Occurrences

Mahābhārata
Manusmṛti
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Tantrākhyāyikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Aṣṭāvakragīta
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasamañjarī
Rasaratnākara
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 15, 12.2 bhaviṣyatyamṛtaṃ tatra mathyamāne mahodadhau //
MBh, 1, 19, 17.5 jagmatuḥ paramaprīte paraṃ pāraṃ mahodadheḥ /
MBh, 1, 21, 1.3 mātur antikam āgacchat paraṃ tīraṃ mahodadheḥ //
MBh, 1, 21, 15.2 mahodadhiḥ satimitimiṃgilastathā mahormimān bahumakaro jhaṣālayaḥ //
MBh, 1, 102, 8.1 tan mahodadhivat pūrṇaṃ nagaraṃ vai vyarocata /
MBh, 1, 171, 21.3 utsasarja sa caivāpa upayuṅkte mahodadhau //
MBh, 1, 171, 22.2 tam agnim udgiran vaktrāt pibatyāpo mahodadhau //
MBh, 1, 202, 12.1 evaṃ sarvān samādiśya pūrvatīre mahodadheḥ /
MBh, 1, 223, 17.2 jāyante puṣkariṇyaśca samudraśca mahodadhiḥ //
MBh, 3, 102, 23.2 ṛṣayaś ca mahābhāgāḥ samāsedur mahodadhim //
MBh, 3, 172, 8.1 kṣubhitāḥ saritaś caiva tathaiva ca mahodadhiḥ /
MBh, 3, 185, 40.1 kṣobhyamāṇā mahāvātaiḥ sā naus tasmin mahodadhau /
MBh, 3, 261, 53.2 dadarśa makarāvāsaṃ gambhīrodaṃ mahodadhim //
MBh, 5, 40, 6.1 nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
MBh, 6, 59, 5.1 taṃ bhīmasenaḥ samare mahodadhim ivāparam /
MBh, 6, 72, 14.1 mahodadhim ivāpūrṇam āpagābhiḥ samantataḥ /
MBh, 6, 79, 5.2 mahodadhiguṇābhyāsāl lavaṇatvaṃ nigacchati //
MBh, 6, 86, 16.2 utpetuḥ sahasā rājan haṃsā iva mahodadhau //
MBh, 6, 101, 17.2 paurṇamāsyām ambuvegaṃ yathā velā mahodadheḥ //
MBh, 6, 110, 46.2 āpatantīṃ mahārāja velām iva mahodadhiḥ //
MBh, 7, 89, 11.1 mahodadhim ivāpūrṇam āpagābhiḥ samantataḥ /
MBh, 7, 166, 12.2 mahodadhir ivākṣobhyo rāmo dāśarathir yathā //
MBh, 7, 167, 2.1 cacāla pṛthivī cāpi cukṣubhe ca mahodadhiḥ /
MBh, 7, 168, 6.2 na cātivartase dharmaṃ velām iva mahodadhiḥ //
MBh, 9, 49, 14.1 evaṃ vigaṇayann eva sa jagāma mahodadhim /
MBh, 11, 27, 5.1 tan mahodadhisaṃkāśaṃ nirānandam anutsavam /
MBh, 14, 77, 19.2 nivartatāṃ ca śabdo 'bhūt pūrṇasyeva mahodadheḥ //
Manusmṛti
ManuS, 9, 311.1 yaiḥ kṛtaḥ sarvabhakṣyo 'gnir apeyaś ca mahodadhiḥ /
Agnipurāṇa
AgniPur, 9, 31.2 kṛtena taruśailādyair gataḥ pāraṃ mahodadheḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 80.1 aṣṭāṅgavaidyakamahodadhimanthanena yo 'ṣṭāṅgasaṃgrahamahāmṛtarāśirāptaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 182.2 sa samāhṛtavān kāntāḥ kumārīr ā mahodadheḥ //
BKŚS, 18, 340.1 mauktikaṃ gṛhyatāṃ nāma tat te svaṃ svaṃ mahodadhe /
BKŚS, 18, 402.1 ye guṇān na vidus tasya sadvīpāt prāṅmahodadheḥ /
BKŚS, 22, 7.2 savinodau jagāhāte tau durgādhaṃ mahodadhim //
Harivaṃśa
HV, 9, 71.2 vāri susrāva vegena mahodadhir ivodaye /
Kumārasaṃbhava
KumSaṃ, 8, 42.2 astam eti yugabhugnakesaraiḥ saṃnidhāya divasaṃ mahodadhau //
Kūrmapurāṇa
KūPur, 1, 20, 45.1 kṛtvātha vānaraśatairlaṅkāmārgaṃ mahodadheḥ /
KūPur, 1, 20, 50.1 anyāni caiva pāpāni snātasyātra mahodadhau /
KūPur, 2, 30, 23.1 gatvā rāmeśvaraṃ puṇyaṃ snātvā caiva mahodadhau /
KūPur, 2, 37, 42.3 niṣprabhāśca grahāḥ sarve cukṣubhe ca mahodadhiḥ //
KūPur, 2, 43, 25.1 pātāle yāni sattvāni mahodadhigatāni ca /
Matsyapurāṇa
MPur, 43, 33.1 tasya bāhusahasreṇa kṣobhyamāṇe mahodadhau /
MPur, 121, 10.1 mahīmaṇḍalamadhye tu praviṣṭe tu mahodadhim /
MPur, 172, 34.1 vasvaṣṭaparvatopetaṃ trailokyāmbhomahodadhim /
Nāṭyaśāstra
NāṭŚ, 1, 87.2 sarvaveśmasu yakṣiṇyo mahīpṛṣṭhe mahodadhiḥ //
Tantrākhyāyikā
TAkhy, 1, 368.1 bhadre na śakto mahodadhir mayā sārdham īdṛśaṃ vairānubandhaṃ kartum iti //
Viṣṇupurāṇa
ViPur, 5, 21, 25.1 gṛhītāstrau tatastau tu sārghapātro mahodadhiḥ /
ViPur, 5, 23, 13.1 iti saṃcintya govindo yojanāni mahodadhim /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 36.1, 1.3 tathāsmitāyāṃ samāpannaṃ cittaṃ nistaraṃgamahodadhikalpaṃ śāntam anantam asmitāmātraṃ bhavati /
Aṣṭāvakragīta
Aṣṭāvakragīta, 6, 2.1 mahodadhir ivāhaṃ sa prapañco vīcisaṃnibhaḥ /
Bhāratamañjarī
BhāMañj, 7, 172.1 velācala ivoddhūtānvārivegānmahodadheḥ /
BhāMañj, 7, 290.1 śaraistenāyutotsṛṣṭairviddho dhairyamahodadhiḥ /
BhāMañj, 7, 450.1 yatra velāmatikrānto bhavānvīryamahodadhiḥ /
BhāMañj, 13, 1252.2 kāntaḥ sudarśano nāma guṇaratnamahodadhiḥ //
Garuḍapurāṇa
GarPur, 1, 109, 40.1 nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
GarPur, 1, 114, 8.1 api kalpānilasyaiva turagasya mahodadheḥ /
Hitopadeśa
Hitop, 2, 115.5 nāgnis tṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
Hitop, 3, 22.8 daśānano 'harat sītāṃ bandhanaṃ syān mahodadheḥ //
Rasamañjarī
RMañj, 6, 123.2 mahodadhyākhyavaṭikā naṣṭasyāgneśca dīpanī //
Rasaratnākara
RRĀ, Ras.kh., 7, 9.2 brahmāṇḍaguṭikā nāma śoṣayantī mahodadhim //
Rasārṇava
RArṇ, 15, 179.2 nātikrāmati maryādāṃ velāmiva mahodadhiḥ //
Ānandakanda
ĀK, 2, 5, 1.3 devāsurasamūhena mathyamāne mahodadhau //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 3.2 devāḥ surasamājena mathyamāne mahodadhau /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 16.1 ceruśca bhūdharāścaiva cukṣubhe ca mahodadhiḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 33.1 pūryamāṇo 'pi cāmbhobhirbhuvamanyāṃ mahodadhiḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 47.1 kuśāgreṇāpi kaunteya na spṛṣṭavyo mahodadhiḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 50.2 mantreṇānena rājendra dadyādarghaṃ mahodadheḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 52.1 ā janmajanitāt pāpānmāmuddhara mahodadhe /
SkPur (Rkh), Revākhaṇḍa, 220, 12.1 āgacchantīṃ nṛpaśreṣṭha dṛṣṭvā revāṃ mahodadhiḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 14.1 luṭhanvai sammukhastāta gato revāṃ mahodadhiḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 25.1 tataḥ prabhātāṃ rajanīṃ dṛṣṭvā natvā mahodadhim /