Occurrences

Mahābhārata
Rāmāyaṇa
Suśrutasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 98, 14.1 mahiṣaiś ca varāhaiś ca sṛmaraiś camarair api /
MBh, 3, 136, 10.2 nimittam asya mahiṣair bhedayāmāsa vīryavān //
MBh, 3, 136, 13.2 mahiṣair bhedayāmāsa dhanuṣākṣo mahīdharān //
MBh, 3, 150, 21.1 mahiṣaiś ca varāhaiś ca śārdūlaiśca niṣevitam /
MBh, 4, 18, 2.1 śārdūlair mahiṣaiḥ siṃhair āgāre yudhyase yadā /
MBh, 12, 139, 22.2 go'jāvimahiṣair hīnā parasparaharāharā //
Rāmāyaṇa
Rām, Utt, 31, 18.2 mahiṣaiḥ sṛmaraiḥ siṃhaiḥ śārdūlarkṣagajottamaiḥ /
Suśrutasaṃhitā
Su, Sū., 29, 56.1 varāhair mahiṣair vāpi yo yāyād dakṣiṇāmukhaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 25.2 mahiṣaiśca mahākāyaiḥ kuraṅgaiś citrakaiḥ śaśaiḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 2.2 kacchapair mahiṣaiścānyair makaraiśca tathāpare //
SkPur (Rkh), Revākhaṇḍa, 60, 27.2 mahāgajaughair mahiṣair varāhair āpīyase toyamahormimāle //