Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 36, 10.1 mṛgān vidhyan varāhāṃśca tarakṣūn mahiṣāṃstathā /
MBh, 1, 58, 28.1 goṣvaśveṣu ca rājendra kharoṣṭramahiṣeṣu ca /
MBh, 1, 63, 27.2 vyarocan mahiṣākīrṇaṃ rājñā hatamahāmṛgam //
MBh, 1, 68, 5.2 vyāghrān siṃhān varāhāṃśca gajāṃśca mahiṣāṃstathā /
MBh, 1, 89, 55.18 hiraṇyaṃ dviradān aśvān mahiṣoṣṭrān ajāvikān /
MBh, 1, 92, 25.1 sa mṛgān mahiṣāṃścaiva vinighnan rājasattamaḥ /
MBh, 1, 105, 18.1 kharoṣṭramahiṣāṃścaiva yacca kiṃcid ajāvikam /
MBh, 1, 109, 27.2 gajāśvamahiṣādīnāṃ lajjā nāsti catuṣpadām /
MBh, 1, 148, 6.2 mahiṣau puruṣaścaiko yastad ādāya gacchati //
MBh, 1, 219, 2.1 mṛgāśca mahiṣāścaiva śataśaḥ pakṣiṇastathā /
MBh, 3, 12, 11.1 sampradrutamṛgadvīpimahiṣarkṣasamākulam /
MBh, 3, 61, 8.2 mahiṣān varāhān gomāyūn ṛkṣavānarapannagān //
MBh, 3, 61, 123.1 kuñjaradvīpimahiṣaśārdūlarkṣamṛgān api /
MBh, 3, 98, 14.1 mahiṣaiś ca varāhaiś ca sṛmaraiś camarair api /
MBh, 3, 131, 16.1 govṛṣo vā varāho vā mṛgo vā mahiṣo 'pi vā /
MBh, 3, 136, 10.2 nimittam asya mahiṣair bhedayāmāsa vīryavān //
MBh, 3, 136, 13.2 mahiṣair bhedayāmāsa dhanuṣākṣo mahīdharān //
MBh, 3, 146, 45.2 ruruvāraṇasaṃghāś ca mahiṣāś ca jalāśrayāḥ //
MBh, 3, 150, 21.1 mahiṣaiś ca varāhaiś ca śārdūlaiśca niṣevitam /
MBh, 3, 170, 42.3 ṛkṣāṇāṃ mahiṣāṇāṃ ca pannagānāṃ tathā gavām //
MBh, 3, 176, 4.1 siṃhāḥ kesariṇo vyāghrā mahiṣā vāraṇās tathā /
MBh, 3, 176, 16.2 gajo vā mahiṣo vāpi ṣaṣṭhe kāle narottama //
MBh, 3, 198, 31.1 pareṇa hi hatān brahman varāhamahiṣān aham /
MBh, 3, 221, 52.2 dānavo mahiṣo nāma pragṛhya vipulaṃ girim //
MBh, 3, 221, 54.1 athābhidrutya mahiṣo devāṃś cikṣepa taṃ girim /
MBh, 3, 221, 55.1 atha tair dānavaiḥ sārdhaṃ mahiṣas trāsayan surān /
MBh, 3, 221, 56.1 tam āpatantaṃ mahiṣaṃ dṛṣṭvā sendrā divaukasaḥ /
MBh, 3, 221, 57.1 tataḥ sa mahiṣaḥ kruddhas tūrṇaṃ rudrarathaṃ yayau /
MBh, 3, 221, 58.1 yadā rudrarathaṃ kruddho mahiṣaḥ sahasā gataḥ /
MBh, 3, 221, 60.1 tathābhūte tu bhagavān nāvadhīn mahiṣaṃ raṇe /
MBh, 3, 221, 61.1 mahiṣo 'pi rathaṃ dṛṣṭvā raudraṃ rudrasya nānadat /
MBh, 3, 221, 65.1 sa cāpi tāṃ prajvalitāṃ mahiṣasya vidāriṇīm /
MBh, 3, 221, 66.1 sā muktābhyahanacchaktir mahiṣasya śiro mahat /
MBh, 3, 221, 66.2 papāta bhinne śirasi mahiṣas tyaktajīvitaḥ //
MBh, 3, 221, 73.1 brahmadattavaraḥ skanda tvayāyaṃ mahiṣo hataḥ /
MBh, 3, 221, 74.1 śataṃ mahiṣatulyānāṃ dānavānāṃ tvayā raṇe /
MBh, 3, 229, 10.1 tatas te sahitāḥ sarve tarakṣūn mahiṣān mṛgān /
MBh, 3, 251, 13.1 varāhān mahiṣāṃścaiva yāścānyā mṛgajātayaḥ /
MBh, 3, 253, 1.2 tato diśaḥ sampravihṛtya pārthā mṛgān varāhān mahiṣāṃśca hatvā /
MBh, 3, 267, 11.1 girikūṭanibhāḥ kecit kecinmahiṣasaṃnibhāḥ /
MBh, 4, 2, 4.3 vṛṣo vā mahiṣo vāpi nāgo vā ṣāṣṭihāyanaḥ /
MBh, 4, 18, 2.1 śārdūlair mahiṣaiḥ siṃhair āgāre yudhyase yadā /
MBh, 6, 5, 13.1 siṃhavyāghravarāhāśca mahiṣā vāraṇāstathā /
MBh, 7, 24, 44.2 siṃhavyāghratarakṣūṇāṃ yathebhamahiṣarṣabhaiḥ //
MBh, 7, 29, 19.1 kharoṣṭramahiṣāḥ siṃhā vyāghrāḥ sṛmaracillikāḥ /
MBh, 7, 141, 15.2 eṣa tvādya haniṣyāmi mahiṣaṃ skandarāḍ iva /
MBh, 9, 44, 77.2 matsyameṣānanāścānye ajāvimahiṣānanāḥ //
MBh, 9, 57, 30.2 anyonyaṃ jaghnatur vīrau paṅkasthau mahiṣāviva //
MBh, 9, 60, 12.1 siṃhena mahiṣasyeva kṛtvā saṃgaram adbhutam /
MBh, 12, 139, 22.2 go'jāvimahiṣair hīnā parasparaharāharā //
MBh, 13, 14, 33.3 pūgaiśca mṛgajātīnāṃ mahiṣarkṣaniṣevitam //
MBh, 13, 86, 21.2 rākṣasāśca dadustasmai varāhamahiṣāvubhau //