Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 7.0 ūrvaṃ gavyaṃ mahi gṛṇāna indreti mahadvad rūpasamṛddham etasyāhno rūpam //
Aitareyabrāhmaṇa
AB, 1, 16, 5.0 mahī dyauḥ pṛthivī ca na iti dyāvāpṛthivīyām anvāha //
AB, 1, 19, 3.0 mahān mahī astabhāyad vi jāta iti brāhmaṇaspatyā brahma vai bṛhaspatir brahmaṇaivainaṃ tad bhiṣajyati //
AB, 1, 22, 12.0 havir haviṣmo mahi sadma daivyam iti yad ahar utsādayiṣyanto bhavanti //
AB, 4, 10, 11.0 mahī dyauḥ pṛthivī ca nas te hi dyāvāpṛthivī viśvaśambhuveti dyāvāpṛthivīye śaṃsati dyāvāpṛthivī vai pratiṣṭhe iyam eveha pratiṣṭhāsāv amutra tad yad dyāvāpṛthivīye śaṃsati pratiṣṭhayor evainaṃ tat pratiṣṭhāpayati //
AB, 5, 8, 8.0 mahī dyāvāpṛthivī iha jyeṣṭhe iti dyāvāpṛthivīyaṃ ruvaddhokṣeti paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 18, 13.0 pibā somam abhi yam ugra tarda iti sūktam ūrvaṃ gavyam mahi gṛṇāna indreti mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 10.0 mahī dyauḥ pṛthivī ca na iti dyāvāpṛthivīyam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 8, 7, 4.0 mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitry ajījanad bhadrā janitry ajījanat //
Atharvaprāyaścittāni
AVPr, 4, 1, 36.0 mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatāṃ pipṛtāṃ no bharīmabhiḥ svāhā iti //
AVPr, 4, 1, 37.0 prāk prayājebhyo 'ṅgāraṃ barhiṣy adhiṣkanden namas te astv āyate namo astu parāyate namo yatra niṣīdasi ity abhimantryāhaṃ yajñaṃ dadhe nirṛter upasthāt taṃ deveṣu paridadāmi vidvān suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yacchatety ādāya sahasraśṛṅgaḥ ity anuprahṛtya //
Atharvaveda (Paippalāda)
AVP, 4, 2, 5.1 vyāghro adhi vaiyāghre vi kramasva diśo mahīḥ /
AVP, 5, 2, 5.1 nūnaṃ tad asya gavyaṃ hinoti maho devasya pūrvasya mahi /
AVP, 5, 2, 6.1 sa hi divaḥ sa pṛthivyā ṛteṣṭhā mahi kṣāman rajasī vi ṣkabhāyati /
AVP, 5, 4, 12.1 tisro devīr mahi me śarma yacchan prajāyai me tanve yac ca puṣṭam /
AVP, 5, 6, 8.1 mahi jyotir nihitaṃ martyeṣu yena devāso atarann arātīn /
AVP, 10, 2, 6.2 tubhyaṃ virāṭ payo duhāṃ tvāṃ vāñchantu viśo mahīḥ //
AVP, 12, 14, 10.1 yaḥ śaśvato mahy eno dadhānān abudhyamānāñ charvā jaghāna /
Atharvaveda (Śaunaka)
AVŚ, 3, 5, 5.1 ā mārukṣat parṇamaṇir mahyā ariṣṭatātaye /
AVŚ, 3, 13, 4.2 ud āniṣur mahīr iti tasmād udakam ucyate //
AVŚ, 4, 8, 4.1 vyāghro adhi vaiyāghre vi kramasva diśo mahīḥ /
AVŚ, 5, 3, 7.1 tisro devīr mahi naḥ śarma yacchata prajāyai nas tanve yac ca puṣṭam /
AVŚ, 7, 29, 1.1 agnāviṣṇū mahi tad vāṃ mahitvam pātho ghṛtasya guhyasya nāma /
AVŚ, 7, 29, 1.1 agnāviṣṇū mahi tad vāṃ mahitvam pātho ghṛtasya guhyasya nāma /
AVŚ, 7, 29, 2.1 agnāviṣṇū mahi dhāma priyam vāṃ vītho ghṛtasya guhyā juṣāṇau /
AVŚ, 7, 112, 1.1 śumbhanī dyāvāpṛthivī antisumne mahivrate /
AVŚ, 8, 5, 20.1 ā mārukṣad devamaṇir mahyā ariṣṭatātaye /
AVŚ, 8, 8, 5.1 antarikṣaṃ jālam āsīj jāladaṇḍā diśo mahīḥ /
AVŚ, 9, 10, 3.2 gāyatrasya samidhas tisra āhus tato mahnā pra ririce mahitvā //
AVŚ, 9, 10, 9.2 devasya paśya kāvyaṃ mahitvādya mamāra sa hyaḥ sam āna //
AVŚ, 12, 1, 55.1 ado yad devi prathamānā purastād devair uktā vyasarpo mahitvam /
AVŚ, 12, 3, 14.2 āroha carma mahi śarma yaccha mā daṃpatī pautram aghaṃ nigātām //
AVŚ, 13, 2, 1.2 ādityasya nṛcakṣaso mahivratasya mīḍhuṣaḥ //
AVŚ, 13, 2, 3.2 tad āditya mahi tat te mahi śravo yad eko viśvaṃ pari bhūma jāyase //
AVŚ, 13, 2, 3.2 tad āditya mahi tat te mahi śravo yad eko viśvaṃ pari bhūma jāyase //
AVŚ, 14, 2, 45.1 śumbhanī dyāvāpṛthivī antisumne mahivrate /
AVŚ, 18, 1, 49.1 pareyivāṃsaṃ pravato mahīr iti bahubhyaḥ panthām anupaspaśānam /
AVŚ, 18, 4, 7.1 tīrthais taranti pravato mahīr iti yajñakṛtaḥ sukṛto yena yanti /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 26.1 antardadhe parvatair antarmahyā pṛthivyā divā /
BaudhGS, 3, 11, 3.1 tayor arcanamantraḥ te sūnavaḥ svapasaḥ sudaṃsaso mahī jajñur mātarā pūrvacittaye /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 10, 1.0 atha tiraḥ pavitram ājyasthālyām ājyaṃ nirvapati mahīnāṃ payo 'sy oṣadhīnāṃ rasas tasya te 'kṣīyamāṇasya nirvapāmi devayajyāyā iti //
BaudhŚS, 1, 12, 21.0 athainām ājyam avekṣayati mahīnāṃ payo 'sy oṣadhīnāṃ rasas tvā cakṣuṣāvekṣe suprajāstvāyeti //
BaudhŚS, 4, 3, 29.0 patnīṃ saṃnahyājyena ca dadhnā codety ājyaṃ ca prokṣaṇīś cotpūya prasiddham ājyāni gṛhītvā pṛṣadājyagrahaṇyām upastṛṇīte mahīnāṃ payo 'sīti //
BaudhŚS, 18, 6, 10.2 dyumad agne mahi śravo bṛhat kṛdhi maghonām nṛvad amṛta nṛṇām //
BaudhŚS, 18, 14, 10.0 mahi kṣetraṃ puruś candram ity aindrāgnasya //
BaudhŚS, 18, 16, 8.1 atha dakṣiṇaṃ jānv ācyābhisarpati vyāghro vaiyāghre 'dhi viśrayasva diśo mahīḥ /
Bhāradvājagṛhyasūtra
BhārGS, 2, 11, 4.4 antardadhe parvatair antar mahyā pṛthivyā /
BhārGS, 2, 26, 1.2 annam iva te dṛśe bhūyāsaṃ vittam iva te dṛśe bhūyāsaṃ śrīr asy arvācy āviśāsmān saṃsravantu diśo mahīḥ samāgacchantu sūnṛtāḥ /
BhārGS, 2, 28, 7.1 yaṃ kāmayeta svasty ayaṃ punar āgacched iti tam etena tryṛcenānvīkṣeta mahi trīṇām avo 'stv iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 7, 7.2 ājyena dadhi saṃsṛjya mahīnāṃ payo 'sīty etair mantraiḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 2, 23.0 stanayantaṃ brūyān mahyā mahān ghoṣa iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 10, 7.5 antardadhe parvatairantarmahyā pṛthivyā divā digbhir anantābhir ūtibhir antaranyaṃ pitāmahāddadhe svadhā namaḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 9.2 apsu bhūmīḥ śiśyire bhūribhārāḥ kiṃ svin mahīr adhitiṣṭhanty āpa iti //
JUB, 1, 10, 10.2 apsu bhūmīḥ śiśyire bhūribhārāḥ satyam mahīr adhitiṣṭhanty āpa iti //
JUB, 3, 4, 5.1 taddhaitad eka etā vyāhṛtīr abhivyāhṛtya śaṃsanti mahān mahyā samadhatta devo devyā samadhatta brahma brāhmaṇyā samadhatta /
JUB, 3, 4, 7.1 mahān mahyā samadhatteti /
Kauśikasūtra
KauśS, 11, 2, 34.0 ādīpte sruveṇa yāmān homāñjuhoti pareyivāṃsaṃ pravato mahīr iti //
Kauṣītakibrāhmaṇa
KauṣB, 8, 1, 13.0 mahī dyauḥ pṛthivī ca na iti dyāvāpṛthivīyām anvāha //
KauṣB, 8, 8, 23.0 havir haviṣmo mahi sadma daivyam iti purāhuteḥ prāpaṇāt //
Kāṭhakasaṃhitā
KS, 7, 9, 1.0 mahi trīṇām avo 'stv iti //
KS, 13, 10, 51.0 mahī dyauḥ pṛthivī ca na iti //
KS, 15, 6, 31.0 devīr āpo madhumatīs saṃsṛjyadhvaṃ mahi kṣatraṃ kṣatriyāya vanvānāḥ //
KS, 15, 6, 32.0 anādhṛṣṭās sīdatorjasvatīr mahi varcaḥ kṣatriyāya dadatīḥ //
KS, 20, 7, 8.0 mahī dyauḥ pṛthivī ca na iti dyāvāpṛthivyor evaitayā rūpe dādhāra //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 6.2 śarma me yacchorje tvā mahīnāṃ payo 'sy apām /
MS, 1, 5, 4, 1.1 mahi trīṇām avo 'stu dyukṣaṃ mitrasyāryamṇaḥ /
MS, 1, 5, 11, 1.0 mahi trīṇām avo 'stv iti prājāpatyena tṛcenopatiṣṭhate //
MS, 2, 3, 4, 18.1 idaṃ varco agninā dattam āgān mahi rādhaḥ saha ojo balaṃ yat /
MS, 2, 6, 8, 1.1 devīr āpo madhumatīḥ saṃsṛjyadhvaṃ mahi kṣatraṃ kṣatriyāya vanvānāḥ /
MS, 2, 6, 8, 1.2 anādhṛṣṭāḥ sīdatorjasvatīr mahi varcaḥ kṣatriyāya dadhatīḥ //
MS, 2, 7, 11, 5.2 juṣantāṃ havyam āhutam anamīvā iṣo mahīḥ //
MS, 2, 7, 14, 6.1 agne tava śravo vayo mahi bhrājanty arcayo vibhāvaso /
MS, 2, 7, 16, 8.1 mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatām /
MS, 2, 8, 14, 1.26 agniṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena /
MS, 2, 8, 14, 1.32 vāyuṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena /
MS, 2, 8, 14, 1.39 sūryas tvābhipātu mahyā svastyā chardiṣā śaṃtamena /
MS, 2, 12, 2, 21.0 sa no bhuvanasya pate yasya ta upari gṛhā virāṭpate 'smai brahmaṇe 'smai kṣatrāya mahi śarma yaccha //
MS, 2, 13, 7, 6.2 tvāṃ giraḥ sindhum ivāvanīr mahīr āpṛṇanti śavasā vardhayanti ca //
MS, 2, 13, 8, 3.4 asme dhehi jātavedo mahi śravaḥ //
MS, 3, 11, 11, 5.1 duro devīr diśo mahīr brahmā devo bṛhaspatiḥ /
MS, 3, 16, 4, 3.2 indrādhipatyaiḥ pipṛtād ato no mahi kṣatraṃ viśvato dhārayedam //
MS, 3, 16, 4, 7.2 mitrāvaruṇā śaradāhnā cikittam asme rāṣṭrāya mahi śarma yacchatam //
MS, 4, 4, 2, 1.1 devīr āpo madhumatīḥ saṃsṛjyadhvaṃ mahi kṣatraṃ kṣatriyāya vanvānā iti /
MS, 4, 4, 2, 1.3 anādhṛṣṭāḥ sīdatorjasvatīr mahi varcaḥ kṣatriyāya dadhatīr iti /
Mānavagṛhyasūtra
MānGS, 1, 5, 4.0 āpo devīr haviṣmatīr imā nigrābhyāḥ stha mahi trīṇām avo 'stu agner āyur asi devīr āpo apāṃ napād devīr āpo madhumatīr agnaye svāhā rātrīṃ rātrīm ity aṣṭau //
Pañcaviṃśabrāhmaṇa
PB, 7, 5, 2.0 tā asmāt sṛṣṭā apākrāmaṃs tāsāṃ divi sad bhūmy ādada iti prāṇān ādatta tā enaṃ prāṇeṣv ātteṣu punar upāvartanta tābhya ugraṃ śarma mahi śrava iti punaḥ prāṇān prāyacchat tā asmād ud evāyodhaṃs tāsāṃ stauṣa iti manyūn avāśṛṇāt tato vai tasmai tāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 13, 5, 3.0 prāṇā śiśur mahīnām iti simānāṃ rūpaṃ mahyo hi simāḥ svenaivainās tad rūpeṇa samardhayati //
PB, 14, 11, 3.0 prāṇā śiśur mahīnām iti prāṇavatyo bhavanti prāṇān eva tad yajamāne dadhāti //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 11.5 svasti no agne diva ā pṛthivyā viśvāni dhehyayathā yajatra yad asyāṃ mahi divi jātaṃ praśastaṃ tad asmāsu draviṇaṃ dhehi citraṃ svāhā /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 15.1 idaṃ hy anvojaseti prathamottame tvāmidā hyo naraḥ sa pūrvyo mahīnāṃ purāṃ bhindur yuvā kavir upaprakṣe madhumati kṣiyantaḥ pavasva soma madhumāṁ ṛtāvā surūpakṛd rāhasaṃ mādhucchandasam eṣā mādhucchandasī nāma saṃhitaitayā vai devāḥ svargaṃ lokam āyan //
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
Taittirīyasaṃhitā
TS, 1, 1, 10, 2.4 mahīnām payo 'sy oṣadhīnāṃ rasas tasya te 'kṣīyamāṇasya niḥ //
TS, 1, 1, 10, 3.2 mahīnām payo 'sy oṣadhīnāṃ raso 'dabdhena tvā cakṣuṣāvekṣe suprajāstvāya /
TS, 2, 1, 11, 5.3 ṛtenādityā mahi vo mahitvaṃ tad aryaman varuṇa mitra cāru /
TS, 2, 1, 11, 5.3 ṛtenādityā mahi vo mahitvaṃ tad aryaman varuṇa mitra cāru /
TS, 4, 4, 3, 3.3 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm prathasvatīṃ vibhūmatīm prabhūmatīm paribhūmatīṃ divaṃ yaccha divaṃ dṛṃha divam mā hiṃsīr viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya sūryas tvābhi pātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda /
TS, 5, 2, 8, 59.1 mahī dyauḥ pṛthivī ca na ity āha //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 12, 2.0 aditir asyacchidretyājyasthālīṃ gṛhītvottare bhūtakṛtaḥ sthopoḍham ityaṅgāraṃ nyasya sagarāḥ stheti vinyasya mahīnāmiti pacati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 8, 6.0 mahi trīṇām avo 'stv iti māhitreṇa tṛcenāhavanīyam upatiṣṭhate //
Vaitānasūtra
VaitS, 2, 2, 1.2 śyenasya pakṣā hariṇasya bāhū upastutyaṃ mahi jātaṃ te arvan /
VaitS, 6, 3, 6.1 citraṃ devānām ud agād anīkam tat sūryasya devatvaṃ tan mahitvam iti pṛṣṭhastotriyānurūpau /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 20.7 mahīnāṃ payo 'si //
VSM, 3, 31.1 mahi trīṇām avo 'stu dyukṣaṃ mitrasyāryamṇaḥ /
VSM, 4, 3.1 mahīnāṃ payo 'si varcodā asi varco me dehi /
VSM, 8, 62.2 sa yajña dhukṣva mahi me prajāyāṃ rāyaspoṣaṃ viśvam āyur aśīya svāhā //
VSM, 10, 4.20 madhumatīr madhumatībhiḥ pṛcyantāṃ mahi kṣatraṃ kṣatriyāya vanvānāḥ /
VSM, 10, 4.21 anādhṛṣṭāḥ sīdata sahaujaso mahi kṣatraṃ kṣatriyāya dadhatīḥ //
VSM, 12, 50.2 juṣantāṃ yajñam adruho 'namīvā iṣo mahīḥ //
VSM, 12, 106.1 agne tava śravo vayo mahi bhrājante arcayo vibhāvaso /
VSM, 13, 19.2 agniṣṭvābhipātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda //
VSM, 13, 32.1 mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatām /
VSM, 14, 12.3 vāyuṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda //
Vārāhaśrautasūtra
VārŚS, 1, 6, 2, 14.1 catur upabhṛti gṛhītvā pañcagṛhītaṃ pṛṣadājyadhānyām ājyena saṃnīya mahīnāṃ payo 'si viśveṣāṃ devānāṃ tanūrasi /
VārŚS, 2, 1, 2, 9.2 īḍiṣvā hi mahi vṛṣann agne hotrāya pṛthivīm /
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 10.1 mahi trīṇām avo 'stu dyukṣaṃ mitrasyāryamṇaḥ /
ĀpŚS, 7, 9, 2.0 dadhany ājyam ānīya mahīnāṃ payo 'sīti pṛṣadājyadhānyāṃ pañcagṛhītaṃ pṛṣadājyaṃ jyotir asi viśvarūpaṃ viśveṣāṃ devānāṃ samid iti vā //
ĀpŚS, 16, 11, 12.5 ubhe ā paprau rodasī mahitvā /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 10, 7.1 samāpya oṃ prāk svastīti japitvā mahi trīṇām ity anumantrya //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.5 mahān mahī astabhāyad vijāto dyāṃ pitā sadma pārthivaṃ ca rajaḥ /
ĀśvŚS, 4, 7, 5.1 uttame prāguttamāyā havir haviṣmo mahi sadma daivyam ity āvapeta //
ĀśvŚS, 4, 12, 2.6 indra adhipatiḥ pipṛtād ato no mahi kṣatraṃ viśvato dhāraya idam /
ĀśvŚS, 4, 12, 2.14 mitrāvaruṇā śaradahnāṃ cikitvan asmai rāṣṭrāya mahi śarma yacchatam /
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 4, 5, 2, 18.2 mahī dyauḥ pṛthivī ca na imaṃ yajñam mimikṣatām pipṛtāṃ no bharīmabhiriti //
ŚBM, 4, 5, 8, 6.1 ājighra kalaśam mahy ā tvā viśantv indava iti /
ŚBM, 4, 5, 8, 6.3 tam evaitad riricānam punar āpyāyayati yad āhājighra kalaśam mahy ā tvā viśantv indava iti //
ŚBM, 5, 3, 4, 27.2 madhumatīrmadhumatībhiḥ pṛcyantāmiti rasavatī rasavatībhiḥ pṛcyantām ity evaitadāha mahi kṣatraṃ kṣatriyāya vanvānā iti tat parokṣaṃ yajamānāyāśiṣam āśāste yadāha mahi kṣatraṃ kṣatriyāya vanvānā iti //
ŚBM, 5, 3, 4, 27.2 madhumatīrmadhumatībhiḥ pṛcyantāmiti rasavatī rasavatībhiḥ pṛcyantām ity evaitadāha mahi kṣatraṃ kṣatriyāya vanvānā iti tat parokṣaṃ yajamānāyāśiṣam āśāste yadāha mahi kṣatraṃ kṣatriyāya vanvānā iti //
ŚBM, 5, 3, 4, 28.2 anādhṛṣṭāḥ sīdata sahaujasa ity anādhṛṣṭāḥ sīdata rakṣobhir ity evaitadāha sahaujasa iti savīryā ityevaitadāha mahi kṣatraṃ kṣatriyāya dadhatīr iti tatpratyakṣaṃ kṣatraṃ yajamānāyāśiṣam āśāste yadāha mahi kṣatraṃ kṣatriyāya dadhatīriti //
ŚBM, 5, 3, 4, 28.2 anādhṛṣṭāḥ sīdata sahaujasa ity anādhṛṣṭāḥ sīdata rakṣobhir ity evaitadāha sahaujasa iti savīryā ityevaitadāha mahi kṣatraṃ kṣatriyāya dadhatīr iti tatpratyakṣaṃ kṣatraṃ yajamānāyāśiṣam āśāste yadāha mahi kṣatraṃ kṣatriyāya dadhatīriti //
ŚBM, 6, 5, 1, 10.2 yoṣā vai sinīvāly etad u vai yoṣāyai samṛddhaṃ rūpaṃ yat sukapardā sukurīrā svaupaśā samardhayatyevaināmetatsā tubhyamadite mahyokhāṃ dadhātu hastayoritīyaṃ vā aditir mahyasyai tad āha //
ŚBM, 13, 1, 8, 4.0 adityai svāhā adityai mahyai svāhādityai sumṛḍīkāyai svāhetīyaṃ vā aditir anayaivainam udyacchati //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 8, 18.1 mahīnāṃ payo 'sītyājyasthālīm ādāya //
Ṛgveda
ṚV, 1, 8, 5.1 mahāṁ indraḥ paraś ca nu mahitvam astu vajriṇe /
ṚV, 1, 22, 13.1 mahī dyauḥ pṛthivī ca na imaṃ yajñam mimikṣatām /
ṚV, 1, 24, 1.2 ko no mahyā aditaye punar dāt pitaraṃ ca dṛśeyam mātaraṃ ca //
ṚV, 1, 24, 2.2 sa no mahyā aditaye punar dāt pitaraṃ ca dṛśeyam mātaraṃ ca //
ṚV, 1, 41, 7.2 mahi psaro varuṇasya //
ṚV, 1, 43, 7.2 mahi śravas tuvinṛmṇam //
ṚV, 1, 45, 3.2 aṅgirasvan mahivrata praskaṇvasya śrudhī havam //
ṚV, 1, 48, 14.1 ye ciddhi tvām ṛṣayaḥ pūrva ūtaye juhūre 'vase mahi /
ṚV, 1, 48, 16.2 saṃ dyumnena viśvaturoṣo mahi saṃ vājair vājinīvati //
ṚV, 1, 54, 8.2 ye ta indra daduṣo vardhayanti mahi kṣatraṃ sthaviraṃ vṛṣṇyaṃ ca //
ṚV, 1, 54, 11.1 sa śevṛdham adhi dhā dyumnam asme mahi kṣatraṃ janāṣāḍ indra tavyam /
ṚV, 1, 59, 5.1 divaś cit te bṛhato jātavedo vaiśvānara pra ririce mahitvam /
ṚV, 1, 59, 6.1 pra nū mahitvaṃ vṛṣabhasya vocaṃ yam pūravo vṛtrahaṇaṃ sacante /
ṚV, 1, 61, 9.1 asyed eva pra ririce mahitvaṃ divas pṛthivyāḥ pary antarikṣāt /
ṚV, 1, 62, 2.1 pra vo mahe mahi namo bharadhvam āṅgūṣyaṃ śavasānāya sāma /
ṚV, 1, 67, 9.1 vi yo vīrutsu rodhan mahitvota prajā uta prasūṣv antaḥ //
ṚV, 1, 68, 2.1 pari yad eṣām eko viśveṣām bhuvad devo devānām mahitvā //
ṚV, 1, 79, 4.2 asme dhehi jātavedo mahi śravaḥ //
ṚV, 1, 93, 8.2 tasya vrataṃ rakṣatam pātam aṃhaso viśe janāya mahi śarma yacchatam //
ṚV, 1, 116, 6.2 tad vāṃ dātram mahi kīrtenyam bhūt paidvo vājī sadam id dhavyo aryaḥ //
ṚV, 1, 119, 4.2 yāsiṣṭaṃ vartir vṛṣaṇā vijenyaṃ divodāsāya mahi ceti vām avaḥ //
ṚV, 1, 122, 8.1 asya stuṣe mahimaghasya rādhaḥ sacā sanema nahuṣaḥ suvīrāḥ /
ṚV, 1, 127, 11.2 mahi śaviṣṭha nas kṛdhi saṃcakṣe bhuje asyai /
ṚV, 1, 127, 11.3 mahi stotṛbhyo maghavan suvīryam mathīr ugro na śavasā //
ṚV, 1, 130, 7.1 bhinat puro navatim indra pūrave divodāsāya mahi dāśuṣe nṛto vajreṇa dāśuṣe nṛto /
ṚV, 1, 133, 1.1 ubhe punāmi rodasī ṛtena druho dahāmi sam mahīr anindrāḥ /
ṚV, 1, 135, 9.1 ime ye te su vāyo bāhvojaso 'ntar nadī te patayanty ukṣaṇo mahi vrādhanta ukṣaṇaḥ /
ṚV, 1, 138, 1.1 pra pra pūṣṇas tuvijātasya śasyate mahitvam asya tavaso na tandate stotram asya na tandate /
ṚV, 1, 139, 9.3 teṣām padena mahy ā name girendrāgnī ā name girā //
ṚV, 1, 140, 5.1 ād asya te dhvasayanto vṛtherate kṛṣṇam abhvam mahi varpaḥ karikrataḥ /
ṚV, 1, 141, 10.2 taṃ tvā nu navyaṃ sahaso yuvan vayam bhagaṃ na kāre mahiratna dhīmahi //
ṚV, 1, 142, 6.1 vi śrayantām ṛtāvṛdhaḥ prayai devebhyo mahīḥ /
ṚV, 1, 151, 4.1 pra sā kṣitir asura yā mahi priya ṛtāvānāv ṛtam ā ghoṣatho bṛhat /
ṚV, 1, 155, 3.1 tā īṃ vardhanti mahy asya pauṃsyaṃ ni mātarā nayati retase bhuje /
ṚV, 1, 156, 2.2 yo jātam asya mahato mahi bravat sed u śravobhir yujyaṃ cid abhy asat //
ṚV, 1, 159, 1.1 pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdhā mahī stuṣe vidatheṣu pracetasā /
ṚV, 1, 159, 2.1 uta manye pitur adruho mano mātur mahi svatavas taddhavīmabhiḥ /
ṚV, 1, 159, 3.1 te sūnavaḥ svapasaḥ sudaṃsaso mahī jajñur mātarā pūrvacittaye /
ṚV, 1, 160, 5.1 te no gṛṇāne mahinī mahi śravaḥ kṣatraṃ dyāvāpṛthivī dhāsatho bṛhat /
ṚV, 1, 163, 1.2 śyenasya pakṣā hariṇasya bāhū upastutyam mahi jātaṃ te arvan //
ṚV, 1, 164, 25.2 gāyatrasya samidhas tisra āhus tato mahnā pra ririce mahitvā //
ṚV, 1, 167, 10.2 vayam purā mahi ca no anu dyūn tan na ṛbhukṣā narām anu ṣyāt //
ṚV, 2, 11, 2.1 sṛjo mahīr indra yā apinvaḥ pariṣṭhitā ahinā śūra pūrvīḥ /
ṚV, 2, 12, 10.1 yaḥ śaśvato mahy eno dadhānān amanyamānāñcharvā jaghāna /
ṚV, 2, 22, 1.2 sa īm mamāda mahi karma kartave mahām uruṃ sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ //
ṚV, 2, 23, 4.2 brahmadviṣas tapano manyumīr asi bṛhaspate mahi tat te mahitvanam //
ṚV, 2, 24, 14.1 brahmaṇaspater abhavad yathāvaśaṃ satyo manyur mahi karmā kariṣyataḥ /
ṚV, 2, 27, 8.2 ṛtenādityā mahi vo mahitvaṃ tad aryaman varuṇa mitra cāru //
ṚV, 2, 27, 8.2 ṛtenādityā mahi vo mahitvaṃ tad aryaman varuṇa mitra cāru //
ṚV, 2, 34, 14.1 tāṁ iyāno mahi varūtham ūtaya upa ghed enā namasā gṛṇīmasi /
ṚV, 3, 1, 19.1 ā no gahi sakhyebhiḥ śivebhir mahān mahībhir ūtibhiḥ saraṇyan /
ṚV, 3, 1, 22.2 pra yaṃsi hotar bṛhatīr iṣo no 'gne mahi draviṇam ā yajasva //
ṚV, 3, 7, 4.1 mahi tvāṣṭram ūrjayantīr ajuryaṃ stabhūyamānaṃ vahato vahanti /
ṚV, 3, 22, 4.2 juṣantāṃ yajñam adruho 'namīvā iṣo mahīḥ //
ṚV, 3, 30, 13.1 didṛkṣanta uṣaso yāmann aktor vivasvatyā mahi citram anīkam /
ṚV, 3, 30, 14.1 mahi jyotir nihitaṃ vakṣaṇāsv āmā pakvaṃ carati bibhratī gauḥ /
ṚV, 3, 30, 18.1 svastaye vājibhiś ca praṇetaḥ saṃ yan mahīr iṣa āsatsi pūrvīḥ /
ṚV, 3, 31, 3.2 mahān garbho mahy ā jātam eṣām mahī pravṛddharyaśvasya yajñaiḥ //
ṚV, 3, 31, 4.1 abhi jaitrīr asacanta spṛdhānam mahi jyotis tamaso nir ajānan /
ṚV, 3, 31, 6.1 vidad yadī saramā rugṇam adrer mahi pāthaḥ pūrvyaṃ sadhryak kaḥ /
ṚV, 3, 31, 12.1 pitre cic cakruḥ sadanaṃ sam asmai mahi tviṣīmat sukṛto vi hi khyan /
ṚV, 3, 31, 14.1 mahy ā te sakhyaṃ vaśmi śaktīr ā vṛtraghne niyuto yanti pūrvīḥ /
ṚV, 3, 31, 14.2 mahi stotram ava āganma sūrer asmākaṃ su maghavan bodhi gopāḥ //
ṚV, 3, 31, 15.1 mahi kṣetram puru ścandraṃ vividvān ād it sakhibhyaś carathaṃ sam airat /
ṚV, 3, 31, 18.2 ā no gahi sakhyebhiḥ śivebhir mahān mahībhir ūtibhiḥ saraṇyan //
ṚV, 3, 54, 2.1 mahi mahe dive arcā pṛthivyai kāmo ma icchañcarati prajānan /
ṚV, 3, 55, 20.1 mahī sam airac camvā samīcī ubhe te asya vasunā nyṛṣṭe /
ṚV, 4, 1, 9.1 sa cetayan manuṣo yajñabandhuḥ pra tam mahyā raśanayā nayanti /
ṚV, 4, 3, 14.2 prati ṣphura vi ruja vīḍv aṃho jahi rakṣo mahi cid vāvṛdhānam //
ṚV, 4, 5, 3.1 sāma dvibarhā mahi tigmabhṛṣṭiḥ sahasraretā vṛṣabhas tuviṣmān /
ṚV, 4, 5, 9.1 idam u tyan mahi mahām anīkaṃ yad usriyā sacata pūrvyaṃ gauḥ /
ṚV, 4, 16, 4.1 svar yad vedi sudṛśīkam arkair mahi jyotī rurucur yad dha vastoḥ /
ṚV, 4, 34, 4.2 pibata vājā ṛbhavo dade vo mahi tṛtīyaṃ savanam madāya //
ṚV, 4, 56, 1.1 mahī dyāvāpṛthivī iha jyeṣṭhe rucā bhavatāṃ śucayadbhir arkaiḥ /
ṚV, 5, 1, 10.2 ā bhandiṣṭhasya sumatiṃ cikiddhi bṛhat te agne mahi śarma bhadram //
ṚV, 5, 6, 7.1 tava tye agne arcayo mahi vrādhanta vājinaḥ /
ṚV, 5, 18, 5.2 dyumad agne mahi śravo bṛhat kṛdhi maghonāṃ nṛvad amṛta nṝṇām //
ṚV, 5, 32, 8.1 tyaṃ cid arṇam madhupaṃ śayānam asinvaṃ vavram mahy ādad ugraḥ /
ṚV, 5, 33, 1.1 mahi mahe tavase dīdhye nṝn indrāyetthā tavase atavyān /
ṚV, 5, 45, 3.1 asmā ukthāya parvatasya garbho mahīnāṃ januṣe pūrvyāya /
ṚV, 5, 60, 3.1 parvataś cin mahi vṛddho bibhāya divaś cit sānu rejata svane vaḥ /
ṚV, 5, 68, 1.2 mahikṣatrāv ṛtam bṛhat //
ṚV, 5, 68, 3.2 mahi vāṃ kṣatraṃ deveṣu //
ṚV, 5, 83, 5.2 yasya vrata oṣadhīr viśvarūpāḥ sa naḥ parjanya mahi śarma yaccha //
ṚV, 6, 1, 10.1 asmā u te mahi mahe vidhema namobhir agne samidhota havyaiḥ /
ṚV, 6, 3, 4.1 tigmaṃ cid ema mahi varpo asya bhasad aśvo na yamasāna āsā /
ṚV, 6, 4, 7.1 tvāṃ hi mandratamam arkaśokair vavṛmahe mahi naḥ śroṣy agne /
ṚV, 6, 17, 7.1 paprātha kṣām mahi daṃso vy urvīm upa dyām ṛṣvo bṛhad indra stabhāyaḥ /
ṚV, 6, 17, 12.1 ā kṣodo mahi vṛtaṃ nadīnām pariṣṭhitam asṛja ūrmim apām /
ṚV, 6, 19, 10.2 īkṣe hi vasva ubhayasya rājan dhā ratnam mahi sthūram bṛhantam //
ṚV, 6, 19, 12.1 janaṃ vajrin mahi cin manyamānam ebhyo nṛbhyo randhayā yeṣv asmi /
ṚV, 6, 21, 2.2 yasya divam ati mahnā pṛthivyāḥ purumāyasya ririce mahitvam //
ṚV, 6, 21, 7.1 abhi tvā pājo rakṣaso vi tasthe mahi jajñānam abhi tat su tiṣṭha /
ṚV, 6, 34, 5.1 asmā etan mahy āṅgūṣam asmā indrāya stotram matibhir avāci /
ṚV, 6, 44, 18.1 āsu ṣmā ṇo maghavann indra pṛtsv asmabhyam mahi varivaḥ sugaṃ kaḥ /
ṚV, 6, 45, 3.1 mahīr asya praṇītayaḥ pūrvīr uta praśastayaḥ /
ṚV, 6, 47, 25.1 mahi rādho viśvajanyaṃ dadhānān bharadvājān sārñjayo abhy ayaṣṭa //
ṚV, 6, 51, 1.1 ud u tyac cakṣur mahi mitrayor āṃ eti priyaṃ varuṇayor adabdham /
ṚV, 6, 57, 4.1 yad indro anayad rito mahīr apo vṛṣantamaḥ /
ṚV, 6, 57, 6.2 mahyā indraṃ svastaye //
ṚV, 6, 67, 4.2 pra yā mahi mahāntā jāyamānā ghorā martāya ripave ni dīdhaḥ //
ṚV, 6, 68, 9.2 ayaṃ ya urvī mahinā mahivrataḥ kratvā vibhāty ajaro na śociṣā //
ṚV, 6, 70, 5.2 dadhāne yajñaṃ draviṇaṃ ca devatā mahi śravo vājam asme suvīryam //
ṚV, 6, 72, 1.1 indrāsomā mahi tad vām mahitvaṃ yuvam mahāni prathamāni cakrathuḥ /
ṚV, 7, 2, 6.1 uta yoṣaṇe divye mahī na uṣāsānaktā sudugheva dhenuḥ /
ṚV, 7, 5, 9.2 vaiśvānara mahi naḥ śarma yaccha rudrebhir agne vasubhiḥ sajoṣāḥ //
ṚV, 7, 30, 1.2 mahe nṛmṇāya nṛpate suvajra mahi kṣatrāya pauṃsyāya śūra //
ṚV, 7, 53, 1.2 te ciddhi pūrve kavayo gṛṇantaḥ puro mahī dadhire devaputre //
ṚV, 7, 53, 2.2 ā no dyāvāpṛthivī daivyena janena yātam mahi vāṃ varūtham //
ṚV, 7, 59, 2.2 pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati //
ṚV, 7, 81, 1.2 apo mahi vyayati cakṣase tamo jyotiṣ kṛṇoti sūnarī //
ṚV, 7, 82, 1.1 indrāvaruṇā yuvam adhvarāya no viśe janāya mahi śarma yacchatam /
ṚV, 7, 82, 10.1 asme indro varuṇo mitro aryamā dyumnaṃ yacchantu mahi śarma saprathaḥ /
ṚV, 7, 83, 10.1 asme indro varuṇo mitro aryamā dyumnaṃ yacchantu mahi śarma saprathaḥ /
ṚV, 7, 87, 1.2 sargo na sṛṣṭo arvatīr ṛtāyañ cakāra mahīr avanīr ahabhyaḥ //
ṚV, 7, 93, 5.1 saṃ yan mahī mithatī spardhamāne tanūrucā śūrasātā yataite /
ṚV, 7, 97, 3.2 indraṃ śloko mahi daivyaḥ siṣaktu yo brahmaṇo devakṛtasya rājā //
ṚV, 8, 3, 10.1 yenā samudram asṛjo mahīr apas tad indra vṛṣṇi te śavaḥ /
ṚV, 8, 6, 16.1 yas ta indra mahīr apa stabhūyamāna āśayat /
ṚV, 8, 6, 17.1 ya ime rodasī mahī samīcī samajagrabhīt /
ṚV, 8, 9, 17.1 pra bodhayoṣo aśvinā pra devi sūnṛte mahi /
ṚV, 8, 12, 3.1 yena sindhum mahīr apo rathāṁ iva pracodayaḥ /
ṚV, 8, 12, 8.2 ād it ta indriyam mahi pra vāvṛdhe //
ṚV, 8, 12, 21.1 mahīr asya praṇītayaḥ pūrvīr uta praśastayaḥ /
ṚV, 8, 19, 31.2 tvam mahīnām uṣasām asi priyaḥ kṣapo vastuṣu rājasi //
ṚV, 8, 20, 7.1 svadhām anu śriyaṃ naro mahi tveṣā amavanto vṛṣapsavaḥ /
ṚV, 8, 27, 16.1 pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati /
ṚV, 8, 29, 10.1 arcanta eke mahi sāma manvata tena sūryam arocayan //
ṚV, 8, 32, 14.1 āyantāram mahi sthiram pṛtanāsu śravojitam /
ṚV, 8, 46, 25.2 vayaṃ hi te cakṛmā bhūri dāvane sadyaś cin mahi dāvane //
ṚV, 8, 47, 1.1 mahi vo mahatām avo varuṇa mitra dāśuṣe /
ṚV, 8, 50, 2.1 śatānīkā hetayo asya duṣṭarā indrasya samiṣo mahīḥ /
ṚV, 8, 54, 8.2 mahi sthūraṃ śaśayaṃ rādho ahrayam praskaṇvāya ni tośaya //
ṚV, 8, 55, 5.1 ād it sāptasya carkirann ānūnasya mahi śravaḥ /
ṚV, 8, 66, 10.1 kad ū mahīr adhṛṣṭā asya taviṣīḥ kad u vṛtraghno astṛtam /
ṚV, 8, 67, 4.1 mahi vo mahatām avo varuṇa mitrāryaman /
ṚV, 8, 70, 9.2 ud ū ṣu mahyai maghavan maghattaya ud indra śravase mahe //
ṚV, 8, 86, 5.2 ṛtaṃ sāsāha mahi cit pṛtanyato mā no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 9, 2, 2.1 ā vacyasva mahi psaro vṛṣendo dyumnavattamaḥ /
ṚV, 9, 2, 4.1 mahāntaṃ tvā mahīr anv āpo arṣanti sindhavaḥ /
ṚV, 9, 2, 8.2 tava praśastayo mahīḥ //
ṚV, 9, 4, 1.1 sanā ca soma jeṣi ca pavamāna mahi śravaḥ /
ṚV, 9, 7, 2.1 pra dhārā madhvo agriyo mahīr apo vi gāhate /
ṚV, 9, 9, 3.2 mahān mahī ṛtāvṛdhā //
ṚV, 9, 9, 9.1 pavamāna mahi śravo gām aśvaṃ rāsi vīravat /
ṚV, 9, 15, 7.2 pracakrāṇam mahīr iṣaḥ //
ṚV, 9, 18, 5.1 ya ime rodasī mahī sam mātareva dohate /
ṚV, 9, 48, 2.1 saṃvṛktadhṛṣṇum ukthyam mahāmahivratam madam /
ṚV, 9, 48, 5.1 adhā hinvāna indriyaṃ jyāyo mahitvam ānaśe /
ṚV, 9, 61, 10.2 ugraṃ śarma mahi śravaḥ //
ṚV, 9, 61, 22.2 vavrivāṃsam mahīr apaḥ //
ṚV, 9, 74, 3.1 mahi psaraḥ sukṛtaṃ somyam madhūrvī gavyūtir aditer ṛtaṃ yate /
ṚV, 9, 80, 2.2 maghonām āyuḥ pratiran mahi śrava indrāya soma pavase vṛṣā madaḥ //
ṚV, 9, 83, 5.1 havir haviṣmo mahi sadma daivyaṃ nabho vasānaḥ pari yāsy adhvaram /
ṚV, 9, 85, 8.1 pavamāno abhy arṣā suvīryam urvīṃ gavyūtim mahi śarma saprathaḥ /
ṚV, 9, 86, 15.1 so asya viśe mahi śarma yacchati yo asya dhāma prathamaṃ vyānaśe /
ṚV, 9, 86, 34.1 pavamāna mahy arṇo vi dhāvasi sūro na citro avyayāni pavyayā /
ṚV, 9, 97, 7.2 mahivrataḥ śucibandhuḥ pāvakaḥ padā varāho abhy eti rebhan //
ṚV, 9, 97, 54.1 mahīme asya vṛṣanāma śūṣe māṃścatve vā pṛśane vā vadhatre /
ṚV, 9, 99, 7.2 vide yad āsu saṃdadir mahīr apo vi gāhate //
ṚV, 9, 100, 8.1 pavamāna mahi śravaś citrebhir yāsi raśmibhiḥ /
ṚV, 9, 100, 9.1 tvaṃ dyāṃ ca mahivrata pṛthivīṃ cāti jabhriṣe /
ṚV, 9, 102, 1.1 krāṇā śiśur mahīnāṃ hinvann ṛtasya dīdhitim /
ṚV, 9, 108, 1.2 mahi dyukṣatamo madaḥ //
ṚV, 10, 3, 7.1 sa ā vakṣi mahi na ā ca satsi divaspṛthivyor aratir yuvatyoḥ /
ṚV, 10, 4, 4.1 mūrā amūra na vayaṃ cikitvo mahitvam agne tvam aṅga vitse /
ṚV, 10, 14, 1.1 pareyivāṃsam pravato mahīr anu bahubhyaḥ panthām anupaspaśānam /
ṚV, 10, 26, 2.1 yasya tyan mahitvaṃ vātāpyam ayaṃ janaḥ /
ṚV, 10, 30, 7.1 yo vo vṛtābhyo akṛṇod u lokaṃ yo vo mahyā abhiśaster amuñcat /
ṚV, 10, 35, 1.2 mahī dyāvāpṛthivī cetatām apo 'dyā devānām ava ā vṛṇīmahe //
ṚV, 10, 35, 3.1 dyāvā no adya pṛthivī anāgaso mahī trāyetāṃ suvitāya mātarā /
ṚV, 10, 37, 8.1 mahi jyotir bibhrataṃ tvā vicakṣaṇa bhāsvantaṃ cakṣuṣe cakṣuṣe mayaḥ /
ṚV, 10, 50, 1.2 indrasya yasya sumakhaṃ saho mahi śravo nṛmṇaṃ ca rodasī saparyataḥ //
ṚV, 10, 64, 8.1 triḥ sapta sasrā nadyo mahīr apo vanaspatīn parvatāṁ agnim ūtaye /
ṚV, 10, 64, 9.1 sarasvatī sarayuḥ sindhur ūrmibhir maho mahīr avasā yantu vakṣaṇīḥ /
ṚV, 10, 64, 14.1 te hi dyāvāpṛthivī mātarā mahī devī devāñ janmanā yajñiye itaḥ /
ṚV, 10, 65, 2.2 antarikṣam mahy ā paprur ojasā somo ghṛtaśrīr mahimānam īrayan //
ṚV, 10, 79, 1.1 apaśyam asya mahato mahitvam amartyasya martyāsu vikṣu /
ṚV, 10, 80, 2.1 agner apnasaḥ samid astu bhadrāgnir mahī rodasī ā viveśa /
ṚV, 10, 80, 7.2 agne prāva jaritāraṃ yaviṣṭhāgne mahi draviṇam ā yajasva //
ṚV, 10, 88, 9.2 so arciṣā pṛthivīṃ dyām utemām ṛjūyamāno atapan mahitvā //
ṚV, 10, 89, 15.1 śatrūyanto abhi ye nas tatasre mahi vrādhanta ogaṇāsa indra /
ṚV, 10, 93, 1.1 mahi dyāvāpṛthivī bhūtam urvī nārī yahvī na rodasī sadaṃ naḥ /
ṚV, 10, 104, 9.1 apo mahīr abhiśaster amuñco 'jāgar āsv adhi deva ekaḥ /
ṚV, 10, 107, 1.1 āvir abhūn mahi māghonam eṣāṃ viśvaṃ jīvaṃ tamaso nir amoci /
ṚV, 10, 107, 1.2 mahi jyotiḥ pitṛbhir dattam āgād uruḥ panthā dakṣiṇāyā adarśi //
ṚV, 10, 113, 7.1 yā vīryāṇi prathamāni kartvā mahitvebhir yatamānau samīyatuḥ /
ṚV, 10, 115, 1.2 anūdhā yadi jījanad adhā ca nu vavakṣa sadyo mahi dūtyaṃ caran //
ṚV, 10, 115, 3.2 āsā vahniṃ na śociṣā virapśinam mahivrataṃ na sarajantam adhvanaḥ //
ṚV, 10, 134, 1.2 mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 140, 1.1 agne tava śravo vayo mahi bhrājante arcayo vibhāvaso /
ṚV, 10, 144, 6.1 evā tad indra indunā deveṣu cid dhārayāte mahi tyajaḥ /
ṚV, 10, 167, 2.1 svarjitam mahi mandānam andhaso havāmahe pari śakraṃ sutāṁ upa /
ṚV, 10, 169, 2.2 yā aṅgirasas tapaseha cakrus tābhyaḥ parjanya mahi śarma yaccha //
ṚV, 10, 170, 3.2 viśvabhrāḍ bhrājo mahi sūryo dṛśa uru paprathe saha ojo acyutam //
ṚV, 10, 185, 1.1 mahi trīṇām avo 'stu dyukṣam mitrasyāryamṇaḥ /
Ṛgvedakhilāni
ṚVKh, 1, 4, 7.2 saṃ vām aśvibhyām uṣasā sajūs tam ūrvaṃ gavyaṃ mahi gṛṇāna indra //
ṚVKh, 1, 11, 6.2 yuvaṃ vīrudbhiḥ sṛjatam mahīmaṃ yuvaṃ sartave sṛjataṃ vi sindhūn //
ṚVKh, 3, 2, 2.1 śatānīkā hetayo asya duṣṭarā indrasya samiṣo mahīḥ /
ṚVKh, 3, 6, 8.2 mahi sthūraṃ śaśayaṃ rādho ahrayaṃ praskaṇvāya nitośaya //
ṚVKh, 3, 7, 5.1 ād it sāptasya carkirann ānūnaṃ ca mahi śravaḥ /
ṚVKh, 3, 22, 3.1 mahān mahī astabhāyad vijāto dyāṃ pitā sadma pārthivaṃ ca rajaḥ /
ṚVKh, 3, 22, 7.2 viśvavārā varivobhā vareṇyā tā no 'vataṃ matimantā mahivratā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 4, 3.1 agnāviṣṇū mahi tad vāṃ mahitvaṃ pātaṃ ghṛtasya guhyāni nāma /
ŚāṅkhŚS, 2, 4, 3.3 agnāviṣṇū mahi dhāma priyaṃ vāṃ vītho ghṛtasya guhyā juṣāṇā /
ŚāṅkhŚS, 4, 9, 1.1 mahīdam indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām /