Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Jaiminigṛhyasūtra
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 7.1 trikadrukeṣu mahiṣo yavāśiram iti stotriyaḥ //
Aitareyabrāhmaṇa
AB, 4, 3, 5.0 trikadrukeṣu mahiṣo yavāśiram pro ṣv asmai puroratham ity aticchandasaḥ śaṃsati chandasāṃ vai yo raso 'tyakṣarat so 'ticchandasam abhy atyakṣarat tad aticchandaso 'ticchandastvaṃ sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yad aticchandasaḥ śaṃsati sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
Atharvaveda (Paippalāda)
AVP, 1, 88, 4.2 bṛhaspataye mahiṣāya dive namo viśvakarman namas te pāhy asmān //
AVP, 4, 2, 4.2 mahiṣaṃ na subhuvas tasthivāṃsaṃ marmṛjyante dvīpinam apsv antaḥ //
AVP, 5, 4, 7.1 uruvyacā no mahiṣaḥ śarma yacchād asmin vāje puruhūtaḥ purukṣuḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 35, 4.2 bṛhaspataye mahiṣa dyuman namo viśvakarman namas te pāhy asmān //
AVŚ, 5, 3, 8.1 uruvyacā no mahiṣaḥ śarma yacchatv asmin have puruhūtaḥ purukṣu /
AVŚ, 5, 26, 2.1 yunaktu devaḥ savitā prajānann asmin yajñe mahiṣaḥ svāhā //
AVŚ, 6, 31, 2.2 vy akhyan mahiṣaḥ svaḥ //
AVŚ, 7, 15, 1.2 yām asya kaṇvo aduhat prapīnāṃ sahasradhārāṃ mahiṣo bhagāya //
AVŚ, 13, 2, 30.2 ubhā samudrau rucyā vyāpitha devo devāsi mahiṣaḥ svarjit //
AVŚ, 13, 2, 32.1 citraś cikitvān mahiṣaḥ suparṇa ārocayan rodasī antarikṣam /
AVŚ, 13, 2, 33.2 jyotiṣmān pakṣī mahiṣo vayodhā viśvā āsthāt pradiśaḥ kalpamānaḥ //
AVŚ, 13, 2, 42.2 citraś cikitvān mahiṣo vātamāyā yāvato lokān abhi yad vibhāti //
AVŚ, 13, 2, 43.1 abhy anyad eti pary anyad asyate 'horātrābhyāṃ mahiṣaḥ kalpamānaḥ /
AVŚ, 13, 2, 44.1 pṛthivīpro mahiṣo nādhamānasya gātur adabdhacakṣuḥ pari viśvaṃ babhūva /
AVŚ, 18, 3, 65.2 divaś cid antād upa mām ud ānaḍ apām upasthe mahiṣo vavardha //
Baudhāyanadharmasūtra
BaudhDhS, 1, 12, 6.0 tatharśyahariṇapṛṣatamahiṣavarāhakuluṅgāḥ kuluṅgavarjāḥ pañca dvikhuriṇaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 53.1 khaḍgamṛgamahiṣameṣavarāhapṛṣataśaśarohitaśārṅgatittirikapotakapiñjalavārdhrāṇasānām akṣayyaṃ tilamadhusaṃsṛṣṭam //
BaudhGS, 4, 2, 7.1 atha yadi gaur vāśvo vā śvamṛgamahiṣameṣavarāhadaṃṣṭrāvanto vānyat śvāpadam apasavyaṃ gacchet tasya padam abhyukṣya japati tad viṣṇoḥ paramaṃ padam iti //
Jaiminigṛhyasūtra
JaimGS, 2, 6, 14.0 etenaiva kalpenāśvoṣṭrakharājāvikamahiṣahastikulam anyatarad dvipadāṃ catuṣpadāṃ ca vyākhyātam //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 1, 7.2 vyakhyan mahiṣo divam //
MS, 2, 1, 9, 38.1 mahiṣaṃ naḥ subhvaṃ tasthivāṃsaṃ marmṛjyante dvīpinam apsv antaḥ /
MS, 2, 7, 9, 3.2 tṛtīye tvā rajasi tasthivāṃsam ṛtasya yonau mahiṣā agṛbhṇan //
MS, 2, 7, 14, 4.1 iṣam ūrjam aham ita ādi ghṛtasya dhārāṃ mahiṣasya yonim /
MS, 2, 7, 14, 10.1 ṛtāvānaṃ mahiṣaṃ viśvadarśatam agniṃ sumnāya dadhire puro janāḥ /
MS, 3, 11, 7, 7.1 surāvantaṃ barhiṣadaṃ suvīraṃ yajñaṃ hinvanti mahiṣā namobhiḥ /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 7, 1.0 rājñaḥ pratigṛhya māsam udake vasan divā bhuñjāno mahat tat somo mahiṣaś cakārety etad gāyet //
Taittirīyasaṃhitā
TS, 1, 5, 3, 4.2 vy akhyan mahiṣaḥ suvaḥ //
Vaitānasūtra
VaitS, 6, 4, 19.1 trikadrukeṣu mahiṣaḥ pro ṣv asmai puroratham iti stotriyānurūpau //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 7.2 vyakhyan mahiṣo divam //
VSM, 12, 20.2 tṛtīye tvā rajasi tasthivāṃsam apām upasthe mahiṣā avardhan //
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 24.1 sūryapatnīr ity abhiṣiñcan purudhyavāno mahiṣa iti ca hute catasro vaihavīr uktvā gharmo jaṭhare ity anuvākenāhavanīyam upatiṣṭheta //
Āpastambaśrautasūtra
ĀpŚS, 16, 12, 11.1 yady ukhāṃ bhasmābhiniṣīded ukhyam ādāyodakāntaṃ gatvemaṃ suyoniṃ suvṛtaṃ hiraṇmayaṃ sahasrabhṛṣṭiṃ mahiṣāvaroha /
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 29.1 atha sarparājñyā ṛgbhir upatiṣṭhata āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ pitaraṃ ca prayant svaḥ antaś carati rocanāsya prāṇād apānatī vyakhyan mahiṣo divaṃ triṃśaddhāma virājati vāk pataṅgāya dhīyate prati vastor aha dyubhir iti tat /
ŚBM, 6, 7, 4, 4.11 apām upasthe mahiṣā avardhann iti prāṇā vai mahiṣāḥ /
ŚBM, 6, 7, 4, 4.11 apām upasthe mahiṣā avardhann iti prāṇā vai mahiṣāḥ /
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
Ṛgveda
ṚV, 1, 64, 7.1 mahiṣāso māyinaś citrabhānavo girayo na svatavaso raghuṣyadaḥ /
ṚV, 1, 95, 9.1 uru te jrayaḥ pary eti budhnaṃ virocamānam mahiṣasya dhāma /
ṚV, 1, 121, 2.2 anu svajām mahiṣaś cakṣata vrām menām aśvasya pari mātaraṃ goḥ //
ṚV, 1, 141, 3.1 nir yad īm budhnān mahiṣasya varpasa īśānāsaḥ śavasā kranta sūrayaḥ /
ṚV, 2, 22, 1.1 trikadrukeṣu mahiṣo yavāśiraṃ tuviśuṣmas tṛpat somam apibad viṣṇunā sutaṃ yathāvaśat /
ṚV, 3, 46, 2.1 mahāṁ asi mahiṣa vṛṣṇyebhir dhanaspṛd ugra sahamāno anyān /
ṚV, 4, 18, 11.1 uta mātā mahiṣam anv avenad amī tvā jahati putra devāḥ /
ṚV, 5, 29, 7.1 sakhā sakhye apacat tūyam agnir asya kratvā mahiṣā trī śatāni /
ṚV, 5, 29, 8.1 trī yacchatā mahiṣāṇām agho mās trī sarāṃsi maghavā somyāpāḥ /
ṚV, 6, 8, 4.1 apām upasthe mahiṣā agṛbhṇata viśo rājānam upa tasthur ṛgmiyam /
ṚV, 6, 17, 11.1 vardhān yaṃ viśve marutaḥ sajoṣāḥ pacacchatam mahiṣāṁ indra tubhyam /
ṚV, 7, 44, 5.2 śṛṇotu no daivyaṃ śardho agniḥ śṛṇvantu viśve mahiṣā amūrāḥ //
ṚV, 8, 12, 8.1 yadi pravṛddha satpate sahasram mahiṣāṁ aghaḥ /
ṚV, 8, 35, 7.1 hāridraveva patatho vaned upa somaṃ sutam mahiṣevāva gacchathaḥ /
ṚV, 8, 35, 8.1 haṃsāv iva patatho adhvagāv iva somaṃ sutam mahiṣevāva gacchathaḥ /
ṚV, 8, 35, 9.1 śyenāv iva patatho havyadātaye somaṃ sutam mahiṣevāva gacchathaḥ /
ṚV, 8, 69, 15.2 sa pakṣan mahiṣam mṛgam pitre mātre vibhukratum //
ṚV, 8, 77, 10.2 śatam mahiṣān kṣīrapākam odanaṃ varāham indra emuṣam //
ṚV, 9, 33, 1.2 vanāni mahiṣā iva //
ṚV, 9, 69, 3.2 harir akrān yajataḥ saṃyato mado nṛmṇā śiśāno mahiṣo na śobhate //
ṚV, 9, 73, 2.1 samyak samyañco mahiṣā aheṣata sindhor ūrmāv adhi venā avīvipan /
ṚV, 9, 82, 3.1 parjanyaḥ pitā mahiṣasya parṇino nābhā pṛthivyā giriṣu kṣayaṃ dadhe /
ṚV, 9, 86, 25.2 apām upasthe adhy āyavaḥ kavim ṛtasya yonā mahiṣā aheṣata //
ṚV, 9, 86, 40.1 un madhva ūrmir vananā atiṣṭhipad apo vasāno mahiṣo vi gāhate /
ṚV, 9, 87, 7.2 tigme śiśāno mahiṣo na śṛṅge gā gavyann abhi śūro na satvā //
ṚV, 9, 92, 6.2 somaḥ punānaḥ kalaśāṁ ayāsīt sīdan mṛgo na mahiṣo vaneṣu //
ṚV, 9, 95, 4.1 tam marmṛjānam mahiṣaṃ na sānāv aṃśuṃ duhanty ukṣaṇaṃ giriṣṭhām /
ṚV, 9, 96, 6.1 brahmā devānām padavīḥ kavīnām ṛṣir viprāṇām mahiṣo mṛgāṇām /
ṚV, 9, 96, 18.2 tṛtīyaṃ dhāma mahiṣaḥ siṣāsan somo virājam anu rājati ṣṭup //
ṚV, 9, 96, 19.2 apām ūrmiṃ sacamānaḥ samudraṃ turīyaṃ dhāma mahiṣo vivakti //
ṚV, 9, 97, 41.1 mahat tat somo mahiṣaś cakārāpāṃ yad garbho 'vṛṇīta devān /
ṚV, 9, 97, 57.1 induṃ rihanti mahiṣā adabdhāḥ pade rebhanti kavayo na gṛdhrāḥ /
ṚV, 9, 113, 3.1 parjanyavṛddham mahiṣaṃ taṃ sūryasya duhitābharat /
ṚV, 10, 5, 2.1 samānaṃ nīḍaṃ vṛṣaṇo vasānāḥ saṃ jagmire mahiṣā arvatībhiḥ /
ṚV, 10, 8, 1.2 divaś cid antāṁ upamāṁ ud ānaḍ apām upasthe mahiṣo vavardha //
ṚV, 10, 28, 10.2 niruddhaś cin mahiṣas tarṣyāvān godhā tasmā ayathaṃ karṣad etat //
ṚV, 10, 45, 3.2 tṛtīye tvā rajasi tasthivāṃsam apām upasthe mahiṣā avardhan //
ṚV, 10, 54, 4.1 catvāri te asuryāṇi nāmādābhyāni mahiṣasya santi /
ṚV, 10, 60, 3.1 yo janān mahiṣāṁ ivātitasthau pavīravān /
ṚV, 10, 65, 8.2 dyāvāpṛthivī varuṇāya savrate ghṛtavat payo mahiṣāya pinvataḥ //
ṚV, 10, 106, 2.2 dūteva hi ṣṭho yaśasā janeṣu māpa sthātam mahiṣevāvapānāt //
ṚV, 10, 123, 4.1 jānanto rūpam akṛpanta viprā mṛgasya ghoṣam mahiṣasya hi gman /
ṚV, 10, 128, 8.1 uruvyacā no mahiṣaḥ śarma yaṃsad asmin have puruhūtaḥ purukṣuḥ /
ṚV, 10, 140, 6.1 ṛtāvānam mahiṣaṃ viśvadarśatam agniṃ sumnāya dadhire puro janāḥ /
ṚV, 10, 189, 2.2 vy akhyan mahiṣo divam //
Arthaśāstra
ArthaŚ, 2, 6, 7.1 gomahiṣam ajāvikaṃ kharoṣṭram aśvāśvataraṃ ca vrajaḥ //
ArthaŚ, 2, 12, 8.1 teṣām aśuddhā mūḍhagarbhā vā tīkṣṇamūtrakṣārabhāvitā rājavṛkṣavaṭapīlugopittarocanāmahiṣakharakarabhamūtraleṇḍapiṇḍabaddhās tatpratīvāpāstadavalepā vā viśuddhāḥ sravanti //
ArthaŚ, 2, 15, 53.1 dviguṇaṃ mahiṣoṣṭrāṇām //
ArthaŚ, 2, 17, 13.1 godhāserakadvīpyṛkṣaśiṃśumārasiṃhavyāghrahastimahiṣacamarasṛmarakhaḍgagomṛgagavayānāṃ carmāsthipittasnāyvakṣidantaśṛṅgakhurapucchāni anyeṣāṃ vāpi mṛgapaśupakṣivyālānām //
ArthaŚ, 2, 18, 13.1 khaḍgamahiṣavāraṇaviṣāṇadāruveṇumūlāni tsaravaḥ //
Carakasaṃhitā
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 27, 39.1 sṛmaraścamaraḥ khaḍgo mahiṣo gavayo gajaḥ /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Mahābhārata
MBh, 1, 36, 10.1 mṛgān vidhyan varāhāṃśca tarakṣūn mahiṣāṃstathā /
MBh, 1, 58, 28.1 goṣvaśveṣu ca rājendra kharoṣṭramahiṣeṣu ca /
MBh, 1, 63, 27.2 vyarocan mahiṣākīrṇaṃ rājñā hatamahāmṛgam //
MBh, 1, 68, 5.2 vyāghrān siṃhān varāhāṃśca gajāṃśca mahiṣāṃstathā /
MBh, 1, 89, 55.18 hiraṇyaṃ dviradān aśvān mahiṣoṣṭrān ajāvikān /
MBh, 1, 92, 25.1 sa mṛgān mahiṣāṃścaiva vinighnan rājasattamaḥ /
MBh, 1, 105, 18.1 kharoṣṭramahiṣāṃścaiva yacca kiṃcid ajāvikam /
MBh, 1, 109, 27.2 gajāśvamahiṣādīnāṃ lajjā nāsti catuṣpadām /
MBh, 1, 148, 6.2 mahiṣau puruṣaścaiko yastad ādāya gacchati //
MBh, 1, 219, 2.1 mṛgāśca mahiṣāścaiva śataśaḥ pakṣiṇastathā /
MBh, 3, 12, 11.1 sampradrutamṛgadvīpimahiṣarkṣasamākulam /
MBh, 3, 61, 8.2 mahiṣān varāhān gomāyūn ṛkṣavānarapannagān //
MBh, 3, 61, 123.1 kuñjaradvīpimahiṣaśārdūlarkṣamṛgān api /
MBh, 3, 98, 14.1 mahiṣaiś ca varāhaiś ca sṛmaraiś camarair api /
MBh, 3, 131, 16.1 govṛṣo vā varāho vā mṛgo vā mahiṣo 'pi vā /
MBh, 3, 136, 10.2 nimittam asya mahiṣair bhedayāmāsa vīryavān //
MBh, 3, 136, 13.2 mahiṣair bhedayāmāsa dhanuṣākṣo mahīdharān //
MBh, 3, 146, 45.2 ruruvāraṇasaṃghāś ca mahiṣāś ca jalāśrayāḥ //
MBh, 3, 150, 21.1 mahiṣaiś ca varāhaiś ca śārdūlaiśca niṣevitam /
MBh, 3, 170, 42.3 ṛkṣāṇāṃ mahiṣāṇāṃ ca pannagānāṃ tathā gavām //
MBh, 3, 176, 4.1 siṃhāḥ kesariṇo vyāghrā mahiṣā vāraṇās tathā /
MBh, 3, 176, 16.2 gajo vā mahiṣo vāpi ṣaṣṭhe kāle narottama //
MBh, 3, 198, 31.1 pareṇa hi hatān brahman varāhamahiṣān aham /
MBh, 3, 221, 52.2 dānavo mahiṣo nāma pragṛhya vipulaṃ girim //
MBh, 3, 221, 54.1 athābhidrutya mahiṣo devāṃś cikṣepa taṃ girim /
MBh, 3, 221, 55.1 atha tair dānavaiḥ sārdhaṃ mahiṣas trāsayan surān /
MBh, 3, 221, 56.1 tam āpatantaṃ mahiṣaṃ dṛṣṭvā sendrā divaukasaḥ /
MBh, 3, 221, 57.1 tataḥ sa mahiṣaḥ kruddhas tūrṇaṃ rudrarathaṃ yayau /
MBh, 3, 221, 58.1 yadā rudrarathaṃ kruddho mahiṣaḥ sahasā gataḥ /
MBh, 3, 221, 60.1 tathābhūte tu bhagavān nāvadhīn mahiṣaṃ raṇe /
MBh, 3, 221, 61.1 mahiṣo 'pi rathaṃ dṛṣṭvā raudraṃ rudrasya nānadat /
MBh, 3, 221, 65.1 sa cāpi tāṃ prajvalitāṃ mahiṣasya vidāriṇīm /
MBh, 3, 221, 66.1 sā muktābhyahanacchaktir mahiṣasya śiro mahat /
MBh, 3, 221, 66.2 papāta bhinne śirasi mahiṣas tyaktajīvitaḥ //
MBh, 3, 221, 73.1 brahmadattavaraḥ skanda tvayāyaṃ mahiṣo hataḥ /
MBh, 3, 221, 74.1 śataṃ mahiṣatulyānāṃ dānavānāṃ tvayā raṇe /
MBh, 3, 229, 10.1 tatas te sahitāḥ sarve tarakṣūn mahiṣān mṛgān /
MBh, 3, 251, 13.1 varāhān mahiṣāṃścaiva yāścānyā mṛgajātayaḥ /
MBh, 3, 253, 1.2 tato diśaḥ sampravihṛtya pārthā mṛgān varāhān mahiṣāṃśca hatvā /
MBh, 3, 267, 11.1 girikūṭanibhāḥ kecit kecinmahiṣasaṃnibhāḥ /
MBh, 4, 2, 4.3 vṛṣo vā mahiṣo vāpi nāgo vā ṣāṣṭihāyanaḥ /
MBh, 4, 18, 2.1 śārdūlair mahiṣaiḥ siṃhair āgāre yudhyase yadā /
MBh, 6, 5, 13.1 siṃhavyāghravarāhāśca mahiṣā vāraṇāstathā /
MBh, 7, 24, 44.2 siṃhavyāghratarakṣūṇāṃ yathebhamahiṣarṣabhaiḥ //
MBh, 7, 29, 19.1 kharoṣṭramahiṣāḥ siṃhā vyāghrāḥ sṛmaracillikāḥ /
MBh, 7, 141, 15.2 eṣa tvādya haniṣyāmi mahiṣaṃ skandarāḍ iva /
MBh, 9, 44, 77.2 matsyameṣānanāścānye ajāvimahiṣānanāḥ //
MBh, 9, 57, 30.2 anyonyaṃ jaghnatur vīrau paṅkasthau mahiṣāviva //
MBh, 9, 60, 12.1 siṃhena mahiṣasyeva kṛtvā saṃgaram adbhutam /
MBh, 12, 139, 22.2 go'jāvimahiṣair hīnā parasparaharāharā //
MBh, 13, 14, 33.3 pūgaiśca mṛgajātīnāṃ mahiṣarkṣaniṣevitam //
MBh, 13, 86, 21.2 rākṣasāśca dadustasmai varāhamahiṣāvubhau //
Manusmṛti
ManuS, 3, 270.1 daśamāsāṃs tu tṛpyanti varāhamahiṣāmiṣaiḥ /
ManuS, 11, 68.2 saṃkarīkaraṇaṃ jñeyaṃ mīnāhimahiṣasya ca //
Rāmāyaṇa
Rām, Ay, 22, 7.2 mahiṣāḥ śṛṅgiṇo raudrā na te druhyantu putraka //
Rām, Ay, 57, 15.1 nipāne mahiṣaṃ rātrau gajaṃ vābhyāgataṃ nadīm /
Rām, Ay, 93, 6.2 mṛgāṇāṃ mahiṣāṇāṃ ca karīṣaiḥ śītakāraṇāt //
Rām, Ay, 95, 42.1 varāhamṛgasiṃhāś ca mahiṣāḥ sarkṣavānarāḥ /
Rām, Ār, 10, 4.2 mahiṣāṃś ca varāhāṃś ca gajāṃś ca drumavairiṇaḥ //
Rām, Ki, 11, 7.1 mahiṣo dundubhir nāma kailāsaśikharaprabhaḥ /
Rām, Ki, 45, 3.1 yadā tu dundubhiṃ nāma dānavaṃ mahiṣākṛtim /
Rām, Ki, 45, 4.1 tadā viveśa mahiṣo malayasya guhāṃ prati /
Rām, Ki, 45, 7.3 aśaknuvan niṣkramituṃ mahiṣo vinaśed iti //
Rām, Ki, 47, 8.1 na santi mahiṣā yatra na mṛgā na ca hastinaḥ /
Rām, Su, 9, 11.1 mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca bhāgaśaḥ /
Rām, Su, 9, 14.2 mahiṣān ekaśalyāṃśca chāgāṃśca kṛtaniṣṭhitān /
Rām, Su, 15, 10.1 varāhamṛgaśārdūlamahiṣājaśivāmukhāḥ /
Rām, Yu, 30, 17.1 ṛkṣāḥ siṃhā varāhāśca mahiṣā vāraṇā mṛgāḥ /
Rām, Yu, 48, 25.1 mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca saṃcayān /
Rām, Yu, 65, 21.1 ghanagajamahiṣāṅgatulyavarṇāḥ samaramukheṣvasakṛd gadāsibhinnāḥ /
Rām, Utt, 31, 18.2 mahiṣaiḥ sṛmaraiḥ siṃhaiḥ śārdūlarkṣagajottamaiḥ /
Agnipurāṇa
AgniPur, 10, 11.2 madyasya mahiṣādīnāṃ bhakṣayitvāha rāvaṇam //
Amarakośa
AKośa, 2, 223.2 lulāyo mahiṣo vāhadviṣatkāsarasairibhāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 2.2 kāñcano mahiṣaḥ śūkaḥ dūṣakaḥ kusumāṇḍakaḥ //
AHS, Sū., 6, 50.2 varāhamahiṣanyaṅkurururohitavāraṇāḥ //
AHS, Sū., 6, 66.1 uṣṇo garīyān mahiṣaḥ svapnadārḍhyabṛhattvakṛt /
AHS, Sū., 8, 40.2 kṛśaśuṣkavarāhāvigomatsyamahiṣāmiṣam //
AHS, Śār., 6, 4.2 kharoṣṭramahiṣārūḍhaṃ kāṣṭhaloṣṭādimardinam //
AHS, Śār., 6, 42.1 so 'srapittena mahiṣaśvavarāhoṣṭragardabhaiḥ /
AHS, Kalpasiddhisthāna, 3, 36.1 mṛgagomahiṣājānāṃ sadyaskaṃ jīvatām asṛk /
AHS, Utt., 39, 172.1 śrīmān nirdhūtapāpmā vanamahiṣabalo vājivegaḥ sthirāṅgaḥ /
Bodhicaryāvatāra
BoCA, 7, 5.2 tathāpi nidrāṃ yāsyeva caṇḍālamahiṣo yathā //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 41.2 yamāya prahiṇoti sma mahiṣaṃ marubhūtikaḥ //
BKŚS, 18, 205.2 pratyagrais tarpayiṣyāmo mahiṣacchāgaśoṇitaiḥ //
BKŚS, 22, 13.2 mahāmahiṣasārthābhyāṃ yathāsthānam agacchatām //
Divyāvadāna
Divyāv, 13, 340.1 nityamasmākaṃ jātāni jātāni śasyāni vināśayati strīpuruṣadārakadārikāgomahiṣān ajaiḍakāṃśca //
Harivaṃśa
HV, 10, 2.1 hatvā mṛgān varāhāṃś ca mahiṣāṃś ca vanecarān /
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 12, 50.1 mahiṣakṣatāgurutamālanaladasurabhiḥ sadāgatiḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 789.2 kharagomahiṣoṣṭrādīn prāpnuyāt pūrvasāhasam //
Kūrmapurāṇa
KūPur, 1, 11, 82.1 prāṇeśvarapriyā mātā mahāmahiṣaghātinī /
KūPur, 1, 11, 111.1 mahānubhāvā sattvasthā mahāmahiṣamardanī /
KūPur, 1, 47, 14.2 droṇaḥ kaṅkastu mahiṣaḥ kakudvān sapta parvatāḥ //
KūPur, 2, 20, 42.1 daśamāsāṃstu tṛpyanti varāhamahiṣāmiṣaiḥ /
Laṅkāvatārasūtra
LAS, 2, 153.9 tadyathā mahāmate kaścideva puruṣaḥ śayitaḥ svapnāntare strīpuruṣahastyaśvarathapadātigrāmanagaranigamagomahiṣavanodyānavividhagirinadītaḍāgopaśobhitaṃ janapadam antaḥpuraṃ praviśya prativibudhyeta /
Liṅgapurāṇa
LiPur, 1, 53, 6.1 droṇaḥ kaṅkaś ca mahiṣaḥ kakudmān saptamaḥ smṛtaḥ /
LiPur, 1, 70, 243.1 mahiṣā gavayākṣāś ca plavaṃgāḥ śarabhā vṛkāḥ /
LiPur, 1, 82, 108.1 trinetrā varadā devī mahiṣāsuramardinī /
LiPur, 2, 47, 17.2 lokapāladhvajaiścaiva gajādimahiṣādibhiḥ //
Matsyapurāṇa
MPur, 17, 33.1 daśa māsāṃstu tṛpyanti varāhamahiṣāmiṣaiḥ /
MPur, 118, 55.2 tathā mattāṃśca mātaṃgān mahiṣān gavayān vṛṣān /
MPur, 122, 59.1 ṣaṣṭhastu parvatastatra mahiṣo meghasaṃnibhaḥ /
MPur, 122, 60.1 tasminso'gnirnivasati mahiṣo nāma yo'psujaḥ /
MPur, 122, 68.1 mahiṣaṃ mahiṣasyāpi punaścāpi prabhākaram /
MPur, 122, 68.1 mahiṣaṃ mahiṣasyāpi punaścāpi prabhākaram /
MPur, 133, 63.1 yamastūrṇaṃ samāsthāya mahiṣaṃ cātidāruṇam /
MPur, 140, 30.2 dudrāva hantuṃ sa krūraṃ mahiṣaṃ gajarāḍiva //
MPur, 145, 11.2 gavāṃ ca hastināṃ caiva mahiṣasthāvarātmanām //
MPur, 147, 28.1 abhiṣikto'suraiḥ sarvaiḥ kujambhamahiṣādibhiḥ /
MPur, 148, 42.2 mahiṣaḥ kuñjaro meghaḥ kālanemirnimistathā //
MPur, 148, 47.1 mahiṣasya tu gomāyuḥ ketorhaimastadābhavat /
MPur, 148, 50.2 rathastu mahiṣasyoṣṭrairgajasya tu turaṃgamaiḥ //
MPur, 148, 81.2 yamo mahiṣamāsthāya senāgre samavartata //
MPur, 150, 8.1 tameva mudgaraṃ gṛhya yamasya mahiṣaṃ ruṣā /
MPur, 150, 9.1 utplutyātha yamastasmānmahiṣānniṣpatiṣyataḥ /
MPur, 150, 113.1 mahiṣo dānavendrastu kalpāntāmbhodasaṃnibhaḥ /
MPur, 150, 130.2 tadavasthāgataṃ dṛṣṭvā kujambhaṃ mahiṣāsuraḥ //
MPur, 150, 132.2 tyaktvā rathapathaṃ bhītau mahiṣasyātiraṃhasā //
MPur, 150, 134.1 kruddhastu mahiṣo daityo varuṇaṃ samabhidrutaḥ /
MPur, 150, 138.2 mahiṣo niṣprayatnastu śītenākampitānanaḥ //
MPur, 151, 8.1 cakreṇa mahiṣaḥ kruddho jambhaḥ śaktyā mahāraṇe /
MPur, 151, 13.1 ekena mahiṣaṃ kruddho vivyādhorasi pattriṇā /
MPur, 151, 15.2 saṃdhyamānaṃ śaraṃ haste cicheda mahiṣāsuraḥ //
MPur, 151, 21.1 śaktyā ca mahiṣo daityaḥ svapakṣajayakāṅkṣayā /
MPur, 152, 17.1 prakopādraktanayano mahiṣo dānaveśvaraḥ /
MPur, 152, 18.1 tīkṣṇadhāreṇa śūlena mahiṣo harimardayan /
MPur, 152, 18.2 śaktyā ca garuḍaṃ vīro mahiṣo'bhyahanaddhṛdi //
MPur, 152, 21.1 mahiṣasyātha sasṛje bāṇaughaṃ garuḍadhvajaḥ /
MPur, 152, 22.1 sa tairbāṇairabhihato mahiṣo'calasaṃnibhaḥ /
MPur, 152, 23.1 mahiṣaṃ patitaṃ dṛṣṭvā bhūmau provāca keśavaḥ /
MPur, 152, 23.2 mahiṣāsura mattastvaṃ vadhaṃ nāstrairihārhasi //
MPur, 152, 25.1 tasminparāṅmukhe daitye mahiṣe śumbhadānavaḥ /
MPur, 153, 46.1 mṛtaṃ mahiṣamāsādya vane gomāyavo yathā /
Suśrutasaṃhitā
Su, Sū., 6, 23.1 darpitā dhvāṅkṣakhaḍgāhvamahiṣorabhrakuñjarāḥ /
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 29, 56.1 varāhair mahiṣair vāpi yo yāyād dakṣiṇāmukhaḥ /
Su, Sū., 45, 217.1 atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇānyuṣṇāni kaṭūni tiktāni lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśaudarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ //
Su, Sū., 46, 4.1 tatra lohitaśālikalamakardamakapāṇḍukasugandhakaśakunāhṛtapuṣpāṇḍakapuṇḍarīkamahāśāliśītabhīrukarodhrapuṣpakadīrghaśūkakāñcanakamahiṣamahāśūkahāyanakadūṣakamahādūṣakaprabhṛtayaḥ śālayaḥ //
Su, Sū., 46, 94.1 tatra gajagavayamahiṣarurucamarasṛmararohitavarāhakhaḍgigokarṇakālapucchakodranyaṅkvaraṇyagavayaprabhṛtayaḥ kūlacarāḥ paśavaḥ //
Su, Sū., 46, 98.1 snigdhoṣṇamadhuro vṛṣyo mahiṣastarpaṇo guruḥ /
Su, Cik., 26, 27.1 mahiṣarṣabhabastānāṃ pibecchukrāṇi vā naraḥ /
Su, Cik., 35, 13.1 bastayaśca bandhyā mṛdavo nātibahalā dṛḍhāḥ pramāṇavanto gomahiṣavarāhājorabhrāṇām //
Su, Ka., 4, 28.1 mahiṣadvīpivarṇābhāstathaiva paruṣatvacaḥ /
Su, Ka., 5, 32.1 triguṇaṃ mahiṣe soṣṭre gavāśve dviguṇaṃ tu tat /
Su, Utt., 57, 11.1 maṇḍūkimarkamamṛtāṃ ca salāṅgalākhyāṃ mūtre pacettu mahiṣasya vidhānavidvā /
Tantrākhyāyikā
TAkhy, 2, 52.1 sa pratyuṣasy utthāya kiṃcid vanam anupraviśya śīghram eva mṛgaṃ viddhvā kṛtamāṃsasañcayaḥ pratyāgacchan mahati tīrthāvatāre avataran mahiṣaśāvatulyam uddhṛtaviṣāṇaṃ kardamapiṇḍāvaliptagātraṃ sūkaram apaśyat //
Vaikhānasadharmasūtra
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Viṣṇupurāṇa
ViPur, 2, 4, 27.1 kaṅkastu pañcamaḥ ṣaṣṭho mahiṣaḥ saptamastathā /
Viṣṇusmṛti
ViSmṛ, 48, 6.1 brahmā devānāṃ padavīḥ kavīnām ṛṣir viprāṇāṃ mahiṣo mṛgāṇām /
Yājñavalkyasmṛti
YāSmṛ, 2, 174.2 mahiṣoṣṭragavāṃ dvau dvau pādaṃ pādam ajāvike //
Abhidhānacintāmaṇi
AbhCint, 1, 47.2 makaraḥ śrīvatsaḥ khaḍgī mahiṣaḥ sūkarastathā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 371.1 lulāyo mahiṣo vāhadveṣī kāsarasairibhau /
Bhāgavatapurāṇa
BhāgPur, 3, 10, 21.1 gaur ajo mahiṣaḥ kṛṣṇaḥ sūkaro gavayo ruruḥ /
BhāgPur, 4, 6, 20.2 gavayaiḥ śarabhair vyāghrai rurubhir mahiṣādibhiḥ //
BhāgPur, 4, 26, 10.1 śaśānvarāhānmahiṣāngavayānruruśalyakān /
Bhāratamañjarī
BhāMañj, 1, 792.2 rurāva durgayākrāntaḥ pureva mahiṣāsuraḥ //
BhāMañj, 1, 828.2 puruṣaṃ mahiṣopetamannānāṃ śakaṭaṃ tathā //
BhāMañj, 5, 204.1 rathodbhūtarajaḥpuñjaiḥ prasarpanmahiṣāviva /
BhāMañj, 13, 755.1 prāptaṃ giratyajagaraḥ kuraṅgaṃ mahiṣaṃ gajam /
BhāMañj, 14, 123.1 mahiṣāṇāṃ kharāṇāṃ ca puruṣāṇāṃ gavāṃ tathā /
Garuḍapurāṇa
GarPur, 1, 4, 31.2 padbhyāṃ caivāntyamātaṅgānmahiṣoṣṭrāvikāṃstathā //
GarPur, 1, 6, 63.1 gāstu vai janayāmāsa surabhirmahiṣāṃstathā /
GarPur, 1, 13, 13.2 nāśayāmāsa sā yena cāmarānmahiṣāsuram //
GarPur, 1, 38, 15.2 abhayasvastikādyau ca mahiṣaghnī ca siṃhagā //
GarPur, 1, 56, 6.2 kumudaśconnato droṇo mahiṣo 'tha balāhakaḥ //
GarPur, 1, 59, 21.2 gajoṣṭrāśvabalīvardadamanaṃ mahiṣasya ca //
GarPur, 1, 65, 35.1 śūraḥ syānmahiṣagrīvaḥ śāstrātto mṛgakaṇṭhakaḥ /
GarPur, 1, 133, 16.2 pañcābdaṃ mahiṣaṃ bastaṃ rātriśeṣe ca ghātayet //
Hitopadeśa
Hitop, 1, 88.4 mārjāro mahiṣo meṣaḥ kākaḥ kāpuruṣas tathā /
Kathāsaritsāgara
KSS, 1, 8, 22.2 nikhilāḥ khalu sāraṅgavarāhamahiṣādayaḥ //
KSS, 4, 1, 14.1 reje raktāruṇā cāsya mahī mahiṣaghātinaḥ /
Kālikāpurāṇa
KālPur, 55, 3.2 mahiṣo godhikā śoṣā tathā navavidhā mṛgāḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 195.4 ajācaṭakaśukaśūkaramṛgamahiṣavarāhapataṅgādayaśca sarve śasyopaghātino yadi tvadīyavacanena tat kṣetraṃ na tyajanti tadā tān vajralāṃgūlena tāḍayiṣyasīti oṃ āṃ ghāṃ dhīṃ ghūṃ ghaḥ likhitvālaktakenāpi mantraṃ śasyeṣu bandhayet /
Mātṛkābhedatantra
MBhT, 10, 9.2 mṛge mahiṣe coṣṭre ca paśuśabdaṃ na yojayet /
MBhT, 10, 10.2 paśubhāvasthito mantrī mahiṣo dīyate yadi //
MBhT, 10, 12.1 mahiṣādi pradātavyaṃ divyavīramate sthitaḥ /
Rasaprakāśasudhākara
RPSudh, 6, 46.2 mahiṣasya purīṣeṇa snāyācchītena vāriṇā //
Rasaratnasamuccaya
RRS, 10, 74.3 ajoṣṭrakharameṣāṇāṃ mahiṣasya vasā tathā //
Rasaratnākara
RRĀ, V.kh., 15, 38.1 vṛṣasya mūtramādāya gajasya mahiṣasya vā /
Rasendracūḍāmaṇi
RCūM, 9, 18.2 mahiṣakroḍamatsyānāṃ chāgasya ca śikhaṇḍinaḥ //
Rasārṇava
RArṇ, 6, 124.1 daityendro mahiṣaḥ siddho haradehasamudbhavaḥ /
RArṇ, 7, 112.1 mahiṣasyāsthicūrṇena vāpāttanmūtrasecanāt /
RArṇ, 11, 166.1 nāgasya mūtre deveśi vatsasya mahiṣasya vā /
RArṇ, 17, 10.2 karṇagaṃ mahiṣasyāpi krāmaṇaṃ kṣepalepayoḥ //
RArṇ, 17, 11.1 gaṇḍolaviṣabhekāsyamahiṣākṣimalaṃ tathā /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 25.0 vanamahiṣāmiṣaṃ syād īṣallaghu dīpanaṃ ca baladāyi //
RājNigh, Māṃsādivarga, 26.0 grāmīṇamahiṣamāṃsaṃ snigdhaṃ nidrākaraṃ ca pittaharam //
RājNigh, Māṃsādivarga, 65.2 chāgalo raktamatsyo 'tha mahiṣaś cāvilas tathā //
RājNigh, Māṃsādivarga, 74.2 matsyo mahiṣanāmāsau dīpano balavīryadaḥ //
RājNigh, Siṃhādivarga, 20.1 mahiṣaḥ kāsaraḥ krodhī kaluṣaścāpi sairibhaḥ /
RājNigh, Miśrakādivarga, 58.1 mūtrāṇi hastimahiṣoṣṭragavājakānāṃ meṣāśvarāsabhakamānuṣamānuṣīṇām /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 25.2, 4.0 yathā mahiṣāmiṣe sthitau madhurarasavipākāv uṣṇavīryākhyaṃ kartṛ abhibhavati ata eva tanmāṃsaṃ pittādidūṣaṇam anyathā svādurasavipākitvāt pittaśamanakam eva syāt //
SarvSund zu AHS, Sū., 16, 1.4, 5.0 tathā uṣṇam api matsyamahiṣamāṃsaṃ snehanaṃ bhavati //
Skandapurāṇa
SkPur, 2, 14.1 nisumbhasumbhaniryāṇaṃ mahiṣasya vadhastathā /
SkPur, 2, 27.1 mahiṣasya vadhaścaiva krauñcasya ca nibarhaṇam /
SkPur, 7, 17.3 mahiṣaśchannarūpāṇāmasurāṇāṃ śatairvṛtaḥ //
SkPur, 7, 18.1 tamāpatantaṃ sakrodhaṃ mahiṣaṃ devakaṇṭakam /
SkPur, 7, 23.1 bhakṣayanti sma mahiṣaṃ mitvā mitvā yatastu tāḥ /
SkPur, 13, 12.2 daṇḍaṃ samādāya kṛtānta āgādāruhya bhīmaṃ mahiṣaṃ javena //
SkPur, 21, 33.1 mahiṣāndhakabhettāya sraṣṭre vai parameṣṭhine /
Ānandakanda
ĀK, 1, 12, 201.30 mahāmahiṣāsuramardinyai namaḥ paścime /
ĀK, 1, 15, 601.1 tiktoṣaṇaṃ kāmbuteti mahiṣākhyalatā smṛtā /
ĀK, 1, 19, 26.1 saṃtaptakroḍamahiṣamātaṅgair ākulīkṛtāḥ /
ĀK, 1, 19, 36.2 vanaṃ hṛṣṭājamahiṣakiṭicātakasaṅkulam //
ĀK, 2, 6, 24.2 mahiṣasyāsthicūrṇena supākaṃ mūtrasecanāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 25.0 tathā saṃyujyamānānāmapi pṛthaktvaṃ vijātīyānāṃ mahiṣavarāhādīnāṃ tadāha vailakṣaṇyamityādi //
ĀVDīp zu Ca, Sū., 27, 63.1, 4.0 raktapittanidāne tu varāhamahiṣetyādinā dravyāntarasaṃyuktasyaivāvikamāṃsasya raktapittakartṛtvaṃ jñeyam //
Kokilasaṃdeśa
KokSam, 1, 78.2 draṣṭavyo 'sau kisalayamṛdurmuktipuryālayāyāḥ kātyāyanyā mahiṣamathanoḍḍāmaraḥ pādapadmaḥ //
KokSam, 1, 87.2 bhūtairbhedyo balimahiṣa ityudbhaṭaiḥ kṛṣṭaśṛṅge rajjugrāhaṃ rudati vijayā rūḍhahāsaṃ ruṇaddhi //
Mugdhāvabodhinī
MuA zu RHT, 3, 16.2, 11.2 ajoṣṭrakharameṣāṇāṃ mahiṣasya vasā tathā /
MuA zu RHT, 16, 5.2, 2.0 maṇḍūko bhekaḥ matsyo jalacaraviśeṣaḥ kacchapaḥ kamaṭhaḥ pratītaḥ jalaukāḥ pratītāḥ ahiḥ sarpaḥ sūkaro varāhaḥ ādiśabdād gomahiṣagajoṣṭrakharanarakarkaṭaśiśumārā api grāhyāḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 12.1 gajasya ca turaṅgasya mahiṣoṣṭranipātane /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 25.2 mahiṣaiśca mahākāyaiḥ kuraṅgaiś citrakaiḥ śaśaiḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 2.2 kacchapair mahiṣaiścānyair makaraiśca tathāpare //
SkPur (Rkh), Revākhaṇḍa, 60, 27.2 mahāgajaughair mahiṣair varāhair āpīyase toyamahormimāle //
SkPur (Rkh), Revākhaṇḍa, 92, 19.2 yamasya vāho mahiṣo mahiṣyastasya mātaraḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 105.1 jaya mahiṣavimardini śūlakare jaya lokasamastakapāpahare /
SkPur (Rkh), Revākhaṇḍa, 108, 15.1 ārādhayantī satataṃ mahiṣāsuranāśinīṃ /
SkPur (Rkh), Revākhaṇḍa, 122, 23.2 veṣṭitaṃ mahiṣārūḍhaṃ naraṃ paśyati manmukham //
SkPur (Rkh), Revākhaṇḍa, 140, 2.1 mahiṣāsure mahākāye purā devabhayaṃkare /
SkPur (Rkh), Revākhaṇḍa, 155, 60.1 mahāmahiṣamārūḍho mahāmukuṭabhūṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 203, 2.2 tathā koṭīśvarī devī cāmuṇḍā mahiṣārdinī //
SkPur (Rkh), Revākhaṇḍa, 209, 108.2 yonim āśvatarīṃ prāpya tathā mahiṣasambhavām //
Uḍḍāmareśvaratantra
UḍḍT, 2, 60.1 ulūkasya jambukasya gṛdhrasya mahiṣasya ca /
UḍḍT, 9, 21.5 drauṃ vāṃ dhāṃ kṣauṃ aṃ kaṃ chaḥ ity anena mantreṇa mahiṣāsthimayaṃ kīlakam ekonaviṃśatyaṅgulaṃ sahasreṇābhimantritaṃ yasya nāmnā kūpataṭe nikhanet sa mahiṣeṇa vadhyate /
UḍḍT, 9, 21.5 drauṃ vāṃ dhāṃ kṣauṃ aṃ kaṃ chaḥ ity anena mantreṇa mahiṣāsthimayaṃ kīlakam ekonaviṃśatyaṅgulaṃ sahasreṇābhimantritaṃ yasya nāmnā kūpataṭe nikhanet sa mahiṣeṇa vadhyate /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 2, 1.0 trikadrukeṣu mahiṣo yavāśiraṃ tuviśuṣma ity aticchandasā marutvatīyaṃ pratipadyate //