Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 6, 23.1 darpitā dhvāṅkṣakhaḍgāhvamahiṣorabhrakuñjarāḥ /
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 29, 56.1 varāhair mahiṣair vāpi yo yāyād dakṣiṇāmukhaḥ /
Su, Sū., 45, 217.1 atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇānyuṣṇāni kaṭūni tiktāni lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśaudarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ //
Su, Sū., 46, 4.1 tatra lohitaśālikalamakardamakapāṇḍukasugandhakaśakunāhṛtapuṣpāṇḍakapuṇḍarīkamahāśāliśītabhīrukarodhrapuṣpakadīrghaśūkakāñcanakamahiṣamahāśūkahāyanakadūṣakamahādūṣakaprabhṛtayaḥ śālayaḥ //
Su, Sū., 46, 94.1 tatra gajagavayamahiṣarurucamarasṛmararohitavarāhakhaḍgigokarṇakālapucchakodranyaṅkvaraṇyagavayaprabhṛtayaḥ kūlacarāḥ paśavaḥ //
Su, Sū., 46, 98.1 snigdhoṣṇamadhuro vṛṣyo mahiṣastarpaṇo guruḥ /
Su, Cik., 26, 27.1 mahiṣarṣabhabastānāṃ pibecchukrāṇi vā naraḥ /
Su, Cik., 35, 13.1 bastayaśca bandhyā mṛdavo nātibahalā dṛḍhāḥ pramāṇavanto gomahiṣavarāhājorabhrāṇām //
Su, Ka., 4, 28.1 mahiṣadvīpivarṇābhāstathaiva paruṣatvacaḥ /
Su, Ka., 5, 32.1 triguṇaṃ mahiṣe soṣṭre gavāśve dviguṇaṃ tu tat /
Su, Utt., 57, 11.1 maṇḍūkimarkamamṛtāṃ ca salāṅgalākhyāṃ mūtre pacettu mahiṣasya vidhānavidvā /