Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Paippalāda)
AVP, 10, 2, 6.2 tubhyaṃ virāṭ payo duhāṃ tvāṃ vāñchantu viśo mahīḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 13, 4.2 ud āniṣur mahīr iti tasmād udakam ucyate //
AVŚ, 8, 8, 5.1 antarikṣaṃ jālam āsīj jāladaṇḍā diśo mahīḥ /
Bhāradvājagṛhyasūtra
BhārGS, 2, 26, 1.2 annam iva te dṛśe bhūyāsaṃ vittam iva te dṛśe bhūyāsaṃ śrīr asy arvācy āviśāsmān saṃsravantu diśo mahīḥ samāgacchantu sūnṛtāḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 9.2 apsu bhūmīḥ śiśyire bhūribhārāḥ kiṃ svin mahīr adhitiṣṭhanty āpa iti //
JUB, 1, 10, 10.2 apsu bhūmīḥ śiśyire bhūribhārāḥ satyam mahīr adhitiṣṭhanty āpa iti //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 7, 6.2 tvāṃ giraḥ sindhum ivāvanīr mahīr āpṛṇanti śavasā vardhayanti ca //
MS, 3, 11, 11, 5.1 duro devīr diśo mahīr brahmā devo bṛhaspatiḥ /
Ṛgveda
ṚV, 1, 142, 6.1 vi śrayantām ṛtāvṛdhaḥ prayai devebhyo mahīḥ /
ṚV, 3, 22, 4.2 juṣantāṃ yajñam adruho 'namīvā iṣo mahīḥ //
ṚV, 6, 45, 3.1 mahīr asya praṇītayaḥ pūrvīr uta praśastayaḥ /
ṚV, 8, 12, 21.1 mahīr asya praṇītayaḥ pūrvīr uta praśastayaḥ /
ṚV, 8, 50, 2.1 śatānīkā hetayo asya duṣṭarā indrasya samiṣo mahīḥ /
ṚV, 8, 66, 10.1 kad ū mahīr adhṛṣṭā asya taviṣīḥ kad u vṛtraghno astṛtam /
ṚV, 9, 2, 4.1 mahāntaṃ tvā mahīr anv āpo arṣanti sindhavaḥ /
ṚV, 9, 2, 8.2 tava praśastayo mahīḥ //
ṚV, 10, 64, 9.1 sarasvatī sarayuḥ sindhur ūrmibhir maho mahīr avasā yantu vakṣaṇīḥ /
Ṛgvedakhilāni
ṚVKh, 3, 2, 2.1 śatānīkā hetayo asya duṣṭarā indrasya samiṣo mahīḥ /