Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 16, 4, 5.0 vasavas tvā kṛṇvantu gāyatreṇa chandaseti caturbhir mahiṣyukhāṃ karoti bahubhāryasyādhvaryur ekabhāryasya //
ĀpŚS, 20, 10, 2.1 mahiṣīṃ brahmaṇe dadāti /
ĀpŚS, 20, 15, 7.2 mahiṣī vāvātā parivṛktīti //
ĀpŚS, 20, 15, 10.2 bhūr iti sauvarṇān mahiṣī prāg vahāt /
ĀpŚS, 20, 15, 12.2 vasavas tvāñjantu gāyatreṇa chandaseti gaulgulavena mahiṣī /
ĀpŚS, 20, 17, 17.1 ambe ambāly ambika iti mahiṣy aśvam upasaṃviśya //
ĀpŚS, 20, 18, 3.1 subhage kāmpīlavāsinīti kṣaumeṇa vāsasādhvaryur mahiṣīm aśvaṃ ca pracchādya vṛṣā vām ity abhimantrayate //
ĀpŚS, 20, 18, 4.1 ut sakthyor gṛdaṃ dhehīti prajananena prajananaṃ saṃdhāyāmbe ambāly ambika iti mahiṣy aśvaṃ garhate //
ĀpŚS, 20, 18, 6.1 trir mahiṣī garhate /
ĀpŚS, 20, 18, 7.1 dadhikrāvṇo akāriṣam iti sarvāḥ surabhimatīm ṛcam antato japitvāpohiṣṭhīyābhir mārjayitvā gāyatrī triṣṭub iti dvābhyāṃ sauvarṇībhiḥ sūcībhir mahiṣy aśvasyāsipathān kalpayati prāk kroḍāt /