Occurrences

Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Kumārasaṃbhava
Matsyapurāṇa
Viṣṇupurāṇa
Rasaratnasamuccaya
Ānandakanda

Mahābhārata
MBh, 1, 16, 20.1 vāruṇāni ca bhūtāni vividhāni mahīdharaḥ /
MBh, 7, 104, 23.2 mahīdhara ivodagrastriśṛṅgo bharatarṣabha //
MBh, 7, 131, 52.2 mahīdhara ivātyuccaḥ śrīmān añjanaparvataḥ //
MBh, 9, 31, 46.2 śarīraṃ sma tadā bhāti sravann iva mahīdharaḥ //
MBh, 13, 135, 47.2 krodhahā krodhakṛt kartā viśvabāhur mahīdharaḥ //
Rāmāyaṇa
Rām, Ki, 54, 20.1 sa saṃviśadbhir bahubhir mahīdharo mahādrikūṭapramitaiḥ plavaṃgamaiḥ /
Saṅghabhedavastu
SBhedaV, 1, 175.0 mahīpater gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api ayodhyāyāṃ nagaryāṃ śatasahasram abhūt teṣām apaścimako mahīdharo nāma rājābhūt //
Kumārasaṃbhava
KumSaṃ, 5, 37.2 yathā tvadīyaiś caritair anāvilair mahīdharaḥ pāvita eṣa sānvayaḥ //
KumSaṃ, 6, 89.1 etāvad uktvā tanayām ṛṣīn āha mahīdharaḥ /
Matsyapurāṇa
MPur, 122, 52.2 vidrumoccaya ityuktaḥ sa eva ca mahīdharaḥ //
MPur, 122, 54.1 hemaparvata ityuktaḥ sa eva ca mahīdharaḥ /
MPur, 122, 55.2 dyutimānnāmataḥ proktaḥ sa eva ca mahīdharaḥ //
Viṣṇupurāṇa
ViPur, 1, 4, 45.2 evaṃ saṃstūyamānas tu paramātmā mahīdharaḥ /
ViPur, 2, 4, 26.2 droṇo yatra mahauṣadhyaḥ sa caturtho mahīdharaḥ //
ViPur, 5, 5, 21.2 hṛṣīkeśo 'mbare bhūmau rakṣatu tvāṃ mahīdharaḥ //
Rasaratnasamuccaya
RRS, 1, 11.2 uttuṅgaśṛṅgasaṃghātalaṅghitābhro mahīdharaḥ //
Ānandakanda
ĀK, 1, 15, 529.1 vitastottaratīre'sti prabhāsākhyo mahīdharaḥ /