Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
Atharvaveda (Paippalāda)
AVP, 5, 2, 4.1 mahān mahī askabhāyad vi jāto dyāṃ dvitaḥ pārthivaṃ ca rajaḥ /
AVP, 5, 21, 5.1 mā no hiṃsīr mahato mā hiṃsīr mahyas tvam /
Atharvaveda (Śaunaka)
AVŚ, 5, 1, 5.2 yat samyañcāv abhiyantāv abhi kṣām atrā mahī rodhacakre vāvṛdhete //
AVŚ, 9, 2, 7.1 adhyakṣo vājī mama kāma ugraḥ kṛṇotu mahyam asapatnam eva /
AVŚ, 10, 7, 14.1 yatra ṛṣayaḥ prathamajā ṛcaḥ sāma yajur mahī /
AVŚ, 11, 7, 20.2 ucchiṣṭe ghoṣiṇīr āpa stanayitnuḥ śrutir mahī //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 3, 6.2 ayaṃ no mahyāḥ pāram etaṃ svasti neṣad vanaspatiḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 26, 10.0 athāsyā upotthāya nāmabhir dakṣiṇaṃ karṇam ājapatīḍe rante 'dite sarasvati priye preyasi mahi viśruti etāni te aghniye nāmāni sukṛtaṃ mā deveṣu brūtād iti //
Jaiminigṛhyasūtra
JaimGS, 1, 16, 10.0 mahīm āsanaśayanābhyām upānadbhyāṃ ca //
Jaiminīyabrāhmaṇa
JB, 1, 151, 2.0 tarantapurumīḍhau vai vaitadaśvī māheyau mahyā ārcanānasyai putrau //
JB, 2, 251, 12.0 sā yā sahasratamī syāt tasyai karṇam ājaped iḍe rante mahi viśruti śukre candre havye kāmye 'dite sarasvaty etāni te 'ghnye nāmāni deveṣu naḥ sukṛto brūtād iti //
JB, 2, 251, 14.0 tām kalaśam apaghrāpayaty apajighra kalaśaṃ mahyā tvā viśantv indavaḥ sā no dhukṣaḥ sahasram urudhārā payasvatīti //
Kauśikasūtra
KauśS, 5, 9, 16.3 anv adya no 'numatiḥ pūṣā sarasvatī mahī /
KauśS, 7, 3, 10.0 mahīm ū ṣv iti taraṇānyālambhayati //
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 11.4 ayaṃ no mahyāḥ pāraṃ svasti neṣad vanaspatiḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 13, 1, 10.2 udāniṣur mahīr iti tasmād udakam ucyate //
MS, 3, 11, 11, 8.1 tisro devīr iḍā mahī bhāratī maruto viśaḥ /
Mānavagṛhyasūtra
MānGS, 2, 7, 4.2 imāṃ mahīṃ pratyavarohema /
Pañcaviṃśabrāhmaṇa
PB, 13, 5, 3.0 prāṇā śiśur mahīnām iti simānāṃ rūpaṃ mahyo hi simāḥ svenaivainās tad rūpeṇa samardhayati //
Taittirīyasaṃhitā
TS, 7, 1, 6, 9.5 iḍe rante 'dite sarasvati priye preyasi mahi viśruty etāni te aghniye nāmāni /
Vasiṣṭhadharmasūtra
VasDhS, 6, 32.1 evaṃ gā vā hiraṇyaṃ vā vastram aśvaṃ mahīṃ tilān /
VasDhS, 28, 16.2 tāsām anantaṃ phalam aśnuvīta yaḥ kāñcanaṃ gāṃ ca mahīṃ ca dadyāt //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 32.1 mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatām /
VSM, 8, 42.1 ājighra kalaśaṃ mahyā tvā viśantvindavaḥ /
VSM, 8, 43.1 iḍe rante havye kāmye candre jyote 'dite sarasvati mahi viśruti /
VSM, 11, 56.2 sā tubhyam adite mahyokhāṃ dadhātu hastayoḥ //
Vārāhaśrautasūtra
VārŚS, 3, 2, 3, 25.1 vaiśvakarmaṇaṃ mahīm ū ṣu mātaram ity āhanyam //
Āpastambaśrautasūtra
ĀpŚS, 16, 7, 3.0 rāyo agne mahe tvā dānāya samidhīmahi īḍiṣvā hi mahī vṛṣan dyāvā hotrāya pṛthivīm iti yady ekaviṃśatiḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 4, 5, 8, 10.1 atha dakṣiṇe karṇa ājapatīḍe rante havye kāmye candre jyote 'diti sarasvati mahi viśruti etā te aghnye nāmāni devebhyo mā sukṛtam brūtād iti /
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 5, 1, 10.2 yoṣā vai sinīvāly etad u vai yoṣāyai samṛddhaṃ rūpaṃ yat sukapardā sukurīrā svaupaśā samardhayatyevaināmetatsā tubhyamadite mahyokhāṃ dadhātu hastayoritīyaṃ vā aditir mahyasyai tad āha //
Ṛgveda
ṚV, 1, 13, 9.1 iḍā sarasvatī mahī tisro devīr mayobhuvaḥ /
ṚV, 1, 80, 11.1 ime cit tava manyave vepete bhiyasā mahī /
ṚV, 1, 131, 1.1 indrāya hi dyaur asuro anamnatendrāya mahī pṛthivī varīmabhir dyumnasātā varīmabhiḥ /
ṚV, 1, 142, 9.2 iᄆā sarasvatī mahī barhiḥ sīdantu yajñiyāḥ //
ṚV, 1, 151, 5.1 mahī atra mahinā vāram ṛṇvatho 'reṇavas tuja ā sadman dhenavaḥ /
ṚV, 3, 1, 7.2 asthur atra dhenavaḥ pinvamānā mahī dasmasya mātarā samīcī //
ṚV, 3, 1, 12.1 akro na babhriḥ samithe mahīnāṃ didṛkṣeyaḥ sūnave bhāṛjīkaḥ /
ṚV, 3, 38, 3.2 sam mātrābhir mamire yemur urvī antar mahī samṛte dhāyase dhuḥ //
ṚV, 3, 56, 2.2 tisro mahīr uparās tasthur atyā guhā dve nihite darśy ekā //
ṚV, 5, 5, 8.1 iᄆā sarasvatī mahī tisro devīr mayobhuvaḥ /
ṚV, 5, 11, 5.2 tvāṃ giraḥ sindhum ivāvanīr mahīr ā pṛṇanti śavasā vardhayanti ca //
ṚV, 5, 44, 6.2 mahīm asmabhyam uruṣām uru jrayo bṛhat suvīram anapacyutaṃ sahaḥ //
ṚV, 7, 81, 4.1 ucchantī yā kṛṇoṣi maṃhanā mahi prakhyai devi svar dṛśe /
ṚV, 8, 27, 5.2 ṛcā girā maruto devy adite sadane pastye mahi //
ṚV, 8, 70, 4.1 aṣāᄆham ugram pṛtanāsu sāsahiṃ yasmin mahīr urujrayaḥ /
ṚV, 9, 5, 6.1 suśilpe bṛhatī mahī pavamāno vṛṣaṇyati /
ṚV, 10, 77, 4.1 yuṣmākam budhne apāṃ na yāmani vithuryati na mahī śratharyati /
Ṛgvedakhilāni
ṚVKh, 1, 10, 2.1 pra vāṃ mahī mandate devakāmā yayer ayāso vayunāni viśvā /
ṚVKh, 2, 1, 3.2 prakampitā mahī sarvā saśailavanakānanā //
Arthaśāstra
ArthaŚ, 1, 6, 11.2 ambarīṣaśca nābhāgo bubhujāte ciraṃ mahīm //
ArthaŚ, 14, 4, 3.1 pṛṣatanakulanīlakaṇṭhagodhāpittayuktaṃ mahīrājīcūrṇaṃ sinduvāritavaraṇavāruṇītaṇḍulīyakaśataparvāgrapiṇḍītakayogo madanadoṣaharaḥ //
Buddhacarita
BCar, 2, 32.2 vimānapṛṣṭhānna mahīṃ jagāma vimānapṛṣṭhādiva puṇyakarmā //
BCar, 4, 5.2 avatīrṇo mahīṃ sākṣād gūḍhāṃśuś candramā iti //
BCar, 5, 4.1 sa vikṛṣṭatarāṃ vanāntabhūmiṃ vanalobhācca yayau mahīguṇācca /
BCar, 6, 28.2 kharadarbhāṅkuravatī tapovanamahī kva ca //
BCar, 8, 36.2 sthite 'pi patyau himavanmahīsame pranaṣṭaśobhā vidhavā iva striyaḥ //
BCar, 8, 45.1 vrajannayaṃ vājivaro 'pi nāspṛśanmahīṃ khurāgrairvidhṛtairivāntarā /
BCar, 8, 58.2 kathaṃ bata svapsyati so 'dya me vratī paṭaikadeśāntarite mahītale //
BCar, 8, 74.2 nirīkṣya dṛṣṭyā jalapūrṇayā hayaṃ mahītalastho vilalāpa pārthivaḥ //
BCar, 9, 69.2 tathā mahīṃ viprakṛtāmanāryaistapovanādetya rarakṣa rāmaḥ //
BCar, 9, 78.1 tadevamapyeva ravirmahī patedapi sthiratvaṃ himavān giristyajet /
BCar, 11, 47.1 yadā ca jitvāpi mahīṃ samagrāṃ vāsāya dṛṣṭaṃ puramekameva /
Mahābhārata
MBh, 1, 2, 171.11 śāpenaiva ca karṇasya tataścakraṃ mahīgatam /
MBh, 1, 13, 29.5 mahīṃ cacāra dārārthī na ca dārān avindata //
MBh, 1, 17, 7.5 saparvatavanadvīpāṃ daityasyākampayan mahīm /
MBh, 1, 17, 26.1 tato mahī pravicalitā sakānanā mahādripātābhihatā samantataḥ /
MBh, 1, 17, 28.1 tato mahīṃ lavaṇajalaṃ ca sāgaraṃ mahāsurāḥ praviviśur arditāḥ suraiḥ /
MBh, 1, 22, 5.2 āpūryata mahī cāpi salilena samantataḥ /
MBh, 1, 32, 19.1 imāṃ mahīṃ śailavanopapannāṃ sasāgarāṃ sākarapattanāṃ ca /
MBh, 1, 32, 20.3 tathā mahīṃ dhārayitāsmi niścalāṃ prayaccha tāṃ me śirasi prajāpate //
MBh, 1, 32, 21.2 adho mahīṃ gaccha bhujaṃgamottama svayaṃ tavaiṣā vivaraṃ pradāsyati /
MBh, 1, 32, 22.3 bibharti devīṃ śirasā mahīm imāṃ samudranemiṃ parigṛhya sarvataḥ //
MBh, 1, 32, 23.2 śeṣo 'si nāgottama dharmadevo mahīm imāṃ dhārayase yad ekaḥ /
MBh, 1, 56, 19.2 mahīṃ vijayate sarvāṃ śatrūṃścāpi parājayet /
MBh, 1, 56, 32.3 yastu rājā śṛṇotīdam akhilām aśnute mahīm /
MBh, 1, 56, 33.7 tena sarvā mahī dattā bhavet sāgaramekhalā /
MBh, 1, 58, 24.2 āpūryata mahī kṛtsnā prāṇibhir bahubhir bhṛśam //
MBh, 1, 58, 29.1 jātair iha mahīpāla jāyamānaiśca tair mahī /
MBh, 1, 58, 31.1 vīryavanto 'valiptāste nānārūpadharā mahīm /
MBh, 1, 58, 33.2 viceruḥ sarvato rājan mahīṃ śatasahasraśaḥ //
MBh, 1, 58, 36.1 na hīmāṃ pavano rājan na nāgā na nagā mahīm /
MBh, 1, 58, 37.1 tato mahī mahīpāla bhārārtā bhayapīḍitā /
MBh, 1, 58, 45.1 ityuktvā sa mahīṃ devo brahmā rājan visṛjya ca /
MBh, 1, 59, 1.3 avatartuṃ mahīṃ svargād aṃśataḥ sahitaḥ suraiḥ //
MBh, 1, 59, 3.2 avateruḥ krameṇemāṃ mahīṃ svargād divaukasaḥ //
MBh, 1, 62, 10.2 sarvaratnasamṛddhā ca mahī vasumatī tadā /
MBh, 1, 63, 12.2 mahīm āpūrayāmāsa ghoṣeṇa tridivaṃ tathā //
MBh, 1, 70, 29.2 sa pālayāmāsa mahīm īje ca vividhaiḥ savaiḥ //
MBh, 1, 76, 10.5 evaṃrūpā mayā nārī dṛṣṭapūrvā mahītale /
MBh, 1, 88, 26.3 tyaktvā mahīṃ paramodārakarmā svargaṃ gataḥ karmabhir vyāpya pṛthvīm /
MBh, 1, 89, 24.1 mamajjeva mahī tasya bhūribhārāvapīḍitā /
MBh, 1, 89, 33.2 abhyayāt taṃ ca pāñcālyo vijitya tarasā mahīm /
MBh, 1, 89, 53.2 śaṃtanuśca mahīṃ lebhe bāhlīkaśca mahārathaḥ //
MBh, 1, 92, 24.6 vaśe cakre mahīm eko vijitya vasudhādhipān /
MBh, 1, 98, 2.2 nirdagdhaṃ kṣatram asakṛd rathena jayatā mahīm //
MBh, 1, 105, 7.53 jigīṣayā mahīṃ pāṇḍur niścakrāma purāt prabho /
MBh, 1, 110, 7.2 caran bhaikṣaṃ munir muṇḍaścariṣyāmi mahīm imām //
MBh, 1, 115, 28.32 yena sāgaraparyantā dhanuṣā nirjitā mahī /
MBh, 1, 119, 7.8 anyonyaṃ ghoram āsādya kariṣyanti mahīm imām /
MBh, 1, 123, 12.2 araṇyam anusaṃprāptaḥ kṛtvā droṇaṃ mahīmayam //
MBh, 1, 123, 31.2 abhigamyopasaṃgṛhya jagāma śirasā mahīm //
MBh, 1, 125, 21.2 kṣaṇena rathamadhyasthaḥ kṣaṇenāvāpatan mahīm //
MBh, 1, 136, 19.1 tarasā pādapān bhañjan mahīṃ padbhyāṃ vidārayan /
MBh, 1, 138, 14.13 yat paśyāmi mahīsuptān bhrātṝn adya sumandabhāk //
MBh, 1, 138, 15.2 nādhijagmustadā nidrāṃ te 'dya suptā mahītale //
MBh, 1, 138, 29.13 bhrātṝn mahītale suptān avaikṣata vṛkodaraḥ /
MBh, 1, 145, 4.17 duḥkhāśrupūrṇanayanā likhantyāste mahītalam /
MBh, 1, 162, 7.2 patitaṃ pātanaṃ saṃkhye śātravāṇāṃ mahītale //
MBh, 1, 164, 14.1 mahīṃ jigīṣatā rājñā brahma kāryaṃ puraḥsaram /
MBh, 1, 165, 40.16 tataste bhasmasād bhūtāḥ patanti sma mahītale /
MBh, 1, 166, 11.1 manuṣyapiśite saktaścariṣyasi mahīm imām /
MBh, 1, 166, 33.2 udvejanīyo bhūtānāṃ cariṣyati mahīm imām //
MBh, 1, 169, 17.1 tato mahītalaṃ tāta kṣatriyeṇa yadṛcchayā /
MBh, 1, 178, 17.12 dhanur ādāyamānastu jānubhyām agaman mahīm /
MBh, 1, 178, 17.15 dhanuṣā pīḍyamānastu jānubhyām agaman mahīm /
MBh, 1, 178, 17.18 tad apyāropyamāṇastu jānubhyām agaman mahīm /
MBh, 1, 178, 17.42 sa papāta mahīṃ raṅgād ardhayojanadūrataḥ /
MBh, 1, 189, 34.1 kathaṃ hi strī karmaṇo 'nte mahītalāt samuttiṣṭhed anyato daivayogāt /
MBh, 1, 189, 46.30 avatīrṇo mahīṃ viṣṇuḥ pāñcālī kamalā svayam /
MBh, 1, 194, 17.1 vikrameṇa mahī prāptā bharatena mahātmanā /
MBh, 1, 199, 9.8 pādau spṛṣṭvā pṛthāyāstu śirasā ca mahīṃ gataḥ /
MBh, 1, 199, 49.19 yatheṣṭaṃ pālaya mahīṃ sadā dharmadhuraṃ vaha /
MBh, 1, 202, 9.1 tataḥ sarvāṃ mahīṃ jetum ārabdhāvugraśāsanau /
MBh, 1, 207, 14.7 dvijarājaṛṣīṇāṃ ca dhārmikāṇāṃ mahītale /
MBh, 1, 217, 8.1 dagdhapakṣākṣicaraṇā viceṣṭanto mahītale /
MBh, 2, 5, 92.2 vijitya ca mahīṃ rājā so 'tyantaṃ sukham edhate //
MBh, 2, 5, 115.2 uktvā tathā caiva cakāra rājā lebhe mahīṃ sāgaramekhalāṃ ca //
MBh, 2, 9, 22.1 diśastathā mahī caiva tathā sarve mahīdharāḥ /
MBh, 2, 11, 15.5 mano 'ntarikṣaṃ vidyāśca vāyustejo jalaṃ mahī //
MBh, 2, 11, 55.1 sa vijitya mahīṃ sarvāṃ saśailavanakānanām /
MBh, 2, 11, 66.1 samartho 'si mahīṃ jetuṃ bhrātaraste vaśe sthitāḥ /
MBh, 2, 22, 9.1 kiṃ nu sviddhimavān bhinnaḥ kiṃ nu svid dīryate mahī /
MBh, 2, 27, 17.1 sa kampayann iva mahīṃ balena caturaṅgiṇā /
MBh, 2, 35, 24.1 buddhir mano mahān vāyustejo 'mbhaḥ khaṃ mahī ca yā /
MBh, 2, 41, 8.2 jāyamānena yeneyam abhavad dāritā mahī //
MBh, 2, 44, 13.1 eteṣu vijiteṣvadya bhaviṣyati mahī mama /
MBh, 3, 1, 15.1 neyam asti mahī kṛtsnā yatra duryodhano nṛpaḥ /
MBh, 3, 2, 14.2 ity uktvā sa nṛpaḥ śocan niṣasāda mahītale /
MBh, 3, 3, 6.2 dakṣiṇāyanam āvṛtto mahīṃ niviśate raviḥ //
MBh, 3, 6, 17.2 nāhaṃ bhūyaḥ kāmaye tvāṃ sahāyaṃ mahīm imāṃ pālayituṃ puraṃ vā //
MBh, 3, 7, 3.1 sa tu labdhvā punaḥ saṃjñāṃ samutthāya mahītalāt /
MBh, 3, 11, 29.1 duryodhanaḥ smitaṃ kṛtvā caraṇenālikhan mahīm /
MBh, 3, 15, 13.2 śiśupālo mahīpālas taṃ vadhiṣye mahītale //
MBh, 3, 18, 22.2 nanāda siṃhanādaṃ vai nādenāpūrayanmahīm //
MBh, 3, 20, 10.2 dahyamānā iva tadā paspṛśuś caraṇair mahīm //
MBh, 3, 22, 23.2 yayāteḥ kṣīṇapuṇyasya svargād iva mahītalam //
MBh, 3, 26, 11.1 nṛpāś ca nābhāgabhagīrathādayo mahīm imāṃ sāgarāntāṃ vijitya /
MBh, 3, 27, 13.2 labdhvā mahīṃ brāhmaṇasaṃprayogāt teṣvācaran duṣṭam ato vyanaśyat //
MBh, 3, 35, 14.2 āryasya manye maraṇād garīyo yaddharmam utkramya mahīṃ praśiṣyāt //
MBh, 3, 38, 8.1 adya ceyaṃ mahī kṛtsnā duryodhanavaśānugā /
MBh, 3, 39, 15.1 puṣpavarṣaṃ ca sumahan nipapāta mahītale /
MBh, 3, 40, 56.1 sa jānubhyāṃ mahīṃ gatvā śirasā praṇipatya ca /
MBh, 3, 42, 38.1 ratho mātalisaṃyukta āgantā tvatkṛte mahīm /
MBh, 3, 45, 29.1 bhavāṃścāsmanniyogena yātu tāvanmahītalam /
MBh, 3, 45, 35.1 bhavāṃś cainaṃ dvijaśreṣṭha paryaṭantaṃ mahītale /
MBh, 3, 45, 37.2 kāmyakaṃ vanam uddiśya samupāyān mahītalam //
MBh, 3, 59, 5.2 vaidarbhyā sahito rājā niṣasāda mahītale //
MBh, 3, 62, 7.2 suptaṃ mamarda sahasā ceṣṭamānaṃ mahītale //
MBh, 3, 64, 15.1 sa vai bhraman mahīṃ sarvāṃ kvacid āsādya kiṃcana /
MBh, 3, 77, 3.1 sa kampayann iva mahīṃ tvaramāṇo mahīpatiḥ /
MBh, 3, 79, 12.3 śūnyām iva ca paśyāmi tatra tatra mahīm imām //
MBh, 3, 79, 22.2 śūnyām iva ca paśyāmi tatra tatra mahīm imām //
MBh, 3, 99, 5.1 śirobhiḥ prapatadbhiś ca antarikṣān mahītalam /
MBh, 3, 100, 8.2 mahītalasthā munayaḥ śarīrair gatajīvitaiḥ //
MBh, 3, 105, 14.3 saparvatavanoddeśā nikhilena mahī nṛpa //
MBh, 3, 105, 18.2 bhūya eva mahīṃ kṛtsnāṃ vicetum upacakramuḥ //
MBh, 3, 105, 24.3 apaśyanta hayaṃ tatra vicarantaṃ mahītale //
MBh, 3, 106, 20.3 jagāma duḥkhāt taṃ deśaṃ yatra vai dāritā mahī //
MBh, 3, 106, 35.1 aṃśumān api dharmātmā mahīṃ sāgaramekhalām /
MBh, 3, 114, 19.1 avāsīdacca kaunteya dattamātrā mahī tadā /
MBh, 3, 117, 11.2 tarpayāmāsa devendram ṛtvigbhyaś ca mahīṃ dadau //
MBh, 3, 117, 14.1 sa pradāya mahīṃ tasmai kaśyapāya mahātmane /
MBh, 3, 119, 6.1 duryodhanaścāpi mahīṃ praśāsti na cāsya bhūmir vivaraṃ dadāti /
MBh, 3, 120, 17.1 tato 'niruddho 'pyasicarmapāṇir mahīm imāṃ dhārtarāṣṭrair visaṃjñaiḥ /
MBh, 3, 120, 21.1 asmatpramuktair viśikhair jitāris tato mahīṃ bhokṣyati dharmarājaḥ /
MBh, 3, 124, 2.2 reme mahīpaḥ śaryātiḥ kṛtsnāṃ prāpya mahīm iva //
MBh, 3, 126, 37.2 caturantā mahī vyāptā nāsīt kiṃcid anāvṛtam //
MBh, 3, 129, 5.1 paśya nānāvidhākārair agnibhir nicitāṃ mahīm /
MBh, 3, 129, 7.1 etad ārcīkaputrasya yogair vicarato mahīm /
MBh, 3, 134, 19.2 trayodaśī tithir uktā mahogrā trayodaśadvīpavatī mahī ca /
MBh, 3, 136, 8.1 vikurvāṇo munīnāṃ tu caramāṇo mahīm imām /
MBh, 3, 154, 58.2 samutkṣipya balād bhīmo niṣpipeṣa mahītale //
MBh, 3, 163, 38.2 apātayacca tad bhūtaṃ niśceṣṭo hyagamaṃ mahīm //
MBh, 3, 170, 27.2 mahīm abhyapatad rājan prabhagnaṃ puram āsuram //
MBh, 3, 170, 29.2 mahīm avātarat kṣipraṃ rathenādityavarcasā //
MBh, 3, 170, 56.2 petuḥ putrān pitṝn bhrātṝñ śocamānā mahītale //
MBh, 3, 172, 7.2 samākrāntā mahī padbhyāṃ samakampata sadrumā //
MBh, 3, 173, 11.1 suyodhanāyānucarair vṛtāya tato mahīm āhara dharmarāja /
MBh, 3, 186, 74.2 parvatāś ca viśīryante mahī cāpi viśīryate //
MBh, 3, 186, 98.3 paśyāmi ca mahīṃ rājan kānanair upaśobhitām //
MBh, 3, 188, 57.1 tathā lobhābhibhūtāś ca cariṣyanti mahīm imām /
MBh, 3, 188, 58.2 trātāram alabhanto vai bhramiṣyanti mahīm imām //
MBh, 3, 188, 70.1 mahī mlecchasamākīrṇā bhaviṣyati tato 'cirāt /
MBh, 3, 189, 5.2 kalkiś cariṣyati mahīṃ sadā dasyuvadhe rataḥ //
MBh, 3, 190, 69.1 evaṃ bruvann eva sa yātudhānair hato jagāmāśu mahīṃ kṣitīśaḥ /
MBh, 3, 194, 10.2 nāgabhogena mahatā parirabhya mahīm imām //
MBh, 3, 195, 15.2 vipāṃsulāṃ mahīṃ kurvan vavarṣa ca sureśvaraḥ //
MBh, 3, 205, 27.3 tam ugratapasaṃ vipraṃ niṣṭanantaṃ mahītale //
MBh, 3, 212, 22.1 carmaṇvatī mahī caiva medhyā medhātithis tathā /
MBh, 3, 214, 35.2 utpapāta mahīṃ tyaktvā bhītas tasmān mahātmanaḥ //
MBh, 3, 222, 49.1 etad āsīt tadā rājño yan mahīṃ paryapālayat /
MBh, 3, 253, 14.1 kasyādya kāyaṃ pratibhidya ghorā mahīṃ pravekṣyanti śitāḥ śarāgryāḥ /
MBh, 3, 256, 3.1 samudyamya ca taṃ roṣān niṣpipeṣa mahītale /
MBh, 3, 260, 6.3 sarvair devagaṇaiḥ sārdhaṃ saṃbhavadhvaṃ mahītale //
MBh, 3, 260, 8.2 avatartuṃ mahīṃ sarve rañjayāmāsur añjasā //
MBh, 3, 266, 18.2 vicetavyā mahī vīra sagrāmanagarākarā //
MBh, 3, 266, 23.1 ācakhyus te tu rāmāya mahīṃ sāgaramekhalām /
MBh, 3, 269, 4.2 nihatāḥ sarvaśo rājan mahīṃ jagmur gatāsavaḥ //
MBh, 3, 281, 6.2 utsaṅge 'sya śiraḥ kṛtvā niṣasāda mahītale //
MBh, 3, 298, 17.1 yadyapi svena rūpeṇa cariṣyatha mahīm imām /
MBh, 4, 2, 20.34 anujñātaḥ surendreṇa punaḥ pratyāgato mahīm /
MBh, 4, 3, 1.4 tvatsamo rūpasampanno na paśyāmi mahītale /
MBh, 4, 13, 20.1 antarmahīṃ vā yadi vordhvam utpateḥ samudrapāraṃ yadi vā pradhāvasi /
MBh, 4, 23, 2.2 vinikīrṇaṃ pradṛśyeta tathā sūtā mahītale //
MBh, 4, 27, 15.2 sampannasasyā ca mahī nirītīkā bhaviṣyati //
MBh, 4, 41, 8.1 tataste javanā dhuryā jānubhyām agamanmahīm /
MBh, 4, 45, 6.1 vartamānā yathāśāstraṃ prāpya cāpi mahīm imām /
MBh, 4, 57, 9.1 rathopasthābhipatitair āstṛtā mānavair mahī /
MBh, 4, 60, 10.2 saṃsīdamāno nipapāta mahyāṃ vajrāhataṃ śṛṅgam ivācalasya //
MBh, 4, 63, 45.2 tad aprāptaṃ mahīṃ pārthaḥ pāṇibhyāṃ pratyagṛhṇata //
MBh, 4, 66, 13.2 hiraṇyakakṣyaḥ saṃgrāme dantābhyām agamanmahīm //
MBh, 5, 1, 11.1 śaktair vijetuṃ tarasā mahīṃ ca satye sthitaistaccaritaṃ yathāvat /
MBh, 5, 5, 16.1 samākulā mahī rājan kurupāṇḍavakāraṇāt /
MBh, 5, 17, 15.1 dhvaṃsa pāpa paribhraṣṭaḥ kṣīṇapuṇyo mahītalam /
MBh, 5, 17, 20.3 diṣṭyā pāpasamācāraḥ kṛtaḥ sarpo mahītale //
MBh, 5, 21, 12.2 dharmatastu mahīṃ kṛtsnāṃ pradadyācchatrave 'pi ca //
MBh, 5, 27, 6.2 hānena dharmasya mahīm apīmāṃ labdhvā naraḥ sīdati pāpabuddhiḥ //
MBh, 5, 34, 24.2 sāgarāntām api mahīṃ labdhvā sa parihīyate //
MBh, 5, 35, 62.2 kṣatriyaḥ svargabhāg rājaṃściraṃ pālayate mahīm //
MBh, 5, 62, 10.1 tāvantarikṣagau śīghram anuyāntaṃ mahīcaram /
MBh, 5, 81, 64.2 kenārthenopasaṃprāptā bhagavanto mahītalam //
MBh, 5, 87, 9.2 pracalantīva bhāreṇa dṛśyante sma mahītale //
MBh, 5, 95, 4.1 nimittamaraṇāstvanye candrasūryau mahī jalam /
MBh, 5, 95, 21.2 kanyāṃ śirasyupāghrāya praviveśa mahītalam //
MBh, 5, 100, 4.1 yasyāḥ kṣīrasya dhārāyā nipatantyā mahītale /
MBh, 5, 101, 2.2 tapasā lokamukhyena prabhāvamahatā mahī //
MBh, 5, 103, 27.2 bhujena svairamuktena niṣpiṣṭo 'smi mahītale //
MBh, 5, 119, 3.2 śūnyaḥ śūnyena manasā prapatiṣyanmahītalam //
MBh, 5, 119, 11.2 yayātir upajighran vai nipapāta mahīṃ prati //
MBh, 5, 127, 23.2 tau tu śatrū vinirjitya rājā vijayate mahīm //
MBh, 5, 127, 32.2 samyag vijetuṃ yo veda sa mahīm abhijāyate //
MBh, 5, 129, 15.1 cacāla ca mahī kṛtsnā sāgaraścāpi cukṣubhe /
MBh, 5, 134, 17.2 mahīṃ vijayate kṣipraṃ śrutvā śatrūṃśca mardati //
MBh, 5, 141, 32.2 gadāpāṇir naravyāghro vīkṣann iva mahīm imām //
MBh, 5, 149, 77.2 vimānānīva rājendra niviṣṭāni mahītale //
MBh, 5, 158, 16.1 anilo vā vahenmeruṃ dyaur vāpi nipatenmahīm /
MBh, 5, 158, 38.1 śāradvatamahīmānaṃ viviṃśatijhaṣākulam /
MBh, 5, 158, 41.1 tadā manaste tridivād ivāśucer nivartatāṃ pārtha mahīpraśāsanāt /
MBh, 5, 185, 11.2 mahīṃ rājaṃstataścāham agacchaṃ rudhirāvilaḥ //
MBh, 6, 17, 16.2 rathanemininādaiśca babhūvākulitā mahī //
MBh, 6, BhaGī 1, 35.2 api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte //
MBh, 6, BhaGī 2, 37.1 hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm /
MBh, 6, 48, 46.2 gāṅgeyaśaranunnāni nyapatanta mahītale //
MBh, 6, 50, 12.2 mahīṃ cakruścitāṃ sarvāṃ śaśaśoṇitasaṃnibhām //
MBh, 6, 55, 9.2 vyaceṣṭanta mahīṃ prāpya śataśo 'tha sahasraśaḥ //
MBh, 6, 60, 43.3 dviguṇaṃ javam āsthāya kampayaṃścaraṇair mahīm //
MBh, 6, 62, 8.2 asurāṇāṃ vadhārthāya saṃbhavasva mahītale //
MBh, 6, 62, 10.2 mānuṣīṃ yonim āsthāya cariṣyati mahītale //
MBh, 6, 66, 8.2 sahastābharaṇaiścānyair abhavacchāditā mahī //
MBh, 6, 75, 30.1 te śarā hemapuṅkhāgrā vyadṛśyanta mahītale /
MBh, 6, 79, 50.2 madrarājaṃ vinirbhidya nipapāta mahītale //
MBh, 6, 81, 4.1 mahīṃ gatāḥ pārthabalābhibhūtā vicitrarūpā yugapad vineśuḥ /
MBh, 6, 84, 21.2 parājitasya bhīmena nipapāta śiro mahīm //
MBh, 6, 86, 3.2 āraṭṭānāṃ mahījānāṃ sindhujānāṃ ca sarvaśaḥ //
MBh, 6, 92, 58.2 gatāsubhir amitraghna vibabhau saṃvṛtā mahī //
MBh, 6, 92, 65.1 srastahastaiśca mātaṅgaiḥ śayānair vibabhau mahī /
MBh, 6, 97, 22.1 tataste tamasā sarve hṛtā hyāsanmahītale /
MBh, 7, 1, 25.1 vipannasasyeva mahī vāk caivāsaṃskṛtā yathā /
MBh, 7, 7, 21.2 droṇo 'cireṇākarocca mahīṃ śoṇitakardamām //
MBh, 7, 7, 26.2 bhittvā śarīrāṇi gajāśvayūnāṃ jagmur mahīṃ śoṇitadigdhavājāḥ //
MBh, 7, 9, 17.1 saṃplāvayanmahīṃ sarvāṃ mānavair āstaraṃstadā /
MBh, 7, 18, 34.2 mahī cāpyabhavad durgā kabandhaśatasaṃkulā //
MBh, 7, 19, 41.2 saṃbabhūva mahī kīrṇā meghair dyaur iva śāradī //
MBh, 7, 43, 17.2 rathaiśca bhagnair nāgaiśca hataiḥ kīrṇābhavanmahī //
MBh, 7, 48, 30.2 bhīrūṇāṃ trāsajananī ghorarūpābhavanmahī //
MBh, 7, 49, 14.1 no ceddhi vayam apyenaṃ mahīm anuśayīmahi /
MBh, 7, 61, 31.2 teṣām api samudrāntā pitṛpaitāmahī mahī //
MBh, 7, 64, 6.2 cacāla ca mahī kṛtsnā bhaye ghore samutthite //
MBh, 7, 65, 7.1 nāgānīkena mahatā grasann iva mahīm imām /
MBh, 7, 65, 30.2 adṛśyata mahī tatra dāruṇapratidarśanā //
MBh, 7, 67, 65.2 savisphuliṅgā nirbhidya nipapāta mahītale //
MBh, 7, 68, 34.1 taiḥ śirobhir mahī kīrṇā bāhubhiśca sahāṅgadaiḥ /
MBh, 7, 68, 55.1 śūnyān kurvan rathopasthānmānavaiḥ saṃstaran mahīm /
MBh, 7, 81, 38.2 saṃgharṣāt pāvakaṃ muktvā sameyātāṃ mahītale //
MBh, 7, 82, 7.2 sakirīṭaṃ mahīṃ prāpya babhau jyotir ivāmbarāt //
MBh, 7, 82, 17.2 nirbhinnahṛdayastūrṇaṃ nipapāta rathānmahīm //
MBh, 7, 85, 77.2 sādināṃ dravatāṃ caiva śṛṇu kampayatāṃ mahīm //
MBh, 7, 88, 14.3 gatasattvā mahīṃ prāpya pramṛṣṭā dīrghabāhunā //
MBh, 7, 91, 41.1 śaineyasya dhanuśchittvā sa khaḍgo nyapatanmahīm /
MBh, 7, 91, 41.2 alātacakravaccaiva vyarocata mahīṃ gataḥ //
MBh, 7, 95, 35.2 bhittvā dehāṃstathā teṣāṃ śarā jagmur mahītalam //
MBh, 7, 95, 40.2 tatra tatra mahī kīrṇā vibarhair aṇḍajair iva //
MBh, 7, 100, 7.2 etadantāḥ samūhā vai bhaviṣyanti mahītale //
MBh, 7, 101, 16.2 tathābhyagānmahīṃ bāṇo bhittvā kaikeyam āhave //
MBh, 7, 113, 9.2 adṛśyata mahī kīrṇā vātanunnair drumair iva //
MBh, 7, 114, 17.2 savarmadhvajaśastraiśca patitaiḥ saṃvṛtāṃ mahīm //
MBh, 7, 120, 36.2 acireṇa mahīṃ pārthaścakāra rudhirottarām //
MBh, 7, 123, 28.2 tvatprasādānmahīṃ kṛtsnāṃ samprāpsyati yudhiṣṭhiraḥ //
MBh, 7, 131, 134.2 nidhanam upagatair mahī kṛtābhūd giriśikharair iva durgamātiraudrā //
MBh, 7, 133, 48.2 anarjunā na śakṣyanti mahīṃ bhoktuṃ kathaṃcana //
MBh, 7, 143, 22.2 vyarājata mahī rājan vītābhrā dyaur iva grahaiḥ //
MBh, 7, 148, 11.1 patitāsturagebhyaśca gajebhyaśca mahītale /
MBh, 7, 149, 22.2 dorbhyām indradhvajābhābhyāṃ niṣpipeṣa mahītale //
MBh, 7, 149, 23.2 ghaṭotkacaṃ raṇe roṣānniṣpipeṣa mahītale //
MBh, 7, 159, 38.1 gajāḥ śuśubhire tatra niḥśvasanto mahītale /
MBh, 7, 159, 39.1 samāṃ ca viṣamāṃ cakruḥ khurāgrair vikṣatāṃ mahīm /
MBh, 7, 164, 107.2 babhūvaivaṃ tu tenokte tasya vāhāspṛśanmahīm //
MBh, 7, 168, 17.2 dārayeyaṃ mahīṃ krodhād vikireyaṃ ca parvatān //
MBh, 7, 170, 59.1 tataḥ śastrāṇi te sarve samutsṛjya mahītale /
MBh, 8, 5, 6.1 mahīviyaddigīśānāṃ sarvanāśam ivādbhutam /
MBh, 8, 5, 75.1 dhruvaṃ tasya dhanuś chinnaṃ ratho vāpi gato mahīm /
MBh, 8, 8, 3.2 uttamāṅgair nṛsiṃhānāṃ nṛsiṃhās tastarur mahīm //
MBh, 8, 8, 6.1 taiḥ sphuradbhir mahī bhāti raktāṅgulitalais tadā /
MBh, 8, 8, 42.1 purā nāgasya patanād avaplutya sthito mahīm /
MBh, 8, 10, 14.2 yadṛcchayā yathā candraś cyutaḥ svargān mahītale //
MBh, 8, 10, 27.2 nirbhidya dakṣiṇaṃ bāhuṃ nipapāta mahītale /
MBh, 8, 13, 5.2 sapatnasenāṃ pramamātha dāruṇo mahīṃ samagrāṃ vikaco yathā grahaḥ //
MBh, 8, 14, 50.3 vadanaiḥ paśya saṃchannāṃ mahīṃ śoṇitakardamām //
MBh, 8, 15, 30.1 parjanya iva gharmānte vṛṣṭyā sādridrumāṃ mahīm /
MBh, 8, 18, 66.1 vitathāṃs tān samālakṣya patitāṃś ca mahītale /
MBh, 8, 19, 29.2 śarīrāṇi vyadṛśyanta hatānāṃ ca mahītale /
MBh, 8, 19, 30.2 hastibhiḥ patitaiś caiva turagaiś cābhavan mahī /
MBh, 8, 19, 61.2 parvatasyeva śikharaṃ vajrabhagnaṃ mahītale //
MBh, 8, 19, 63.1 udyamya ca bhujāv anyo nikṣipya ca mahītale /
MBh, 8, 21, 4.2 ruciramukuṭakuṇḍalair mahī puruṣaśirobhir avastṛtā babhau //
MBh, 8, 22, 2.2 ekaś cemāṃ mahīṃ jitvā cakre balibhṛto nṛpān //
MBh, 8, 23, 28.1 dārayeyaṃ mahīṃ kruddho vikireyaṃ ca parvatān /
MBh, 8, 24, 10.2 vayaṃ purāṇi trīṇy eva samāsthāya mahīm imām /
MBh, 8, 24, 65.2 paśyadhvaṃ yāvad adyaitān pātayāmi mahītale //
MBh, 8, 24, 110.1 maheśvare tv āruhati jānubhyām agaman mahīm //
MBh, 8, 33, 6.2 hatānīyur mahīṃ dehair yaśasāpūrayan diśaḥ //
MBh, 8, 33, 54.2 śirobhir yuddhaśauṇḍānāṃ sarvataḥ saṃstṛtā mahī //
MBh, 8, 36, 21.1 apare kṛṣyamāṇāś ca viveṣṭanto mahītale /
MBh, 8, 43, 55.1 vipannasasyeva mahī rudhireṇa samukṣitā /
MBh, 8, 45, 39.1 prākampata mahī rājan nihatais tais tatas tataḥ /
MBh, 8, 50, 19.2 mahītale patiṣyāmi satyenāyudham ālabhe //
MBh, 8, 57, 2.1 śoṇitodāṃ mahīṃ kṛtvā māṃsamajjāsthivāhinīm /
MBh, 8, 58, 8.2 sasūtair hatasūtaiś ca rathaiḥ stīrṇābhavan mahī //
MBh, 8, 65, 21.1 tato mahīṃ sāgaramekhalāṃ tvaṃ sapattanāṃ grāmavatīṃ samṛddhām /
MBh, 8, 65, 31.2 karṇaṃ ca pārthaṃ ca niyamya vāhān khasthā mahīsthāś ca janāvatasthuḥ //
MBh, 8, 66, 18.1 mahī viyad dyauḥ salilāni vāyunā yathā vibhinnāni vibhānti bhārata /
MBh, 8, 66, 59.2 tato 'grasan mahī cakraṃ rādheyasya mahāmṛdhe //
MBh, 8, 68, 17.2 dīnaiḥ stanadbhiḥ parivṛttanetrair mahīṃ daśadbhiḥ kṛpaṇaṃ nadadbhiḥ //
MBh, 8, 68, 18.2 narāśvanāgaiś ca rathaiś ca marditair mahī mahāvaitaraṇīva durdṛśā //
MBh, 8, 68, 19.3 viśīrṇavarmābharaṇāmbarāyudhair vṛtā niśāntair iva pāvakair mahī //
MBh, 8, 68, 20.2 pranaṣṭasaṃjñaiḥ punar ucchvasadbhir mahī babhūvānugatair ivāgnibhiḥ /
MBh, 8, 68, 21.2 prāṇān nirasyāśu mahīm atīyur mahoragā vāsam ivābhito 'straiḥ //
MBh, 8, 68, 24.2 prabhagnanīḍair maṇihemamaṇḍitaiḥ stṛtā mahī dyaur iva śāradair ghanaiḥ //
MBh, 8, 68, 39.2 saṃcintayitvā ca janā visasrur yathāsukhaṃ khaṃ ca mahītalaṃ ca //
MBh, 9, 1, 37.2 nipapāta mahārāja gatasattvo mahītale //
MBh, 9, 8, 21.2 patitair bhāti rājendra mahī śakradhvajair iva //
MBh, 9, 8, 28.1 hayānāṃ sādibhiḥ sārdhaṃ patitānāṃ mahītale /
MBh, 9, 10, 14.2 cacāla śabdaṃ kurvāṇā mahī cāpi saparvatā //
MBh, 9, 16, 5.2 cakāra ca mahīṃ yodhaistīrṇāṃ vedīṃ kuśair iva //
MBh, 9, 21, 2.1 tasya bāṇasahasraistu pracchannā hyabhavanmahī /
MBh, 9, 22, 20.3 cacāla śabdaṃ kurvāṇā saparvatavanā mahī //
MBh, 9, 22, 52.2 vyadṛśyata mahī kīrṇā śataśo 'tha sahasraśaḥ //
MBh, 9, 27, 11.2 sakuṇḍalair mahī channā padmakiñjalkasaṃnibhaiḥ //
MBh, 9, 28, 65.2 kurarya iva śabdena nādayantyo mahītalam //
MBh, 9, 30, 53.1 adharmeṇa na gṛhṇīyāṃ tvayā dattāṃ mahīm imām /
MBh, 9, 30, 58.1 na tvam adya mahīṃ dātum īśaḥ kauravanandana /
MBh, 9, 37, 5.1 pitāmahasya mahato vartamāne mahītale /
MBh, 9, 39, 29.2 vicacāra mahīṃ kṛtsnāṃ kṛtakāmaḥ suropamaḥ //
MBh, 9, 55, 11.2 girīṇāṃ śikharāṇyeva nyapatanta mahītale //
MBh, 9, 56, 52.2 sa vihvalaḥ prahāreṇa jānubhyām agamanmahīm //
MBh, 9, 59, 42.1 seyaṃ ratnasamākīrṇā mahī savanaparvatā /
MBh, 9, 63, 1.2 adhiṣṭhitaḥ padā mūrdhni bhagnasaktho mahīṃ gataḥ /
MBh, 10, 7, 38.2 sārkendugrahanakṣatrāṃ dyāṃ kuryur ye mahītale //
MBh, 10, 8, 16.2 keśeṣvālambya pāṇibhyāṃ niṣpipeṣa mahītale //
MBh, 10, 8, 72.2 gajāśvamathitaiścānyair mahī kīrṇābhavat prabho //
MBh, 10, 8, 86.1 tatra kecinnarā bhītā vyalīyanta mahītale /
MBh, 10, 9, 5.2 viveṣṭamānaṃ mahyāṃ ca subhṛśaṃ gāḍhavedanam //
MBh, 10, 9, 41.1 duḥkhaṃ nūnaṃ kuruśreṣṭha cariṣyāmo mahīm imām /
MBh, 10, 10, 7.2 papāta mahyāṃ durdharṣaḥ putraśokasamanvitaḥ //
MBh, 10, 11, 10.1 diṣṭyā rājaṃstvam adyemām akhilāṃ bhokṣyase mahīm /
MBh, 10, 12, 10.2 nirāśaḥ sarvakalyāṇaiḥ śocan paryapatanmahīm //
MBh, 10, 14, 10.2 cacāla ca mahī kṛtsnā saparvatavanadrumā //
MBh, 10, 16, 10.2 trīṇi varṣasahasrāṇi cariṣyasi mahīm imām /
MBh, 11, 8, 31.2 putrāstava durātmāno yair iyaṃ ghātitā mahī //
MBh, 11, 17, 12.2 mahītalasthaṃ nihataṃ gṛdhrāstaṃ paryupāsate //
MBh, 11, 17, 19.1 niḥsapatnā mahī yasya trayodaśa samāḥ sthitā /
MBh, 11, 18, 18.1 śīrṣatrāṇāni caitāni putrāṇāṃ me mahītale /
MBh, 11, 25, 14.2 bhāsayanti mahīṃ bhāsā jvalitā iva pāvakāḥ //
MBh, 12, 1, 13.2 vijiteyaṃ mahī kṛtsnā kṛṣṇabāhubalāśrayāt /
MBh, 12, 2, 25.1 tataścakre mahīgraste mūrdhānaṃ te vicetasaḥ /
MBh, 12, 5, 3.1 kṣīṇabāṇau vidhanuṣau bhagnakhaḍgau mahīṃ gatau /
MBh, 12, 8, 4.1 śatrūn hatvā mahīṃ labdhvā svadharmeṇopapāditām /
MBh, 12, 9, 23.2 spṛhāpāśān vimucyāhaṃ cariṣyāmi mahīm imām //
MBh, 12, 10, 8.2 tān hatvā bhuṅkṣva dharmeṇa yudhiṣṭhira mahīm imām //
MBh, 12, 12, 36.1 kṣātreṇa dharmeṇa parākrameṇa jitvā mahīṃ mantravidbhyaḥ pradāya /
MBh, 12, 14, 36.2 tvaṃ tu sarvāṃ mahīṃ labdhvā kuruṣe svayam āpadam //
MBh, 12, 25, 29.1 daivīṃ siddhiṃ mānuṣīṃ daṇḍanītiṃ yoganyāyaiḥ pālayitvā mahīṃ ca /
MBh, 12, 28, 58.2 kṣātreṇa dharmeṇa mahī jitā te tāṃ bhuṅkṣva kuntīsuta mā viṣādīḥ //
MBh, 12, 29, 36.2 ekacchatrāṃ mahīṃ cakre jaitreṇaikarathena yaḥ //
MBh, 12, 29, 124.1 ekacchatrā mahī yasya praṇatā hyabhavat purā /
MBh, 12, 34, 15.1 ekārṇavāṃ mahīṃ kṛtvā rudhireṇa pariplutām /
MBh, 12, 38, 2.2 dharmyam ālambya panthānaṃ vijayeyaṃ kathaṃ mahīm //
MBh, 12, 42, 12.1 sa vijitya mahīṃ kṛtsnām ānṛṇyaṃ prāpya vairiṣu /
MBh, 12, 46, 20.2 bhaviṣyati mahī pārtha naṣṭacandreva śarvarī //
MBh, 12, 48, 13.2 tathābhūcca mahī kīrṇā kṣatriyair vadatāṃ vara //
MBh, 12, 48, 15.3 yudhiṣṭhirāyāpratimaujase tadā yathābhavat kṣatriyasaṃkulā mahī //
MBh, 12, 49, 44.2 niḥkṣatriyāṃ pratiśrutya mahīṃ śastram agṛhṇata //
MBh, 12, 49, 46.2 cakāra bhārgavo rājanmahīṃ śoṇitakardamām //
MBh, 12, 49, 47.1 sa tathā sumahātejāḥ kṛtvā niḥkṣatriyāṃ mahīm /
MBh, 12, 49, 54.2 garbhasthaistu mahī vyāptā punar evābhavat tadā //
MBh, 12, 49, 59.2 saṃtrāsājjāmadagnyasya so 'parāntaṃ mahītalam //
MBh, 12, 49, 60.1 kaśyapastu mahārāja pratigṛhya mahīm imām /
MBh, 12, 49, 64.2 nimajjantīṃ tadā rājaṃstenorvīti mahī smṛtā //
MBh, 12, 59, 9.1 katham eko mahīṃ kṛtsnāṃ vīraśūrāryasaṃkulām /
MBh, 12, 59, 98.2 abhipede mahīrājyam athendriyavaśo 'bhavat //
MBh, 12, 67, 31.1 tato mahīṃ pariyayau parjanya iva vṛṣṭimān /
MBh, 12, 69, 64.2 yo vetti puruṣavyāghra sa bhunakti mahīm imām //
MBh, 12, 69, 68.2 dharmeṇa hi mahīpālaściraṃ pālayate mahīm //
MBh, 12, 83, 66.1 ekacchatrāṃ mahīṃ kṛtvā kausalyāya yaśasvine /
MBh, 12, 83, 67.1 hitaṃ tad vacanaṃ śrutvā kausalyo 'nvaśiṣanmahīm /
MBh, 12, 87, 5.1 dhanvadurgaṃ mahīdurgaṃ giridurgaṃ tathaiva ca /
MBh, 12, 92, 28.2 pravardhate tasya rāṣṭraṃ nṛpasya bhuṅkte mahīṃ cāpyakhilāṃ cirāya //
MBh, 12, 92, 56.2 dharmaṃ kṛtvā mahīṃ rakṣan svarge sthānam avāpsyasi //
MBh, 12, 93, 10.2 api sarvāṃ mahīṃ labdhvā kṣipram eva vinaśyati //
MBh, 12, 94, 22.1 vikrameṇa mahīṃ labdhvā prajā dharmeṇa pālayan /
MBh, 12, 94, 24.2 mantracintyaṃ sukhaṃ kāle pañcabhir vardhate mahī //
MBh, 12, 94, 25.2 satataṃ vartamāno 'tra rājā bhuṅkte mahīm imām //
MBh, 12, 94, 26.2 eteṣvāptān pratiṣṭhāpya rājā bhuṅkte mahīṃ ciram //
MBh, 12, 95, 4.2 alpenāpi sa daṇḍena mahīṃ jayati bhūmipaḥ //
MBh, 12, 97, 1.2 nādharmeṇa mahīṃ jetuṃ lipseta jagatīpatiḥ /
MBh, 12, 97, 2.2 sādayatyeṣa rājānaṃ mahīṃ ca bharatarṣabha //
MBh, 12, 97, 18.1 etenaiva ca vṛttena mahīṃ prāpa surottamaḥ /
MBh, 12, 99, 6.1 sāgarāntāṃ mahīṃ kṛtsnām anuśiṣya yathāvidhi /
MBh, 12, 103, 41.2 sarvataḥ parirakṣecca yo mahīṃ bhoktum icchati //
MBh, 12, 113, 20.2 sahāyayuktena mahī kṛtsnā śakyā praśāsitum //
MBh, 12, 118, 26.2 iṣvastrakuśalā yasya tasyeyaṃ nṛpater mahī //
MBh, 12, 120, 31.2 ahanyahani saṃduhyānmahīṃ gām iva buddhimān //
MBh, 12, 120, 49.2 imān vidadhyād vyanusṛtya yo vai rājā mahīṃ pālayituṃ sa śaktaḥ //
MBh, 12, 129, 11.2 alpenāpi hi sainyena mahīṃ jayati pārthivaḥ //
MBh, 12, 136, 30.1 śaraprasūnasaṃkāśaṃ mahīvivaraśāyinam /
MBh, 12, 149, 45.1 adya śokaṃ vijānāmi mānuṣāṇāṃ mahītale /
MBh, 12, 160, 11.2 niṣprakampam anākāśam anirdeśyamahītalam //
MBh, 12, 170, 15.2 kastam icchet paridraṣṭuṃ dātum icchati cenmahīm //
MBh, 12, 172, 1.2 kena vṛttena vṛttajña vītaśokaścarenmahīm /
MBh, 12, 175, 14.2 agnimārutasaṃyogāt tataḥ samabhavanmahī //
MBh, 12, 194, 6.1 mahī mahījāḥ pavano 'ntarikṣaṃ jalaukasaścaiva jalaṃ divaṃ ca /
MBh, 12, 211, 6.2 paridhāvan mahīṃ kṛtsnāṃ jagāma mithilām api //
MBh, 12, 216, 1.2 yayā buddhyā mahīpālo bhraṣṭaśrīr vicarenmahīm /
MBh, 12, 220, 48.2 tān idānīṃ na paśyāmi yair bhukteyaṃ purā mahī //
MBh, 12, 238, 19.1 yadyapyasya mahīṃ dadyād ratnapūrṇām imāṃ naraḥ /
MBh, 12, 253, 5.2 viprekṣya sāgarāntāṃ vai mahīṃ savanakānanām //
MBh, 12, 271, 21.1 pādau tasya mahīṃ viddhi mūrdhānaṃ divam eva ca /
MBh, 12, 289, 20.2 samīraṇayutaḥ kṛtsnāṃ dahet kṣipraṃ mahīm api //
MBh, 12, 289, 26.2 yogaḥ kuryād balaṃ prāpya taiśca sarvair mahīṃ caret //
MBh, 12, 299, 4.2 saṃdadhe 'rdhaṃ mahīṃ kṛtsnāṃ divam ardhaṃ prajāpatiḥ //
MBh, 12, 308, 7.2 mahīm anucacāraikā sulabhā nāma bhikṣukī //
MBh, 12, 315, 4.1 śailād asmānmahīṃ gantuṃ kāṅkṣitaṃ no mahāmune /
MBh, 12, 315, 8.1 avatīrya mahīṃ te 'tha cāturhotram akalpayan /
MBh, 12, 319, 24.1 so 'ntarikṣaṃ mahīṃ caiva saśailavanakānanām /
MBh, 12, 323, 55.2 brahmaśāpād divo bhraṣṭaḥ praviveśa mahīṃ tataḥ //
MBh, 12, 323, 57.2 mahītalād gataḥ sthānaṃ brahmaṇaḥ samanantaram /
MBh, 12, 324, 15.3 asmacchāpābhighātena mahīṃ bhittvā pravekṣyasi //
MBh, 12, 329, 10.2 dhārayanti mahīṃ dyāṃ ca śaityād vāryamṛtaṃ yathā //
MBh, 12, 329, 38.3 tataḥ sa nahuṣam abravīd akāryapravṛtta pāpa patasva mahīm /
MBh, 12, 335, 51.2 babhūvāntarmahībhūtaḥ sarvabhūtaguṇoditaḥ //
MBh, 12, 350, 6.2 yato bījaṃ mahī ceyaṃ dhāryate sacarācaram //
MBh, 13, 5, 11.2 avatīrya mahīṃ śakrastaṃ pakṣiṇam uvāca ha //
MBh, 13, 14, 132.1 dārayed yanmahīṃ kṛtsnāṃ śoṣayed vā mahodadhim /
MBh, 13, 27, 91.1 kṣāntyā mahyā gopane dhāraṇe ca dīptyā kṛśānostapanasya caiva /
MBh, 13, 31, 14.1 sa pālayann eva mahīṃ dharmātmā kāśinandanaḥ /
MBh, 13, 35, 22.2 yadīcchasi mahīṃ bhoktum imāṃ sāgaramekhalām //
MBh, 13, 42, 6.1 tasyāḥ śarīrāt puṣpāṇi patitāni mahītale /
MBh, 13, 43, 19.2 dhārayanti mahīṃ rājann imāṃ savanakānanām //
MBh, 13, 56, 5.2 mahīṃ saparvatavanāṃ yaḥ kariṣyati bhasmasāt //
MBh, 13, 57, 2.1 prāpya rājyāni śataśo mahīṃ jitvāpi bhārata /
MBh, 13, 61, 18.2 yo yajed aśvamedhena dadyād vā sādhave mahīm //
MBh, 13, 61, 23.2 anugṛhṇāti dātāraṃ tathā sarvarasair mahī //
MBh, 13, 61, 28.1 halakṛṣṭāṃ mahīṃ dattvā sabījāṃ saphalām api /
MBh, 13, 61, 29.2 naraḥ pratigrāhya mahīṃ na yāti yamasādanam //
MBh, 13, 61, 36.2 yathā śrutvā mahīṃ dadyānnādadyāt sādhutaśca tām //
MBh, 13, 61, 44.1 yathā bījāni rohanti prakīrṇāni mahītale /
MBh, 13, 61, 58.1 mahīṃ sphītāṃ dadad rājā sarvakāmaguṇānvitām /
MBh, 13, 61, 84.2 yo dadāti mahīṃ samyag vidhineha dvijātaye //
MBh, 13, 65, 31.1 na coṣarāṃ na nirdagdhāṃ mahīṃ dadyāt kathaṃcana /
MBh, 13, 65, 33.1 tasmāt krītvā mahīṃ dadyāt svalpām api vicakṣaṇaḥ /
MBh, 13, 69, 24.2 dharmarājaṃ bruvann evaṃ patito 'smi mahītale //
MBh, 13, 70, 8.2 kiṃ mayā kṛtam ityuktvā nipapāta mahītale //
MBh, 13, 83, 31.1 tato jitvā mahīṃ kṛtsnāṃ rāmo rājīvalocanaḥ /
MBh, 13, 84, 32.1 ityuktvā tāṃstato devāḥ punar eva mahīm imām /
MBh, 13, 84, 63.1 śaktā hyasi mahīṃ kṛtsnāṃ voḍhuṃ dhārayituṃ tathā /
MBh, 13, 89, 10.2 uttarāsu tvaṣāḍhāsu vītaśokaścarenmahīm //
MBh, 13, 89, 15.2 akleśenājayaccāpi mahīṃ so 'nuśaśāsa ha //
MBh, 13, 94, 6.1 te vai sarve tapasyantaḥ purā cerur mahīm imām /
MBh, 13, 103, 22.3 tasmād āśu mahīṃ gaccha sarpo bhūtvā sudurmate //
MBh, 13, 128, 16.2 medhyānveṣī mahīṃ kṛtsnāṃ vicarāmi niśāsvaham /
MBh, 13, 137, 8.2 vikrameṇa mahīṃ kṛtsnāṃ jayeyaṃ vipulavrata /
MBh, 13, 138, 2.1 tyaktvā mahītvaṃ bhūmistu spardhayāṅganṛpasya ha /
MBh, 13, 138, 4.2 apūrayanmahaughena mahīṃ sarvāṃ ca pārthiva //
MBh, 13, 139, 1.3 aṅgo nāma nṛpo rājaṃstataścintāṃ mahī yayau //
MBh, 13, 139, 4.2 praviveśa mahīṃ sadyo muktvātmānaṃ samāhitaḥ //
MBh, 13, 140, 10.1 balistu yajate yajñam aśvamedhaṃ mahīṃ gataḥ /
MBh, 13, 140, 10.2 ye 'nye svasthā mahīsthāśca te na dagdhā mahāsurāḥ //
MBh, 13, 140, 12.1 ityukta āha devān sa na śaknomi mahīgatān /
MBh, 13, 143, 16.1 sa paurāṇīṃ brahmaguhāṃ praviṣṭo mahīsatraṃ bhāratāgre dadarśa /
MBh, 14, 5, 11.2 avikṣinnāma śatrukṣit sa vaśe kṛtavānmahīm /
MBh, 14, 15, 13.1 asapatnāṃ mahīṃ bhuṅkte dharmarājo yudhiṣṭhiraḥ /
MBh, 14, 29, 2.2 yena sāgaraparyantā dhanuṣā nirjitā mahī //
MBh, 14, 30, 3.1 sa sāgarāntāṃ dhanuṣā vinirjitya mahīm imām /
MBh, 14, 42, 50.2 mahī paṅkadharaṃ ghoram ākāśaṃ śravaṇaṃ tathā //
MBh, 14, 46, 32.2 adhvā sūryeṇa nirdiṣṭaḥ kīṭavacca carenmahīm //
MBh, 14, 55, 13.2 na hi tān aśrupātān vai śaktā dhārayituṃ mahī //
MBh, 14, 57, 21.1 viśīrṇabandhane tasmin gate kṛṣṇājine mahīm /
MBh, 14, 70, 20.2 parākrameṇa buddhyā ca tvayeyaṃ nirjitā mahī //
MBh, 14, 71, 15.2 śaktaḥ sa hi mahīṃ jetuṃ nivātakavacāntakaḥ //
MBh, 14, 75, 19.2 viśann iva mahāśailo mahīṃ vajraprapīḍitaḥ //
MBh, 14, 78, 22.2 vinirbhidya ca kaunteyaṃ mahītalam athāviśat //
MBh, 14, 78, 35.2 mahīṃ jagāma mohārtastato rājan dhanaṃjayaḥ //
MBh, 14, 79, 10.2 ayam aśvo 'nusartavyaḥ sa śeṣe kiṃ mahītale //
MBh, 14, 91, 12.1 vanaṃ pravekṣye viprendrā vibhajadhvaṃ mahīm imām /
MBh, 15, 6, 13.1 iyaṃ hi vasusampūrṇā mahī sāgaramekhalā /
MBh, 15, 11, 14.2 kaunteya taṃ na hiṃseta yo mahīṃ vijigīṣate //
MBh, 15, 32, 13.1 indīvaraśyāmatanuḥ sthitā tu yaiṣāparāsannamahītale ca /
MBh, 15, 39, 5.2 avaterustataḥ sarve devabhāgair mahītalam //
MBh, 15, 44, 31.1 śūnyeyaṃ ca mahī sarvā na me prītikarī śubhe /
MBh, 16, 6, 12.2 sasvanaṃ bāṣpam utsṛjya nipapāta mahītale //
MBh, 17, 2, 3.2 yājñasenī bhraṣṭayogā nipapāta mahītale //
MBh, 17, 2, 8.1 sahadevastato dhīmānnipapāta mahītale /
Manusmṛti
ManuS, 3, 234.2 kutapaṃ cāsanaṃ dadyāt tilaiś ca vikiren mahīm //
ManuS, 4, 168.1 śoṇitaṃ yāvataḥ pāṃsūn saṃgṛhṇāti mahītalāt /
ManuS, 4, 233.2 vāryannagomahīvāsastilakāñcanasarpiṣām //
ManuS, 7, 70.1 dhanvadurgaṃ mahīdurgam abdurgaṃ vārkṣam eva vā /
ManuS, 9, 66.1 sa mahīm akhilāṃ bhuñjan rājarṣipravaraḥ purā /
ManuS, 11, 208.1 śoṇitaṃ yāvataḥ pāṃsūn saṃgṛhṇāti mahītale /
Rāmāyaṇa
Rām, Bā, 2, 11.1 taṃ śoṇitaparītāṅgaṃ veṣṭamānaṃ mahītale /
Rām, Bā, 2, 35.1 yāvat sthāsyanti girayaḥ saritaś ca mahītale /
Rām, Bā, 9, 29.2 pratyudgamya muniṃ prahvaḥ śirasā ca mahīṃ gataḥ //
Rām, Bā, 13, 39.2 bhavān eva mahīṃ kṛtsnām eko rakṣitum arhati //
Rām, Bā, 35, 16.1 evam uktaḥ surapatiḥ pramumoca mahītale /
Rām, Bā, 38, 17.1 jagmur mahītalaṃ rāma pitur vacanayantritāḥ /
Rām, Bā, 39, 6.1 tato bhittvā mahīṃ sarvāṃ kṛtvā cāpi pradakṣiṇam /
Rām, Bā, 39, 7.1 parikrāntā mahī sarvā sattvavantaś ca sūditāḥ /
Rām, Bā, 39, 12.2 diśāgajaṃ virūpākṣaṃ dhārayantaṃ mahītalam //
Rām, Bā, 39, 21.2 bhadraṃ bhadreṇa vapuṣā dhārayantaṃ mahīm imām //
Rām, Bā, 64, 19.1 kṛtakāmo mahīṃ sarvāṃ cacāra tapasi sthitaḥ /
Rām, Ay, 1, 32.1 mahīm aham imāṃ kṛtsnām adhitiṣṭhantam ātmajam /
Rām, Ay, 2, 12.1 anena śreyasā sadyaḥ saṃyojyāham imāṃ mahīm /
Rām, Ay, 18, 39.2 adīrghakāle na tu devi jīvite vṛṇe 'varām adya mahīm adharmataḥ //
Rām, Ay, 20, 28.2 hastyaśvanarahastoruśirobhir bhavitā mahī //
Rām, Ay, 31, 33.1 puraṃ ca rāṣṭraṃ ca mahī ca kevalā mayā nisṛṣṭā bharatāya dīyatām /
Rām, Ay, 31, 34.1 mayā nisṛṣṭāṃ bharato mahīm imāṃ saśailakhaṇḍāṃ sapurāṃ sakānanām /
Rām, Ay, 36, 17.1 tatas tv ayodhyā rahitā mahātmanā puraṃdareṇeva mahī saparvatā /
Rām, Ay, 38, 20.2 mahīm imāṃ raśmibhir uttamaprabho yathā nidāghe bhagavān divākaraḥ //
Rām, Ay, 43, 11.1 sa mahīṃ manunā rājñā dattām ikṣvākave purā /
Rām, Ay, 44, 14.1 svāgataṃ te mahābāho taveyam akhilā mahī /
Rām, Ay, 59, 11.1 sā kosalendraduhitā veṣṭamānā mahītale /
Rām, Ay, 61, 8.2 abhivarṣati parjanyo mahīṃ divyena vāriṇā //
Rām, Ay, 68, 16.1 tāv ardhadivase śrāntau dṛṣṭvā putrau mahītale /
Rām, Ay, 82, 4.2 śayitvā puruṣavyāghraḥ kathaṃ śete mahītale //
Rām, Ay, 87, 4.2 mahīṃ saṃchādayāmāsa prāvṛṣi dyām ivāmbudaḥ //
Rām, Ay, 96, 6.1 dakṣiṇāgreṣu darbheṣu sā dadarśa mahītale /
Rām, Ay, 96, 10.1 caturantāṃ mahīṃ bhuktvā mahendrasadṛśo vibhuḥ /
Rām, Ay, 102, 6.1 yasyeyaṃ prathamaṃ dattā samṛddhā manunā mahī /
Rām, Ay, 106, 11.1 sahasā calitāṃ sthānān mahīṃ puṇyakṣayād gatām /
Rām, Ār, 2, 22.2 virādhasya gatāsor hi mahī pāsyati śoṇitam //
Rām, Ār, 2, 24.2 vyapanayatu tanoś ca jīvitaṃ patatu tataś ca mahīṃ vighūrṇitaḥ //
Rām, Ār, 6, 9.2 devalokam ito vīra dehaṃ tyaktvā mahītale //
Rām, Ār, 15, 26.2 tapasvī niyatāhāraḥ śete śīte mahītale //
Rām, Ār, 22, 15.2 pracacāla mahī cāpi saśailavanakānanā //
Rām, Ār, 29, 6.2 vidāritasya madbāṇair mahī pāsyati śoṇitam //
Rām, Ār, 32, 15.2 tathārūpā mayā nārī dṛṣṭapūrvā mahītale //
Rām, Ār, 44, 22.1 naivaṃrūpā mayā nārī dṛṣṭapūrvā mahītale /
Rām, Ār, 47, 4.1 arkaṃ rundhyāṃ śarais tīkṣṇair vibhindyāṃ hi mahītalam /
Rām, Ār, 49, 40.1 tatas tu taṃ pattrarathaṃ mahītale nipātitaṃ rāvaṇavegamarditam /
Rām, Ār, 50, 30.1 tasyās tāny agnivarṇāni bhūṣaṇāni mahītale /
Rām, Ār, 59, 22.1 yathā viṣṇur mahābāhur baliṃ baddhvā mahīm imām /
Rām, Ār, 60, 16.1 tāṃ puṣpavṛṣṭiṃ patitāṃ dṛṣṭvā rāmo mahītale /
Rām, Ār, 69, 17.2 ye prapetur mahīṃ tūrṇaṃ śarīrāt svedabindavaḥ //
Rām, Ki, 10, 22.2 tadbhayāc ca mahī kṛtsnā krānteyaṃ savanārṇavā //
Rām, Ki, 12, 33.2 nirastam iṣuṇaikena veṣṭamānaṃ mahītale //
Rām, Ki, 16, 26.2 vegenābhihato vālī nipapāta mahītale //
Rām, Ki, 18, 38.2 devā mānuṣarūpeṇa caranty ete mahītale //
Rām, Ki, 23, 3.1 mattaḥ priyatarā nūnaṃ vānarendra mahī tava /
Rām, Ki, 27, 7.2 sīteva śokasaṃtaptā mahī bāṣpaṃ vimuñcati //
Rām, Ki, 27, 23.2 jātā vṛṣā goṣu samānakāmā jātā mahī sasyavanābhirāmā //
Rām, Ki, 38, 9.2 cacāla ca mahī sarvā saśailavanakānanā //
Rām, Ki, 39, 20.2 mahīṃ kālamahīṃ caiva śailakānanaśobhitām //
Rām, Ki, 39, 20.2 mahīṃ kālamahīṃ caiva śailakānanaśobhitām //
Rām, Ki, 60, 5.1 athāvāṃ yugapat prāptāvapaśyāva mahītale /
Rām, Ki, 60, 13.1 jaṭāyur mām anāpṛcchya nipapāta mahīṃ tataḥ /
Rām, Ki, 66, 31.2 neyaṃ mama mahī vegaṃ plavane dhārayiṣyati //
Rām, Su, 6, 4.2 mahītale sarvaguṇottarāṇi dadarśa laṅkādhipater gṛhāṇi //
Rām, Su, 6, 6.1 mahītale svargam iva prakīrṇaṃ śriyā jvalantaṃ bahuratnakīrṇam /
Rām, Su, 6, 9.1 mahī kṛtā parvatarājipūrṇā śailāḥ kṛtā vṛkṣavitānapūrṇāḥ /
Rām, Su, 13, 1.2 avekṣamāṇaśca mahīṃ sarvāṃ tām anvavaikṣata //
Rām, Su, 17, 18.2 nīlayā nīradāpāye vanarājyā mahīm iva //
Rām, Su, 24, 2.2 upāvṛttā kiśorīva viveṣṭantī mahītale //
Rām, Su, 24, 38.2 devalokam ito yātastyaktvā dehaṃ mahītale //
Rām, Su, 33, 35.2 yānyābharaṇajālāni pātitāni mahītale //
Rām, Su, 33, 51.2 adrirājapratīkāśāḥ sarvataḥ prasthitā mahīm //
Rām, Su, 34, 12.2 mahīṃ dahati kopena yugāntāgnir ivotthitaḥ //
Rām, Su, 37, 16.1 sa hi sāgaraparyantāṃ mahīṃ śāsitum īhate /
Rām, Su, 45, 7.1 sa pūrayan khaṃ ca mahīṃ ca sācalāṃ turaṃgamataṅgamahārathasvanaiḥ /
Rām, Su, 45, 35.2 mumoca vegāt pitṛtulyavikramo mahītale saṃyati vānarottamaḥ //
Rām, Su, 46, 36.2 abhavannirviceṣṭaśca papāta ca mahītale //
Rām, Su, 59, 16.1 mahītalāt kecid udīrṇavegā mahādrumāgrāṇyabhisaṃpatante /
Rām, Su, 60, 12.2 harayo madhunā mattāḥ kecit suptā mahītale //
Rām, Su, 62, 22.2 bāḍhaṃ gacchāma ityuktvā utpapāta mahītalāt //
Rām, Yu, 4, 51.1 athāvṛtya mahīṃ kṛtsnāṃ jagāma mahatī camūḥ /
Rām, Yu, 11, 2.2 gaganasthaṃ mahīsthāste dadṛśur vānarādhipāḥ //
Rām, Yu, 14, 1.1 tasya rāmasya suptasya kuśāstīrṇe mahītale /
Rām, Yu, 17, 13.1 bāhū pragṛhya yaḥ padbhyāṃ mahīṃ gacchati vīryavān /
Rām, Yu, 22, 10.3 adhomukhīṃ śokaparām upaviṣṭāṃ mahītale //
Rām, Yu, 30, 16.1 kurvantaste mahāvegā mahīṃ cāraṇapīḍitām /
Rām, Yu, 32, 30.1 rākṣasāstvapare bhīmāḥ prākārasthā mahīgatān /
Rām, Yu, 32, 31.1 vānarāścāpi saṃkruddhāḥ prākārasthānmahīgatāḥ /
Rām, Yu, 43, 20.2 rudhirārdrāṃ tadā cakrur mahīṃ paṅkānulepanām //
Rām, Yu, 46, 24.1 sā mahī rudhiraugheṇa pracchannā saṃprakāśate /
Rām, Yu, 47, 86.2 nirdahyamānaḥ sahasā nipapāta mahītale //
Rām, Yu, 54, 9.3 pādapāḥ puṣpitāgrāśca bhagnāḥ petur mahītale //
Rām, Yu, 54, 17.1 bhagnānāṃ vo na paśyāmi parigamya mahīm imām /
Rām, Yu, 55, 16.2 savisphuliṅgaṃ sajvālaṃ nipapāta mahītale //
Rām, Yu, 56, 9.2 sa kathaṃ rāmabāṇārtaḥ prasupto 'si mahītale //
Rām, Yu, 59, 47.1 pūrayan sa mahīṃ śailān ākāśaṃ sāgaraṃ diśaḥ /
Rām, Yu, 59, 51.2 soḍhum utsahate vegam antarikṣam atho mahī //
Rām, Yu, 59, 93.2 bhagnāgraśalyāḥ sahasā petur bāṇā mahītale //
Rām, Yu, 63, 53.2 mahī saśailā savanā cacāla bhayaṃ ca rakṣāṃsyadhikaṃ viveśa //
Rām, Yu, 83, 18.2 karomi vānarair yuddhe yatnāvekṣyatalāṃ mahīm //
Rām, Yu, 85, 28.1 nikṛttaśirasastasya patitasya mahītale /
Rām, Yu, 87, 6.2 saṃcacāla mahī sarvā savarāhamṛgadvipā //
Rām, Yu, 89, 24.2 viśalyo virujaḥ śīghram udatiṣṭhanmahītalāt //
Rām, Yu, 95, 12.1 jagāma sa mahīṃ bhittvā daśagrīvadhvajaṃ śaraḥ /
Rām, Yu, 96, 5.2 ceratuḥ saṃyugamahīṃ sāsārau jaladāviva //
Rām, Yu, 97, 31.2 mahī cakampe na ca mārutā vavuḥ sthiraprabhaścāpyabhavad divākaraḥ //
Rām, Yu, 98, 4.2 paripetuḥ kabandhāṅkāṃ mahīṃ śoṇitakardamām //
Rām, Yu, 99, 4.1 ṛṣayaśca mahīdevā gandharvāśca yaśasvinaḥ /
Rām, Yu, 115, 27.1 rathakuñjaravājibhyaste 'vatīrya mahīṃ gatāḥ /
Rām, Yu, 115, 48.2 avatīrya vimānāgrād avatasthe mahītale //
Rām, Utt, 7, 21.2 dravanti drāvitāścaiva śāyitāśca mahītale //
Rām, Utt, 11, 15.2 saparvatā mahī vīra te 'bhavan prabhaviṣṇavaḥ //
Rām, Utt, 16, 31.1 tato mahītale rāma paricakrāma rāvaṇaḥ /
Rām, Utt, 17, 1.1 atha rājanmahābāhur vicaran sa mahītalam /
Rām, Utt, 18, 18.2 vitṛpto rudhiraisteṣāṃ punaḥ samprayayau mahīm //
Rām, Utt, 19, 10.2 mahīṃ saṃchādya niṣkrāntaṃ sapadātirathaṃ kṣaṇāt //
Rām, Utt, 23, 28.1 mahītalagatāste tu rāvaṇaṃ dṛśya puṣpake /
Rām, Utt, 28, 36.1 kecid vinihatāḥ śastrair veṣṭanti sma mahītale /
Rām, Utt, 28, 39.2 nihatānāṃ pramattānāṃ rākṣasānāṃ mahītale //
Rām, Utt, 38, 1.2 kampayanto mahīṃ vīrāḥ svapurāṇi prahṛṣṭavat //
Rām, Utt, 75, 7.1 tasmin praśāsati tadā sarvakāmadughā mahī /
Rām, Utt, 94, 6.2 iyaṃ parvatasaṃbādhā medinī cābhavanmahī //
Saundarānanda
SaundĀ, 1, 29.1 yā patet kalaśādasmādakṣayyasalilānmahīm /
SaundĀ, 1, 31.2 tadāśramamahīprāntaṃ paricikṣepa vāriṇā //
SaundĀ, 10, 64.2 tato muniḥ pavana ivāmbarāt patan pragṛhya taṃ punaragamanmahītalam //
Agnipurāṇa
AgniPur, 4, 20.1 kāśyapāya mahīṃ dattvā mahendre parvate sthitaḥ /
AgniPur, 14, 14.2 dhṛṣṭadyumnaśarākrāntaḥ patitaḥ sa mahītale //
AgniPur, 17, 5.1 rasamātrā āpa ito gandhamātrā mahī smṛtā /
Amarakośa
AKośa, 2, 3.2 gotrā kuḥ pṛthivī pṛthvī kṣmāvanirmedinī mahī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 6.1 meghavṛṣṭyanilaiḥ śītaiḥ śāntatāpe mahītale /
AHS, Utt., 36, 41.1 loṣṭaṃ mahīṃ vā daśanaiśchittvā cānu sasaṃbhramam /
Bhallaṭaśataka
BhallŚ, 1, 99.1 rajjvā diśaḥ pravitatāḥ salilaṃ viṣeṇa khātā mahī hutabhujā jvalitā vanāntāḥ /
Bodhicaryāvatāra
BoCA, 8, 69.2 ātmavyāmohanodyuktair unmattair ākulā mahī //
BoCA, 10, 36.2 niṣīdantu svaśobhābhir maṇḍayantu mahītalam //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 1.2 mahāmbhodhimahāśailamekhalaiva mahāmahī //
BKŚS, 1, 49.1 adhomukhaḥ kṣaṇaṃ sthitvā talāhatamahītalaḥ /
BKŚS, 2, 46.2 tvam apy unmūlitānarthaś ciraṃ pāhi mahīm iti //
BKŚS, 3, 15.2 vavande caraṇau tasyāḥ saṃspṛśya śirasā mahīm //
BKŚS, 3, 29.2 tatheyam api kenāpi nimittenāgatā mahīm //
BKŚS, 4, 21.2 jānuspṛṣṭamahī pṛṣṭau saṃvijñāpayatām idam //
BKŚS, 5, 190.2 ambarasthavimānasthā kṛtsnāṃ draṣṭuṃ mahīm iti //
BKŚS, 5, 280.2 ākramya garuḍaṃ krāma krāntapūrvāṃ mahīm imām //
BKŚS, 5, 322.2 bhrāmitaś ca vimānena sugarbhasthasuto mahīm //
BKŚS, 9, 20.2 nivarteteti tenokte parṇākīrṇā mahī bhavet //
BKŚS, 9, 41.2 iyaṃ vijṛmbhamāṇāyā magnāgracaraṇā mahī //
BKŚS, 10, 48.2 acetasyās tu sakalāṃ kṣobhayanti mahīm iti //
BKŚS, 15, 56.1 tapantakaḥ punaḥ śayyāṃ tyaktvā supto mahītale /
BKŚS, 15, 95.2 śanaiḥ śanair mahīṃ yāyāt tathāyaṃ nīyatām iti //
BKŚS, 15, 114.1 te tu bhrāntvā mahīṃ kṛtsnām ārūḍhās tuhinācalam /
BKŚS, 18, 618.1 tatrāsīnaś ca paryaṅke mahītalasamāsanām /
BKŚS, 19, 180.2 mahī sāṣṭādaśadvīpā parikrāntā varārthinā //
BKŚS, 20, 231.1 he he kālākṣi kālākṣi gaṅge gaṅge mahīti ca /
BKŚS, 21, 94.1 sadvīpāṃ ca parikramya varṣair dvādaśabhir mahīm /
Daśakumāracarita
DKCar, 1, 4, 2.1 ahamapi devasyānveṣaṇāya mahīmaṭankadācidambaramadhyagatasyāmbaramaṇeḥ kiraṇamasahiṣṇurekasya giritaṭamahīruhasya pracchāyaśītale tale kṣaṇamupāviśam /
DKCar, 1, 4, 16.2 sa kumāraḥ saptasāgaraparyantaṃ mahīmaṇḍalaṃ pālayiṣyannijapaitṛṣvasrīyāv uddaṇḍakarmāṇau caṇḍavarmadāruvarmāṇau dharaṇībharaṇe niyujya tapaścaraṇāya rājarājagirimabhyagāt //
DKCar, 2, 2, 1.1 deva tvayi tadāvatīrṇe dvijopakārāyāsuravivaraṃ tvadanveṣaṇaprasṛte ca mitragaṇe 'hamapi mahīmaṭannaṅgeṣu gaṅgātaṭe bahiścampāyāḥ kaścidasti tapaḥprabhāvotpannadivyacakṣurmarīcirnāma maharṣiḥ iti //
DKCar, 2, 2, 4.1 amunā cātithivadupacaritaḥ kṣaṇaṃ viśrāntaḥ kvāsau bhagavān marīciḥ tasmādahamupalipsuḥ prasaṅgaproṣitasya suhṛdo gatim āścaryajñānavibhavo hi sa maharṣirmahyāṃ viśrutaḥ ityavādiṣam //
DKCar, 2, 4, 139.0 tatra kācidindukaleva svalāvaṇyena rasātalāndhakāraṃ nirdhunānā vigrahiṇīva devī viśvaṃbharā haragṛhiṇīvāsuravijayāyāvatīrṇā pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā candanalateva malayamārutena maddarśanenodakampata //
Divyāvadāna
Divyāv, 19, 96.1 sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet /
Divyāv, 19, 168.1 sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet /
Harivaṃśa
HV, 5, 43.1 tato vainyabhayatrastā gaur bhūtvā prādravan mahī /
HV, 6, 18.2 kāñcanaṃ pātram ādāya dugdheyaṃ śrūyate mahī //
HV, 8, 26.2 kṛmayo māṃsam ādāya yāsyanti tu mahītale //
HV, 9, 55.2 yadā tadā mahī tāta calati sma sakānanā //
HV, 21, 2.2 āhartā cāgnihotrasya yajñānāṃ ca divo mahīm //
HV, 22, 6.1 sa tena rathamukhyena ṣaḍrātreṇājayan mahīm /
HV, 22, 33.2 yayātir api rūpeṇa pūroḥ paryacaran mahīm //
HV, 23, 10.1 svarbhānunā hate sūrye patamāne divo mahīm /
HV, 23, 11.2 vacanāt tasya viprarṣer na papāta divo mahīm //
HV, 23, 39.3 avatārayāmāsa mahīṃ mantrair vāhanam uttamam //
Harṣacarita
Harṣacarita, 1, 89.1 mānayāmi munervacanam ityuktvotthāya kṛtamahītalāvataraṇasaṃkalpā parityajya viyogaviklavaṃ svaparijanaṃ jñātivargam avigaṇayyāvagaṇā triḥ pradakṣiṇīkṛtya caturmukhaṃ katham apy anunayanivartitānuyāyivrativrātā brahmalokataḥ sāvitrīdvitīyā nirjagāma //
Kirātārjunīya
Kir, 1, 2.1 kṛtapraṇāmasya mahīṃ mahībhuje jitāṃ sapatnena nivedayiṣyataḥ /
Kir, 1, 29.2 tvayā svahastena mahī madacyutā mataṅgajena srag ivāpavarjitā //
Kir, 4, 22.1 upaiti sasyaṃ pariṇāmaramyatā nadīr anauddhatyam apaṅkatā mahīm /
Kir, 9, 7.2 astaśailagahanaṃ nu vivasvān āviveśa jaladhiṃ nu mahīṃ nu //
Kir, 9, 29.2 nyastaśuklabalicitratalābhis tulyatā vasativeśmamahībhiḥ //
Kir, 17, 47.2 mahīṃ gatau tāv iṣudhī tadānīṃ vivavratuś cetanayeva yogam //
Kāmasūtra
KāSū, 2, 10, 21.1 tatra subhṛśaḥ kalaho ruditam āyāsaḥ śiroruhāṇām avakṣodanaṃ prahaṇanam āsanācchayanād vā mahyāṃ patanaṃ mālyabhūṣaṇāvamokṣo bhūmau śayyā ca //
KāSū, 5, 5, 21.2 nigṛhītāriṣaḍvargastathā vijayate mahīm //
Kātyāyanasmṛti
KātySmṛ, 1, 894.2 tadanvayasyāgatasya dātavyā gotajair mahī //
Kāvyādarśa
KāvĀ, 1, 74.1 mahī mahāvarāheṇa lohitād uddhṛtodadheḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 188.1 vahann api mahīṃ kṛtsnāṃ saśailadvīpasāgarām /
Kūrmapurāṇa
KūPur, 1, 6, 7.1 tatastu salile tasmin vijñāyāntargatāṃ mahīm /
KūPur, 1, 6, 24.2 vitatatvācca dehasya na mahī yāti saṃplavam //
KūPur, 1, 10, 26.1 sūryo jalaṃ mahī vahnirvāyurākāśameva ca /
KūPur, 1, 13, 11.1 yena dugdhā mahī pūrvaṃ prajānāṃ hitakāraṇāt /
KūPur, 1, 15, 118.1 mohayanta imaṃ lokamavatīrya mahītale /
KūPur, 1, 20, 1.2 tridhanvā rājaputrastu dharmeṇāpālayanmahīm /
KūPur, 1, 20, 37.1 mahīṃ sāgaraparyantāṃ sītādarśanatatparaḥ /
KūPur, 1, 21, 24.2 viṣṇoraṃśena sambhūtā rājāno yanmahītale //
KūPur, 1, 27, 45.1 viparyayeṇa tāsāṃ tā oṣadhyo viviśurmahīm /
KūPur, 1, 34, 38.1 sarvakāmaphalā vṛkṣā mahī yatra hiraṇmayī /
KūPur, 1, 47, 21.2 vidyudambhā mahī ceti nadyastatra jalāvahāḥ //
KūPur, 2, 13, 35.1 antardhāya mahīṃ kāṣṭhaiḥ pattrair loṣṭatṛṇena vā /
KūPur, 2, 26, 12.1 yastu dadyānmahīṃ bhaktyā brāhmaṇāyāhitāgnaye /
KūPur, 2, 34, 24.1 dattvātra śivabhaktānāṃ kiṃcicchaśvanmahīṃ śubhām /
KūPur, 2, 43, 45.2 parvatāśca vilīyante mahī cāpsu nimajjati //
Liṅgapurāṇa
LiPur, 1, 39, 28.1 amākṣikaṃ mahīvīryaṃ puṭake puṭake madhu /
LiPur, 1, 49, 26.2 yairviṣṭabdhā na calati saptadvīpavatī mahī //
LiPur, 1, 53, 39.2 yojanānāṃ mahīpṛṣṭhādūrdhvaṃ pañcadaśa ā dhruvāt //
LiPur, 1, 63, 71.2 svarbhānupihite sūrye patite'smindivo mahīm //
LiPur, 1, 64, 48.1 yadā tadā śaktisūnur avatīrṇo mahītale /
LiPur, 1, 66, 68.2 sa tena rathamukhyena ṣaṇmāsenājayanmahīm //
LiPur, 1, 68, 27.2 uśanāstasya tanayaḥ samprāpya tu mahīmimām //
LiPur, 1, 70, 46.2 saṃgatā gandhamātreṇa āviśanto mahīmimām //
LiPur, 1, 70, 122.2 tatas tu salile tasmin vijñāyāntargatāṃ mahīm //
LiPur, 1, 70, 125.1 kiṃnu rūpamahaṃ kṛtvā uddhareyaṃ mahīmimām /
LiPur, 1, 70, 131.1 tatsamā hyurudehatvānna mahī yāti saṃplavam /
LiPur, 1, 70, 178.2 ā bhūtasamplavāvasthā yairiyaṃ vidhṛtā mahī //
LiPur, 1, 71, 15.1 vayaṃ purāṇi trīṇyeva samāsthāya mahīmimām /
LiPur, 1, 88, 38.1 gobhir mahīṃ saṃpatate patatriṇo naivaṃ bhūyo janayatyevameva /
LiPur, 1, 96, 19.2 bibharṣi kūrmarūpeṇa vārāheṇoddhṛtā mahī //
LiPur, 1, 105, 16.1 yajñaś ca dakṣiṇāhīnaḥ kṛto yena mahītale /
Matsyapurāṇa
MPur, 2, 3.2 adyaprabhṛtyanāvṛṣṭirbhaviṣyati mahītale /
MPur, 2, 6.2 evaṃ dagdhā mahī sarvā yadā syādbhasmasaṃnibhā //
MPur, 10, 35.1 duhitṛtvaṃ gatā yasmāt pṛthordharmavato mahī /
MPur, 11, 43.1 atha digjayasiddhyartham ilaḥ prāyānmahīm imām /
MPur, 13, 10.3 himavadduhitā tadvatkathaṃ jātā mahītale //
MPur, 17, 45.2 upalipte mahīpṛṣṭhe gośakṛnmūtravāriṇā //
MPur, 24, 55.2 pālayāmāsa sa mahīmīje ca vidhivanmakhaiḥ //
MPur, 42, 23.1 sarvām imāṃ pṛthivīṃ nirjigāya ṛddhāṃ mahīmadadāṃ brāhmaṇebhyaḥ /
MPur, 42, 28.3 tyaktvā mahīṃ paramodārakarmā svargaṃ gataḥ karmabhirvyāpya pṛthvīm //
MPur, 43, 51.1 yena sāgaraparyantā dhanuṣā nirjitā mahī /
MPur, 47, 11.1 so 'vatīrṇo mahīṃ devaḥ praviṣṭo mānuṣīṃ tanum /
MPur, 48, 99.1 avatārayāmāsa mahīṃ mantrairvāhanamuttamam /
MPur, 61, 3.2 purā hutāśanaḥ sārdhaṃ mārutena mahītale /
MPur, 61, 18.1 itīndraśāpātpatitau tatkṣaṇāttau mahītale /
MPur, 93, 47.2 krāṇā śiśurmahīnāṃ ca vāyormantraḥ prakīrtitaḥ //
MPur, 100, 13.1 abhisaṃgatā paramabhīṣṭatamā vimukhī mahīśa tava yoṣidiyam /
MPur, 100, 33.1 tasmādutsṛjya rājendra puṣkaraṃ tanmahītale /
MPur, 101, 52.1 dadyād viṃśatpalādūrdhvaṃ mahīṃ kṛtvā tu kāñcanīm /
MPur, 105, 9.1 sarvakāmaphalā vṛkṣā mahī yatra hiraṇmayī /
MPur, 109, 19.2 tāni karmāṇi pṛcchāmi punastaiḥ prāpyate mahī //
MPur, 109, 20.2 śṛṇu rājan mahābāho yathoktakaraṇaṃ mahīm /
MPur, 111, 12.1 saptadvīpāḥ samudrāśca parvatāśca mahītale /
MPur, 121, 10.1 mahīmaṇḍalamadhye tu praviṣṭe tu mahodadhim /
MPur, 146, 65.2 apākarṣattato dūraṃ bhramaṃstasyā mahīmimām //
MPur, 150, 8.2 pātayāmāsa vegena sa papāta mahītale //
MPur, 150, 45.2 vegena bhrāmayāmāsa samutkṛṣya mahītalāt //
MPur, 150, 48.1 niṣpipeṣa mahīpṛṣṭhe bahuśaḥ pārṣṇipāṇibhiḥ /
MPur, 151, 29.2 cakampe ca mahī devī daityā bhinnadhiyo'bhavan //
MPur, 152, 29.2 tato mahīsthasya hariḥ śaraughānmumoca kālānalatulyabhāsaḥ //
MPur, 154, 1.3 sa jānubhyāṃ mahīṃ gatvā pihitāsyaḥ svapāṇinā //
MPur, 154, 389.1 tato vinīto jānubhyāmavalambya mahīsthitim /
MPur, 163, 14.1 rarāja bhagnā sā śaktirmṛgendreṇa mahītale /
MPur, 163, 59.2 hiraṇyakaśipurdaityastadā saṃspṛṣṭavānmahīm //
MPur, 163, 64.1 mahī kālamahī caiva tamasā puṣpavāhinī /
MPur, 163, 95.1 mahī ca kālaśca śaśī nabhaśca grahāśca sūryaśca diśaśca sarvāḥ /
MPur, 164, 11.1 naṣṭānilānale loke naṣṭākāśamahītale /
MPur, 166, 3.1 bhittvā gabhastibhiścaiva mahīṃ gatvā rasātalāt /
MPur, 166, 15.2 śivena puṇyena mahī nirvāṇamagamatparam //
MPur, 168, 14.1 tatastasminmahātoye mahīśo hariracyutaḥ /
MPur, 169, 14.1 padmasyāntarato yattadekārṇavagatā mahī /
MPur, 169, 15.1 evaṃ nārāyaṇasyārthe mahī puṣkarasaṃbhavā /
Meghadūta
Megh, Pūrvameghaḥ, 11.1 kartuṃ yacca prabhavati mahīm ucchilīndhrām avandhyāṃ tacchrutvā te śravaṇasubhagaṃ garjitaṃ mānasotkāḥ /
Nāṭyaśāstra
NāṭŚ, 1, 87.2 sarvaveśmasu yakṣiṇyo mahīpṛṣṭhe mahodadhiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 272.2 kṛtsnāṃ mahīṃ paryaṭataḥ saśailavanakānanām /
Suśrutasaṃhitā
Su, Sū., 6, 32.1 komalaśyāmaśaṣpāḍhyā śakragopojjvalā mahī /
Su, Sū., 29, 11.2 vilikhanto mahīṃ kiṃcinmuñcanto loṣṭabhedinaḥ //
Su, Ka., 3, 23.1 yathāvyaktarasaṃ toyamantarīkṣānmahīgatam /
Su, Ka., 4, 6.1 mahīdharāśca nāgendrā hutāgnisamatejasaḥ /
Su, Ka., 4, 7.1 sasāgaragiridvīpā yairiyaṃ dhāryate mahī /
Tantrākhyāyikā
TAkhy, 1, 319.1 na gopradānaṃ na mahīpradānaṃ na cānnadānaṃ hi tathā pradhānam //
TAkhy, 2, 14.1 tato 'haṃ gaṅgādvāraprayāgavārāṇasyādiṣv anukūlapratikūlaṃ jāhnavīm anu paryaṭan kiṃ bahunā kṛtsnaṃ mahīmaṇḍalaṃ samudraparyantam avalokitavān //
Trikāṇḍaśeṣa
TriKŚ, 2, 70.1 mahī viṣaghnī cakrāṅgī matsyākṣī hilamocikā /
Vaikhānasadharmasūtra
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
Varāhapurāṇa
VarPur, 27, 6.2 avadhyastvaṃ hi bhavitā na śarīraṃ spṛśenmahīm //
Viṣṇupurāṇa
ViPur, 1, 4, 7.1 toyāntaḥ sa mahīṃ jñātvā jagaty ekārṇave prabhuḥ /
ViPur, 1, 4, 29.1 uttiṣṭhatas tasya jalārdrakukṣer mahāvarāhasya mahīṃ vigṛhya /
ViPur, 1, 4, 46.2 vitatatvāt tu dehasya na mahī yāti saṃplavam //
ViPur, 1, 8, 7.2 sūryo jalaṃ mahī vāyur vahnir ākāśam eva ca /
ViPur, 1, 9, 16.1 maddattā bhavatā yasmāt kṣiptā mālā mahītale /
ViPur, 1, 12, 3.2 tato madhuvanaṃ nāmnā khyātam atra mahītale //
ViPur, 1, 12, 45.2 kirīṭinaṃ samālokya jagāma śirasā mahīm //
ViPur, 1, 13, 9.1 yena dugdhā mahī pūrvaṃ prajānāṃ hitakāraṇāt //
ViPur, 1, 13, 70.2 sā lokān brahmalokādīn saṃtrāsād agaman mahī //
ViPur, 1, 15, 145.1 mahārṇavāntaḥsalile sthitasya calato mahī /
ViPur, 1, 20, 5.2 cacāla ca mahī sarvā saśailavanakānanā //
ViPur, 2, 3, 25.2 avāpya tāṃ karmamahīm anante tasmiṃllayaṃ ye tvamalāḥ prayānti //
ViPur, 2, 4, 43.2 vidyudambhā mahī cānyā sarvapāpaharāstvimāḥ //
ViPur, 2, 5, 27.1 teneyaṃ nāgavaryeṇa śirasā vidhṛtā mahī /
ViPur, 2, 12, 42.1 mahī ghaṭatvaṃ ghaṭataḥ kapālikā kapālikā cūrṇarajastato 'ṇuḥ /
ViPur, 3, 2, 45.2 kathitā muniśārdūla pālayiṣyanti ye mahīm //
ViPur, 3, 8, 27.1 śastrājīvo mahīrakṣā pravarā tasya jīvikā /
ViPur, 3, 11, 109.2 śayanaprastaramahīpradānairathavāpi tam //
ViPur, 3, 12, 10.2 nakhānna khādayecchindyānna tṛṇaṃ na mahīṃ likhet //
ViPur, 3, 12, 39.2 yugamātraṃ mahīpṛṣṭhaṃ naro gacchedvilokayan //
ViPur, 3, 12, 42.2 sadācārasthitāsteṣām anubhāvairdhṛtā mahī //
ViPur, 3, 14, 23.1 ratnavastramahīyānamahābhogādikaṃ vasu /
ViPur, 4, 2, 35.1 tatas tu māndhātā cakravartī saptadvīpāṃ mahīṃ bubhuje //
ViPur, 4, 24, 123.1 kathaṃ mameyam acalā matputrasya kathaṃ mahī /
ViPur, 5, 1, 57.1 eṣā mahī deva mahīprasūtairmahāsuraiḥ pīḍitaśailabandhā /
ViPur, 5, 1, 57.1 eṣā mahī deva mahīprasūtairmahāsuraiḥ pīḍitaśailabandhā /
ViPur, 5, 1, 62.1 surāśca sakalāḥ svāṃśairavatīrya mahītale /
ViPur, 5, 2, 19.2 tvaṃ sarvalokarakṣārtham avatīrṇā mahītale //
ViPur, 5, 4, 13.1 tasmādbāleṣu paramo yatnaḥ kāryo mahītale /
ViPur, 5, 6, 19.1 bhagnaskandhau nipatitau bhagnaśākhau mahītale /
ViPur, 5, 6, 37.1 prarūḍhanavaśaṣpāḍhyā śakragopāstṛtā mahī /
ViPur, 5, 7, 50.1 yasyākhilaṃ mahīvyomajalāgnipavanātmakam /
ViPur, 5, 9, 36.2 nipapāta mahīpṛṣṭhe daityavaryo mamāra ca //
ViPur, 5, 12, 20.1 yāvanmahītale śakra sthāsyāmyahamariṃdama /
ViPur, 5, 19, 20.2 bhuvaṃ viṣṭabhya hastābhyāṃ pasparśa śirasā mahīm //
ViPur, 5, 20, 38.2 avatīrṇo mahīmaṃśo nūnaṃ bhāraharo bhuvaḥ //
ViPur, 5, 34, 5.1 sa mene vāsudevo 'hamavatīrṇo mahītale /
ViPur, 5, 36, 17.2 bibheda yādavaśreṣṭhaḥ sā papāta mahītale //
ViPur, 5, 37, 32.4 naranārāyaṇasthāne tatpāvitamahītale //
ViPur, 5, 38, 48.1 niryauvanā hataśrīkā bhraṣṭacchāyeva me mahī /
ViPur, 6, 3, 14.1 caturyugasahasrānte kṣīṇaprāye mahītale /
ViPur, 6, 6, 30.1 paralokajayo 'nantaḥ svalpakālo mahījayaḥ /
ViPur, 6, 6, 45.2 svalpakālaṃ mahīrājyaṃ mādṛśaiḥ prārthyate katham //
Viṣṇusmṛti
ViSmṛ, 1, 10.1 mahīṃ sāgaraparyantāṃ saśailavanakānanāṃ /
ViSmṛ, 3, 6.1 tatra dhanvanṛmahīvārivṛkṣagiridurgāṇām anyatamaṃ durgam āśrayet //
ViSmṛ, 9, 9.1 pañcakṛṣṇalone sītoddhṛtamahīkaram //
ViSmṛ, 9, 17.1 kośasthāne brāhmaṇaṃ sītoddhṛtamahīkaram eva śāpayet //
ViSmṛ, 23, 3.1 maṇimayam aśmamayam abjaṃ ca saptarātraṃ mahīnikhananena //
Yājñavalkyasmṛti
YāSmṛ, 1, 187.1 sagaurasarṣapaiḥ kṣaumaṃ punaḥpākān mahīmayam /
YāSmṛ, 1, 192.1 śuci gotṛptikṛt toyaṃ prakṛtisthaṃ mahīgatam /
YāSmṛ, 1, 334.1 dṛṣṭvā jyotirvido vaidyān dadyād gāṃ kāñcanaṃ mahīm /
YāSmṛ, 3, 70.1 sargādau sa yathākāśaṃ vāyuṃ jyotir jalaṃ mahīm /
YāSmṛ, 3, 196.1 pitṛlokaṃ candramasaṃ vāyuṃ vṛṣṭiṃ jalaṃ mahīm /
Śatakatraya
ŚTr, 1, 107.1 ekenāpi hi śūreṇa pādākrāntaṃ mahītalam /
ŚTr, 3, 57.2 śayīmahi mahīpṛṣṭhe kurvīmahi kim īśvaraiḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 10.1 asahyavātoddhatareṇumaṇḍalā pracaṇḍasūryātapatāpitā mahī /
ṚtuS, Tṛtīyaḥ sargaḥ, 2.1 kāśair mahī śiśiradīdhitinā rajanyo haṃsairjalāni saritāṃ kumudaiḥ sarāṃsi /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 380.1 pṛthvī vasuṃdharākhyā ca gaur bhūmir medinī mahī /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 7.2 dvitīyaṃ tu bhavāyāsya rasātalagatāṃ mahīm //
BhāgPur, 1, 3, 21.1 triḥsaptakṛtvaḥ kupito niḥkṣatrām akaron mahīm /
BhāgPur, 1, 10, 4.1 kāmaṃ vavarṣa parjanyaḥ sarvakāmadughā mahī /
BhāgPur, 1, 12, 5.1 sampadaḥ kratavo lokā mahiṣī bhrātaro mahī /
BhāgPur, 1, 12, 15.1 hiraṇyaṃ gāṃ mahīṃ grāmān hastyaśvān nṛpatirvarān /
BhāgPur, 1, 15, 36.1 yadā mukundo bhagavān imāṃ mahīṃ jahau svatanvā śravaṇīyasatkathaḥ /
BhāgPur, 1, 16, 1.2 tataḥ parīkṣiddvijavaryaśikṣayā mahīṃ mahābhāgavataḥ śaśāsa ha /
BhāgPur, 1, 17, 28.1 iti dharmaṃ mahīṃ caiva sāntvayitvā mahārathaḥ /
BhāgPur, 1, 17, 42.2 pratisaṃdadha āśvāsya mahīṃ ca samavardhayat //
BhāgPur, 2, 1, 27.2 mahītalaṃ tajjaghanaṃ mahīpate nabhastalaṃ nābhisaro gṛṇanti //
BhāgPur, 2, 10, 33.2 mahyādibhiścāvaraṇairaṣṭabhirbahirāvṛtam //
BhāgPur, 3, 1, 43.1 nūnaṃ nṛpāṇāṃ trimadotpathānāṃ mahīṃ muhuś cālayatāṃ camūbhiḥ /
BhāgPur, 3, 5, 35.2 mahīṃ gandhaguṇām ādhāt kālamāyāṃśayogataḥ //
BhāgPur, 3, 12, 11.1 hṛd indriyāṇy asur vyoma vāyur agnir jalaṃ mahī /
BhāgPur, 3, 13, 15.1 yad okaḥ sarvabhūtānāṃ mahī magnā mahāmbhasi /
BhāgPur, 3, 13, 32.1 svadaṃṣṭrayoddhṛtya mahīṃ nimagnāṃ sa utthitaḥ saṃruruce rasāyāḥ /
BhāgPur, 3, 18, 3.1 āhainam ehy ajña mahīṃ vimuñca no rasaukasāṃ viśvasṛjeyam arpitā /
BhāgPur, 3, 18, 20.2 kauravya mahyāṃ dviṣator vimardanaṃ didṛkṣur āgād ṛṣibhir vṛtaḥ svarāṭ //
BhāgPur, 3, 20, 1.2 mahīṃ pratiṣṭhām adhyasya saute svāyambhuvo manuḥ /
BhāgPur, 3, 21, 2.2 yathādharmaṃ jugupatuḥ saptadvīpavatīṃ mahīm //
BhāgPur, 3, 21, 25.2 brahmāvartaṃ yo 'dhivasan śāsti saptārṇavāṃ mahīm //
BhāgPur, 3, 21, 36.2 āropya svāṃ duhitaraṃ sabhāryaḥ paryaṭan mahīm //
BhāgPur, 4, 8, 79.1 yadaikapādena sa pārthivārbhakas tasthau tadaṅguṣṭhanipīḍitā mahī /
BhāgPur, 4, 16, 22.1 ayaṃ mahīṃ gāṃ duduhe 'dhirājaḥ prajāpatirvṛttikaraḥ prajānām /
BhāgPur, 4, 17, 28.2 praṇatā prāñjaliḥ prāha mahī saṃjātavepathuḥ //
BhāgPur, 4, 22, 44.2 rājyaṃ balaṃ mahī kośa iti sarvaṃ niveditam //
BhāgPur, 4, 27, 21.1 kadācidaṭamānā sā brahmalokānmahīṃ gatam /
BhāgPur, 10, 1, 26.3 āśvāsya ca mahīṃ gīrbhiḥ svadhāma paramaṃ yayau //
BhāgPur, 10, 2, 24.1 āsīnaḥ saṃviśaṃstiṣṭhanbhuñjānaḥ paryaṭanmahīm /
BhāgPur, 10, 3, 2.2 mahī maṅgalabhūyiṣṭhapuragrāmavrajākarā //
BhāgPur, 11, 2, 22.2 ātmano 'vyatirekeṇa paśyanto vyacaran mahīm //
BhāgPur, 11, 2, 41.1 khaṃ vāyum agniṃ salilaṃ mahīṃ ca jyotīṃṣi sattvāni diśo drumādīn /
BhāgPur, 11, 7, 5.1 na vastavyaṃ tvayaiveha mayā tyakte mahītale /
BhāgPur, 11, 9, 30.2 vicarāmi mahīm etāṃ muktasaṅgo 'nahaṃkṛtaḥ //
BhāgPur, 11, 17, 6.2 tyakte mahītale deva vinaṣṭaṃ kaḥ pravakṣyati //
BhāgPur, 11, 18, 20.1 ekaś caren mahīm etāṃ niḥsaṅgaḥ saṃyatendriyaḥ /
BhāgPur, 11, 18, 24.2 puṇyadeśasaricchailavanāśramavatīṃ mahīm //
Bhāratamañjarī
BhāMañj, 1, 394.2 vasiṣṭhena vayaṃ śaptā nipatāmo mahītale //
BhāMañj, 1, 509.2 niṣphalāhvānasadṛśī nāvamānamahī parā //
BhāMañj, 1, 785.1 tayoḥ pravṛtte samare kampamāne mahītale /
BhāMañj, 1, 791.1 pātayitvā ca sāvegaṃ niṣpipeṣa mahītale /
BhāMañj, 1, 854.1 patite vigataśvāse tasmin atha mahītale /
BhāMañj, 1, 892.1 aho nu nirbhayā yūyaṃ yadakāṇḍe mahīmimām /
BhāMañj, 1, 1018.2 niveśya mātaraṃ vīrāḥ svayaṃvaramahīṃ yayuḥ //
BhāMañj, 1, 1125.2 dṛṣṭvā caturmukhaṃ devaṃ yamayajñamahīṃ yayau //
BhāMañj, 1, 1266.2 adyāsmatpuṇyanivahaiḥ prāpto nātha mahīmimām //
BhāMañj, 5, 95.1 dhṛtarāṣṭrasya pāṇḍośca kramaprāptā yathā mahī /
BhāMañj, 5, 446.1 hayānāṃ ṣaṭśatānyeva tasmātsanti mahītale /
BhāMañj, 5, 455.2 yayātiścātimānena nipapāta mahītalam //
BhāMañj, 5, 505.2 bhuṅkṣva vīra mahīṃ kṛtsnāṃ mā pāpānkauravānbhaja //
BhāMañj, 5, 524.2 nanādeva mahī kliṣṭā śaṅkhadundubhiniḥsvanaiḥ //
BhāMañj, 6, 15.2 kimanyadrājamahiṣī hā mahī na bhaviṣyati //
BhāMañj, 6, 243.2 ārūḍheva mahīvyoma rajasā samalakṣyata //
BhāMañj, 7, 54.2 vidhūya tacchiraḥpuñjairadṛśyāṃ vidadhe mahīm //
BhāMañj, 7, 80.2 svamahīpīḍanaruṣā daṣṭaḥ śeṣaśatairiva //
BhāMañj, 7, 85.1 bhagadattāstraniṣkṛttavīravaktrāñcitāṃ mahīm /
BhāMañj, 7, 243.2 dadhmau śaṅkhaṃ mahī yena cakampe sakulācalā //
BhāMañj, 7, 277.2 mahīmācchādayanpārtho droṇānīkamathāviśat //
BhāMañj, 7, 328.2 jahāra śirasī yābhyāṃ dvicandrevābhavanmahī //
BhāMañj, 7, 476.2 śarairbhīmabhujotsṛṣṭaiḥ pretāḥ peturmahītale //
BhāMañj, 8, 203.1 atrāntare mahī svayaṃ rathacakraṃ vidhervaśāt /
BhāMañj, 10, 85.2 asminmahīparivṛḍhe patite ca bhūmau kairninditaṃ na bhavabhaṅgurabhaṅgi janma //
BhāMañj, 10, 89.2 tvaṅgadgadāṅgadacchinnahāramuktāśrubhir mahī //
BhāMañj, 10, 106.1 so 'bravīdatha putraste vepamāno mahītale /
BhāMañj, 11, 2.2 śokāvakīrṇakeśena tamobhirabhavanmahī //
BhāMañj, 12, 33.2 kasyānyasya mahī yātu śeṣaviśrāntinirvṛtim //
BhāMañj, 12, 60.1 raṇayajñamahīyūpe yūpadhvajabhuje tava /
BhāMañj, 13, 146.1 gato gayaśca nṛpatiryaḥ kāñcanamayīṃ mahīm /
BhāMañj, 13, 184.2 mahīdānena dātṝṇāṃ kṣīyate gurupātakam //
BhāMañj, 13, 322.1 anivedya mahīṃ tasmādviprebhyaḥ pṛthivīpatiḥ /
BhāMañj, 13, 532.2 bhakṣyaṃ niśi cacārākhurvilikhannakharairmahīm //
BhāMañj, 13, 567.2 pravādaḥ kila satyo 'yaṃ yadātmārthe mahīṃ tyajet //
BhāMañj, 13, 591.1 utsanne dharmasaṃtāne śavākīrṇe mahītale /
BhāMañj, 13, 799.2 svargaspṛhā na me kācid dyaurmahī ca same mama //
BhāMañj, 13, 830.2 mṛṇālīlīlayā yena varāheṇoddhṛtā mahī //
BhāMañj, 13, 1146.2 vaiśaṃpāyanamukhyeṣu samāmantrya mahītalam //
BhāMañj, 13, 1573.2 mahī vasumatī yena tatsuvarṇaṃ pracakṣate //
BhāMañj, 13, 1654.2 yayau mahīgovṛṣadaḥ kanyāgrāmapurapradaḥ //
BhāMañj, 14, 7.2 mā śucaḥ kṣatradharmeṇa labdhāṃ bhuṅkṣva mahīmimām //
BhāMañj, 14, 112.2 pūriteyaṃ marumahī nigadyeti yayau hariḥ //
BhāMañj, 14, 152.1 atrāntare mahīṃ bhittvā samutthāyoragāṅganā /
BhāMañj, 15, 2.1 ekacchatrāṃ mahīṃ rājñi praśāsati yudhiṣṭhire /
BhāMañj, 16, 2.1 mahīṃ mahībhṛtāṃ dhurye dharmarāje praśāsati /
Garuḍapurāṇa
GarPur, 1, 1, 15.1 dvitīyaṃ tu bhavāyāsya rasātalagatāṃ mahīm /
GarPur, 1, 1, 28.2 triḥ saptakṛtvaḥ kupito niḥkṣattrām akaronmahīm //
GarPur, 1, 4, 12.2 brahmā tu sṛṣṭikāle 'smiñjamadhyagatāṃ mahīm //
GarPur, 1, 34, 56.2 hayagrīvo mahīśeśaṃ paramātmānamavyayam //
GarPur, 1, 54, 4.2 jalopari mahī yātā naurivāste sarijjale //
GarPur, 1, 56, 11.2 vidyudabhrā mahī cānyā sarvapāpaharāstvimāḥ //
GarPur, 1, 65, 112.1 kaniṣṭhikānāmikā vā yasyā na spṛśate mahīm /
GarPur, 1, 69, 18.1 mūlyaṃ na vā syāditi niścayo me kṛtsnā mahī tasya muvarṇapūrṇā /
GarPur, 1, 69, 19.1 sāpatnyahīnāṃ sa mahīṃ samagrāṃ bhunakti tattiṣṭhati yāvadeva /
GarPur, 1, 73, 16.2 mūlyametanmaṇīnāṃ tu na sarvatra mahītale //
GarPur, 1, 81, 8.1 vaināyakaṃ mahītīrthaṃ rāmagiryāśramaṃ param /
GarPur, 1, 81, 19.2 kālañjaraṃ mahītīrthaṃ śuklatīrthamanuttamam //
GarPur, 1, 89, 27.1 pitṝn namasye nivasanti sākṣādye devaloke 'tha mahītale vā /
GarPur, 1, 97, 4.1 bhaikṣyaṃ yoṣinmukhaṃ paśyanpunaḥ pākānmahīmayam /
GarPur, 1, 97, 7.1 śuci gotṛptidaṃ toyaṃ prakṛtisthaṃ mahīgatam /
GarPur, 1, 113, 16.1 dātā balir yācako murārirdānaṃ mahī vipramukhasya madhye /
GarPur, 1, 113, 23.1 gacchanti cāntarikṣe vā praviśanti mahītale /
GarPur, 1, 142, 9.1 kārtavīryaṃ jaghānājau kaśyapāya mahīṃ dadau /
Kathāsaritsāgara
KSS, 1, 1, 27.2 mahīṃ bhramantau himavatpādamūlamavāpatuḥ //
KSS, 3, 2, 106.1 papātātha mahīpṛṣṭhe sa śokaviṣavihvalaḥ /
KSS, 3, 4, 405.1 ityāptarājyavibhavaḥ kramaśaḥ sa kṛtsnāṃ jitvā mahīmakhilarājakapūjitāṅghriḥ /
KSS, 3, 5, 73.2 mahīmardabhayodbhrāntaśeṣotkṣiptaphaṇān iva //
KSS, 4, 1, 2.2 ekātapatrāṃ bubhuje jitām udayano mahīm //
KSS, 4, 1, 14.1 reje raktāruṇā cāsya mahī mahiṣaghātinaḥ /
KSS, 5, 1, 1.1 madaghūrṇitavakrotthaiḥ sindūraiśchurayanmahīm /
KSS, 5, 2, 3.1 tad etatprāptaye tāvad bhramaṇīyā mahī mayā /
KSS, 6, 1, 155.1 tāṃ sa vikramabījābhair mahīṃ tastāra mauktikaiḥ /
KSS, 6, 2, 53.2 lakṣmīlīlāravindānāṃ navākaramahīm iva //
Kṛṣiparāśara
KṛṣiPar, 1, 19.2 yasmin abde gurū rājā sarvā vasumatī mahī //
KṛṣiPar, 1, 25.2 puṣkare duṣkaraṃ vāri droṇe bahujalā mahī //
KṛṣiPar, 1, 35.2 tadādau saptame māsi vāripūrṇā bhavenmahī //
KṛṣiPar, 1, 37.2 tadādau saptame māsi tattithau plavate mahī //
KṛṣiPar, 1, 40.2 tadā syācchobhanā prāvṛḍ bhavetsasyavatī mahī //
KṛṣiPar, 1, 71.3 vāripūrṇāṃ mahīṃ kṛtvā paścāt saṃcarate guptaḥ //
KṛṣiPar, 1, 77.2 aṅgārako yadā siṃhe tadāṅgāramayī mahī //
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 14.2 tejovārimahīdravyaṃ dṛgādatte sarūpakam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 24.0 kadācid atiruciraratnaprakaravinicitakanakamayakamanīyamahītalamanoharasaptamajaladhitaṭaviharaṇahevākinaṃ nīlopalatviṣaṃ caturbhujaṃ dvikaṃdharādharaṃ mukhadvayena vedādhyayanasurāpānasaṃkarakāriṇam asuranivahaparivṛtaṃ durmadaṃ mahāsuraṃ tridaśapatir apaśyat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 20.0 itarad eva hi mahīmahīdharādigataṃ sāvayavatvaṃ vastusādṛśyāvalambanapūrvavyāptidarśanāhitasaṃskārā ca tadanuguṇasādhyasādhanārthaṃ prāmāṇikam iti pravartata iti yuktaṃ na punaḥ sāvayavatvaśabdamātrasāmānyāśrayeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 2.0 tair hi bhoktṛtayā kartṛtvenātmoktaḥ tasya kartṛśakter upodbalakatvāt kārakaṃ hetuḥ kartrī kalā prayoktryādi mahīprāntam //
Narmamālā
KṣNarm, 1, 11.2 sarvadevavināśāya gaccha vatsa mahītalam //
KṣNarm, 1, 18.2 yāti kāle suvipule mahīmavatatāra saḥ //
KṣNarm, 1, 34.2 sūcīmukho bhūrjagupto mahīmaṇḍaśca duḥsahāḥ //
KṣNarm, 2, 120.2 āsthānadivireṇeyaṃ grastā bhagavatī mahī //
Rasahṛdayatantra
RHT, 1, 6.2 siddhe rase kariṣye mahīmahaṃ nirjarāmaraṇam //
RHT, 1, 8.2 sāpi ca sakalamahītalatulanaphalā bhūtalaṃ ca suvidheyam //
Rasamañjarī
RMañj, 10, 42.1 dhārā bindusamā yasya patate ca mahītale /
Rasaratnasamuccaya
RRS, 1, 36.2 setsyati rase kariṣye mahīmahaṃ nirjarāmaraṇām //
RRS, 1, 37.2 sāpi ca sakalamahītalatulanaphalā bhūtalaṃ ca suvidheyam //
Rasendracūḍāmaṇi
RCūM, 16, 60.1 samartho na rasasyāsya guṇān vaktuṃ mahītale /
Rasārṇava
RArṇ, 12, 190.2 nirgacchanti mahīṃ bhittvā candratoyānyanekadhā //
RArṇ, 12, 192.2 nirgacchati mahīṃ bhittvā candravṛddhyā vivardhate //
RArṇ, 12, 254.1 paśyecchidrāṃ mahīṃ sarvāṃ saptapātālasaṃyutām /
RArṇ, 12, 278.2 pakṣamāsādiṣaṇmāsavedhanāni mahītale //
RArṇ, 12, 290.1 mahīṃ samuddhṛtavato varāhasya kalevarāt /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 2.2 viśvambharādyā jagatī kṣitī rasā pṛthvī ca gotrā pṛthivī pṛthur mahī //
Skandapurāṇa
SkPur, 15, 6.2 prasādayaṃśca taṃ devaṃ papāta sa mahītale //
Tantrāloka
TĀ, 5, 31.1 cakraṃ sarvātmakaṃ tattatsārvabhaumamahīśavat /
TĀ, 8, 124.2 ye mahyāḥ krośamātreṇa tiṣṭhanti jalavarṣiṇaḥ //
TĀ, 21, 52.1 vistaro ghorarūpaśca mahīṃ dhāvati cāpyadhaḥ /
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 3.2 mūlādhāre mahīcakre saṃsthitā mānavādayaḥ //
ToḍalT, Saptamaḥ paṭalaḥ, 25.2 mūlādhāre mahīcakre saṃsthitā mānavādayaḥ /
Ānandakanda
ĀK, 1, 19, 24.1 saṃtāpitamahīdikkaḥ śoṣitāśeṣabhūrasaḥ /
ĀK, 1, 19, 29.2 varṣartau paścimo vāyurmahī navatṛṇāvṛtā //
ĀK, 1, 19, 40.1 mahī cāśyānapaṅkā ca kaṇikāpūrṇaśālikā /
ĀK, 1, 20, 37.1 vāyustasmācca dahanastasmādāpastato mahī /
ĀK, 1, 20, 45.2 sudhātaraṅganikaraplāvyamānamahītalam //
ĀK, 1, 20, 194.1 yatroṣitaṃ kṣaṇaṃ tena puṇyakṣetraṃ hi sā mahī /
ĀK, 1, 23, 418.1 nirgacchati mahīṃ bhittvā candravṛddhyā tu vardhate /
ĀK, 1, 23, 480.1 kardamāpo mahīśailaśilā ceti caturvidham /
ĀK, 1, 23, 481.1 pakṣamāsādiṣaṇmāsavedhanāni mahītale /
ĀK, 1, 23, 491.2 mahīṃ samuddhṛtavato varāhasya kalevarāt //
Āryāsaptaśatī
Āsapt, 2, 509.2 magnamahīnistāre hariḥ paraṃ stabdharomābhūt //
Āsapt, 2, 621.1 sarvaṃsahāṃ mahīm iva vidhāya tāṃ bāṣpavāribhiḥ pūrṇām /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 36.0 sūkṣmarūpamahīvārivahnivāyunabhomayam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 79.2 pañcabrahmātmakaṃ caitan na nidhehi mahītale //
Haribhaktivilāsa
HBhVil, 3, 163.3 antardhāpya mahīṃ kāṣṭhaiḥ patrair loṣṭrais tṛṇena vā //
Haṃsadūta
Haṃsadūta, 1, 22.1 tamevādriṃ cakrāṅkitakarapariṣvaṅgarasikaṃ mahīcakre śaṅkemahi śikhariṇāṃ śekharatayā /
Mugdhāvabodhinī
MuA zu RHT, 1, 6.2, 3.0 kiṃrūpā ahaṃ govindanāmā rase siddhe sati samyagbandhanatvaṃ prāpte sati mahīṃ medinīṃ nirjarāmaraṇaṃ yathā tathā kariṣye //
MuA zu RHT, 1, 6.2, 6.0 jarā pālityaṃ maraṇaṃ prāṇatyāga ābhyāṃ rahitaṃ yathā mahyāṃ jarāmaraṇaṃ na yuktam //
MuA zu RHT, 1, 6.2, 7.0 atra mahīpadena mahīmadhikṛtya nivasanti ye manujādayas ta eva lakṣaṇāvṛttitvāt //
MuA zu RHT, 1, 6.2, 7.0 atra mahīpadena mahīmadhikṛtya nivasanti ye manujādayas ta eva lakṣaṇāvṛttitvāt //
MuA zu RHT, 1, 9.2, 4.0 sā buddhiḥ sakalamahītalatulanaphalā sakalasya niravaśeṣasya mahītalasya tulanaṃ phalaṃ yasyāḥ sā tathoktā //
MuA zu RHT, 1, 9.2, 4.0 sā buddhiḥ sakalamahītalatulanaphalā sakalasya niravaśeṣasya mahītalasya tulanaṃ phalaṃ yasyāḥ sā tathoktā //
MuA zu RHT, 1, 9.2, 5.0 tulanam iti tulayā svatantrabuddhirūpayā sakalamahītalasya tulanaṃ bhavatyeveti yuktaṃ kimākārā kiyanmānā kaiḥ śritā kair dhṛtā ca bhūr iti jyotiṣasiddhāntavidhānād adṛṣṭāntā bhūr buddhyopalakṣyate //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 10.2 vṛkṣaṃ chittvā mahīṃ bhittvā hatvā ca kṛmikīṭakān //
ParDhSmṛti, 7, 32.1 mahīṃ spṛṣṭvāgataṃ toyaṃ yāś cāpy anyonyavipruṣaḥ /
Rasakāmadhenu
RKDh, 1, 2, 56.3 kaphapittānilaprāyā dehāstatra mahītale /
Rasārṇavakalpa
RAK, 1, 324.1 alpāyuṣaśca ye mahyāṃ jarādāridryapīḍitāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 12.2 āsamudrāṃ mahīṃ vipra bhramantastīrthalobhataḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 54.1 sarayūḥ śatarudrā ca mahī carmilayā saha /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 2.2 nirdagdhāṃ tu mahīṃ kṛtsnāṃ kālo bhūtvā maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 16.2 tatastasmāttrikūṭācca plāvayantī mahīṃ yayau //
SkPur (Rkh), Revākhaṇḍa, 14, 43.2 saṃpatadbhiḥ patadbhiśca jvaladbhūtagaṇairmahī //
SkPur (Rkh), Revākhaṇḍa, 28, 9.1 tato 'sau mandaraṃ dhyātvā cāpe kṛtvā guṇe mahīm /
SkPur (Rkh), Revākhaṇḍa, 28, 11.1 rathaṃ mahīmayaṃ kṛtvā dhuri tāvaśvināvubhau /
SkPur (Rkh), Revākhaṇḍa, 28, 127.2 muktvā manoramānbhogāṃs tadā gacchenmahītalam //
SkPur (Rkh), Revākhaṇḍa, 35, 4.2 avadhyo 'tha vimānena yāvatparyaṭate mahīm //
SkPur (Rkh), Revākhaṇḍa, 49, 45.2 bhaktyā dadāti yastatra kāñcanaṃ gāṃ mahīṃ tilān //
SkPur (Rkh), Revākhaṇḍa, 54, 16.2 mūrchitā vihvalā dīnā nipapāta mahītale //
SkPur (Rkh), Revākhaṇḍa, 56, 77.2 dṛśyate sā varārohā hyavatīrṇā mahītale //
SkPur (Rkh), Revākhaṇḍa, 62, 6.2 tadā prabhṛti tattīrthaṃ karoḍīti mahītale //
SkPur (Rkh), Revākhaṇḍa, 67, 2.1 idaṃ tīrthaṃ mahāpuṇyaṃ nānāścaryaṃ mahītale /
SkPur (Rkh), Revākhaṇḍa, 67, 16.1 kiṃ nākaṃ yācayāmyadya kimadya sakalāṃ mahīm /
SkPur (Rkh), Revākhaṇḍa, 85, 31.1 brahmahatyānvitaḥ kaṇvo nistejā vyacaranmahīm /
SkPur (Rkh), Revākhaṇḍa, 103, 108.2 varadānena te devā hyavatīrṇā mahītale //
SkPur (Rkh), Revākhaṇḍa, 128, 6.1 godānaṃ vā mahīṃ vāpi tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 133, 31.2 mahī mahīkṣitā nityaṃ dānācchreyo 'nupālanam //
SkPur (Rkh), Revākhaṇḍa, 136, 14.2 tapaścacāra vipulaṃ gautamena mahītale //
SkPur (Rkh), Revākhaṇḍa, 151, 15.1 kaśyapāya mahīṃ dattvā saparvatavanākarām /
SkPur (Rkh), Revākhaṇḍa, 193, 17.1 mahīnabhovāyujalāgnayastvaṃ śabdādirūpastu parāparātman /
SkPur (Rkh), Revākhaṇḍa, 214, 2.1 kapālī kānthiko bhūtvā yathā sa vyacaranmahīm /
SkPur (Rkh), Revākhaṇḍa, 220, 49.1 govṛṣaṃ ca mahīṃ dhānyaṃ tatra dattvākṣayaṃ phalam /
Sātvatatantra
SātT, 9, 30.1 tāni tantrāṇi śrotāraḥ samānīya mahītale /
Uḍḍāmareśvaratantra
UḍḍT, 1, 20.1 sumeruṃ cālayet sthānāt sāgaraiḥ plāvayen mahīm /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 5, 2.5 sutrāmāṇaṃ mahīm ū ṣu //