Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda

Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 26.1 antardadhe parvatair antarmahyā pṛthivyā divā /
Bhāradvājagṛhyasūtra
BhārGS, 2, 11, 4.4 antardadhe parvatair antar mahyā pṛthivyā /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 10, 7.5 antardadhe parvatairantarmahyā pṛthivyā divā digbhir anantābhir ūtibhir antaranyaṃ pitāmahāddadhe svadhā namaḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 4, 5.1 taddhaitad eka etā vyāhṛtīr abhivyāhṛtya śaṃsanti mahān mahyā samadhatta devo devyā samadhatta brahma brāhmaṇyā samadhatta /
JUB, 3, 4, 7.1 mahān mahyā samadhatteti /
Maitrāyaṇīsaṃhitā
MS, 2, 8, 14, 1.26 agniṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena /
MS, 2, 8, 14, 1.32 vāyuṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena /
MS, 2, 8, 14, 1.39 sūryas tvābhipātu mahyā svastyā chardiṣā śaṃtamena /
Taittirīyasaṃhitā
TS, 4, 4, 3, 3.3 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm prathasvatīṃ vibhūmatīm prabhūmatīm paribhūmatīṃ divaṃ yaccha divaṃ dṛṃha divam mā hiṃsīr viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya sūryas tvābhi pātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 19.2 agniṣṭvābhipātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda //
VSM, 14, 12.3 vāyuṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda //
Śatapathabrāhmaṇa
ŚBM, 6, 5, 1, 10.2 yoṣā vai sinīvāly etad u vai yoṣāyai samṛddhaṃ rūpaṃ yat sukapardā sukurīrā svaupaśā samardhayatyevaināmetatsā tubhyamadite mahyokhāṃ dadhātu hastayoritīyaṃ vā aditir mahyasyai tad āha //
Ṛgveda
ṚV, 4, 1, 9.1 sa cetayan manuṣo yajñabandhuḥ pra tam mahyā raśanayā nayanti /