Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 13, 28.2 mahiṣyā parivṛttyātha vāvātām aparāṃ tathā //
Rām, Bā, 56, 2.1 sa dakṣiṇāṃ diśaṃ gatvā mahiṣyā saha rāghava /
Rām, Ay, 7, 19.1 narādhipakule jātā mahiṣī tvaṃ mahīpateḥ /
Rām, Ay, 14, 11.2 mahiṣyā saha kaikeyyā gamyatāṃ tatra māciram //
Rām, Ay, 36, 7.1 iti sarvā mahiṣyas tā vivatsā iva dhenavaḥ /
Rām, Ay, 86, 20.2 pitur hi mahiṣīṃ devīṃ devatām iva paśyasi //
Rām, Ār, 48, 25.2 sītāṃ kamalapattrākṣīṃ rāmasya mahiṣīṃ priyām //
Rām, Ki, 48, 18.2 na paśyanti sma vaidehīṃ rāmasya mahiṣīṃ priyām //
Rām, Ki, 54, 3.1 bhrātur jyeṣṭhasya yo bhāryāṃ jīvito mahiṣīṃ priyām /
Rām, Ki, 61, 11.2 ākhyeyā rāmamahiṣī tvayā tebhyo vihaṃgama //
Rām, Su, 12, 43.2 imāṃ sā rāmamahiṣī nūnam eṣyati jānakī //
Rām, Su, 12, 44.1 sā rāmā rāmamahiṣī rāghavasya priyā sadā /
Rām, Su, 13, 46.1 iyaṃ kanakavarṇāṅgī rāmasya mahiṣī priyā /
Rām, Su, 31, 9.2 mahiṣī bhūmipālasya rājakanyāsi me matā //
Rām, Yu, 38, 3.1 yajvano mahiṣīṃ ye mām ūcuḥ patnīṃ ca sattriṇaḥ /
Rām, Utt, 48, 8.1 snuṣā daśarathasya tvaṃ rāmasya mahiṣī satī /