḥ smitaṃ kṛtvā devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 181.2 tadakṣayaphalaṃ sarvamevamāha maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 7.2 evameva tathetyuktvā devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 212, 2.1 bhikṣurūpaṃ paraṃ kṛtvā devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 214, 13.2 asaṃkṣayaṃ dhanaṃ dattvā sthitas tatra maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 216, 1.3 kāmikaṃ rūpamāsthāya sthito yatra maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 223, 4.2 dvādaśābdāni rājendra tatastuṣṭo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 5.1 narmadāṃ sevate nityaṃ svayaṃ devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 10.2 kaḥ śaktastāni nirṇetuṃ vāgīśo vā maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 21.2 narmadā pūjitā tena bhagavāṃśca maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 49.1 narmadā pūjitā tena bhagavāṃśca maheśvaraḥ /
Uḍḍāmareśvaratantra
UḍḍT, 3, 9.2 uoṃ namo bhagavate uḍḍāmareśvarāya maheśvaro nāma svāhā /
UḍḍT, 7, 4.6 tatra mantraḥ yena tvāṃ khanate brahmā hṛṣīkeśo maheśvaraḥ /