Occurrences

Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda

Maitrāyaṇīsaṃhitā
MS, 2, 7, 1, 4.2 yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 6.2 yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
Ṛgveda
ṚV, 1, 85, 7.1 te 'vardhanta svatavaso mahitvanā nākaṃ tasthur uru cakrire sadaḥ /
ṚV, 1, 86, 9.1 yūyaṃ tat satyaśavasa āviṣ karta mahitvanā /
ṚV, 1, 166, 12.1 tad vaḥ sujātā maruto mahitvanaṃ dīrghaṃ vo dātram aditer iva vratam /
ṚV, 2, 23, 4.2 brahmadviṣas tapano manyumīr asi bṛhaspate mahi tat te mahitvanam //
ṚV, 4, 36, 3.1 tad vo vājā ṛbhavaḥ supravācanaṃ deveṣu vibhvo abhavan mahitvanam /
ṚV, 4, 53, 5.1 trir antarikṣaṃ savitā mahitvanā trī rajāṃsi paribhus trīṇi rocanā /
ṚV, 5, 54, 5.1 tad vīryaṃ vo maruto mahitvanaṃ dīrghaṃ tatāna sūryo na yojanam /
ṚV, 5, 55, 4.1 ābhūṣeṇyaṃ vo maruto mahitvanaṃ didṛkṣeṇyaṃ sūryasyeva cakṣaṇam /
ṚV, 5, 81, 3.2 yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā //
ṚV, 6, 16, 20.1 sa hi viśvāti pārthivā rayiṃ dāśan mahitvanā /
ṚV, 8, 24, 13.2 pra rādhasā codayāte mahitvanā //
ṚV, 8, 68, 2.2 ā paprātha mahitvanā //
ṚV, 9, 100, 9.2 prati drāpim amuñcathāḥ pavamāna mahitvanā //