Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Harivaṃśa
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa

Ṛgveda
ṚV, 5, 29, 7.1 sakhā sakhye apacat tūyam agnir asya kratvā mahiṣā trī śatāni /
ṚV, 6, 17, 11.1 vardhān yaṃ viśve marutaḥ sajoṣāḥ pacacchatam mahiṣāṁ indra tubhyam /
ṚV, 8, 12, 8.1 yadi pravṛddha satpate sahasram mahiṣāṁ aghaḥ /
ṚV, 8, 77, 10.2 śatam mahiṣān kṣīrapākam odanaṃ varāham indra emuṣam //
ṚV, 10, 60, 3.1 yo janān mahiṣāṁ ivātitasthau pavīravān /
Mahābhārata
MBh, 1, 36, 10.1 mṛgān vidhyan varāhāṃśca tarakṣūn mahiṣāṃstathā /
MBh, 1, 68, 5.2 vyāghrān siṃhān varāhāṃśca gajāṃśca mahiṣāṃstathā /
MBh, 1, 92, 25.1 sa mṛgān mahiṣāṃścaiva vinighnan rājasattamaḥ /
MBh, 1, 105, 18.1 kharoṣṭramahiṣāṃścaiva yacca kiṃcid ajāvikam /
MBh, 3, 61, 8.2 mahiṣān varāhān gomāyūn ṛkṣavānarapannagān //
MBh, 3, 198, 31.1 pareṇa hi hatān brahman varāhamahiṣān aham /
MBh, 3, 229, 10.1 tatas te sahitāḥ sarve tarakṣūn mahiṣān mṛgān /
MBh, 3, 251, 13.1 varāhān mahiṣāṃścaiva yāścānyā mṛgajātayaḥ /
MBh, 3, 253, 1.2 tato diśaḥ sampravihṛtya pārthā mṛgān varāhān mahiṣāṃśca hatvā /
Rāmāyaṇa
Rām, Ār, 10, 4.2 mahiṣāṃś ca varāhāṃś ca gajāṃś ca drumavairiṇaḥ //
Rām, Su, 9, 14.2 mahiṣān ekaśalyāṃśca chāgāṃśca kṛtaniṣṭhitān /
Divyāvadāna
Divyāv, 13, 340.1 nityamasmākaṃ jātāni jātāni śasyāni vināśayati strīpuruṣadārakadārikāgomahiṣān ajaiḍakāṃśca //
Harivaṃśa
HV, 10, 2.1 hatvā mṛgān varāhāṃś ca mahiṣāṃś ca vanecarān /
Matsyapurāṇa
MPur, 118, 55.2 tathā mattāṃśca mātaṃgān mahiṣān gavayān vṛṣān /
MPur, 150, 9.1 utplutyātha yamastasmānmahiṣānniṣpatiṣyataḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 26, 10.1 śaśānvarāhānmahiṣāngavayānruruśalyakān /
Garuḍapurāṇa
GarPur, 1, 6, 63.1 gāstu vai janayāmāsa surabhirmahiṣāṃstathā /