Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 19.2 yauvarājyena saṃyoktum aicchat prītyā mahīpatiḥ //
Rām, Bā, 6, 24.2 purīm ayodhyāṃ nṛsahasrasaṃkulāṃ śaśāsa vai śakrasamo mahīpatiḥ //
Rām, Bā, 15, 27.1 anucintya sumitrāyai punar eva mahīpatiḥ /
Rām, Bā, 20, 1.2 samanyuḥ kauśiko vākyaṃ pratyuvāca mahīpatim //
Rām, Bā, 31, 5.1 ādhūrtarajaso rāma dharmāraṇyaṃ mahīpatiḥ /
Rām, Bā, 32, 21.1 tam āhūya mahātejā brahmadattaṃ mahīpatiḥ /
Rām, Bā, 32, 24.1 sa dṛṣṭvā vāyunā muktāḥ kuśanābho mahīpatiḥ /
Rām, Bā, 32, 25.1 kṛtodvāhaṃ tu rājānaṃ brahmadattaṃ mahīpatiḥ /
Rām, Bā, 33, 2.1 iṣṭyāṃ tu vartamānāyāṃ kuśanābhaṃ mahīpatim /
Rām, Bā, 33, 4.1 evam uktvā kuśo rāma kuśanābhaṃ mahīpatim /
Rām, Bā, 40, 25.1 svapuraṃ cāgamac chrīmān iṣṭayajño mahīpatiḥ /
Rām, Bā, 50, 18.1 prajāpatisutas tv āsīt kuśo nāma mahīpatiḥ /
Rām, Bā, 52, 10.2 viśvāmitreṇa dharmātmā pratyuvāca mahīpatim //
Rām, Bā, 60, 10.2 āśramāṇi ca puṇyāni mārgamāṇo mahīpatiḥ //
Rām, Bā, 65, 8.1 devarāta iti khyāto nimeḥ ṣaṣṭho mahīpatiḥ /
Rām, Bā, 68, 13.2 vākyaṃ vākyavidāṃ śreṣṭhaḥ pratyuvāca mahīpatim //
Rām, Bā, 71, 16.2 rājā daśaratho hṛṣṭaḥ pratyuvāca mahīpatim //
Rām, Bā, 72, 4.1 svasrīyaṃ mama rājendra draṣṭukāmo mahīpate /
Rām, Bā, 72, 5.2 mithilām upayātās tu tvayā saha mahīpate //
Rām, Ay, 6, 22.1 sarve hy anugṛhītāḥ sma yan no rāmo mahīpatiḥ /
Rām, Ay, 7, 5.3 kārayiṣyati kiṃ vāpi samprahṛṣṭo mahīpatiḥ //
Rām, Ay, 7, 19.1 narādhipakule jātā mahiṣī tvaṃ mahīpateḥ /
Rām, Ay, 9, 19.1 na hy atikramituṃ śaktas tava vākyaṃ mahīpatiḥ /
Rām, Ay, 10, 26.1 varau yau me tvayā deva tadā dattau mahīpate /
Rām, Ay, 12, 20.1 yadā vaktuṃ svayaṃ dainyān na śaśāka mahīpatiḥ /
Rām, Ay, 12, 24.1 tataḥ purastāt sahasā vinirgato mahīpatīn dvāragatān vilokayan /
Rām, Ay, 13, 13.1 te rājavacanāt tatra samavetā mahīpatim /
Rām, Ay, 13, 15.1 iti teṣu bruvāṇeṣu sārvabhaumān mahīpatīn /
Rām, Ay, 14, 16.1 hanta śīghram ito gatvā drakṣyāmi ca mahīpatim /
Rām, Ay, 16, 29.1 idaṃ tu jñātum icchāmi kimarthaṃ māṃ mahīpatiḥ /
Rām, Ay, 16, 35.1 tad āśvāsaya hīmaṃ tvaṃ kiṃ nv idaṃ yan mahīpatiḥ /
Rām, Ay, 20, 9.2 yeneyam āgatā dvaidhaṃ tava buddhir mahīpate /
Rām, Ay, 28, 3.2 sa kāmapāśaparyasto mahātejā mahīpatiḥ //
Rām, Ay, 31, 11.1 āgateṣu ca dāreṣu samavekṣya mahīpatiḥ /
Rām, Ay, 31, 18.1 atha rāmo muhūrtena labdhasaṃjñaṃ mahīpatim /
Rām, Ay, 34, 3.1 sa muhūrtam ivāsaṃjño duḥkhitaś ca mahīpatiḥ /
Rām, Ay, 34, 9.1 saṃjñāṃ tu pratilabhyaiva muhūrtāt sa mahīpatiḥ /
Rām, Ay, 36, 8.1 sa tam antaḥpure ghoram ārtaśabdaṃ mahīpatiḥ /
Rām, Ay, 38, 1.2 kausalyā putraśokārtā tam uvāca mahīpatim //
Rām, Ay, 42, 22.1 na hi pravrajite rāme jīviṣyati mahīpatiḥ /
Rām, Ay, 46, 17.1 yad yad ājñāpayet kiṃcit sa mahātmā mahīpatiḥ /
Rām, Ay, 73, 8.1 rāmaḥ pūrvo hi no bhrātā bhaviṣyati mahīpatiḥ /
Rām, Ay, 77, 21.1 dātuṃ ca tāvad icchāmi svargatasya mahīpateḥ /
Rām, Ay, 84, 18.2 śaṃsa me bhagavan rāmaḥ kva samprati mahīpatiḥ //
Rām, Ay, 94, 18.1 sahasrāṇy api mūrkhāṇāṃ yady upāste mahīpatiḥ /
Rām, Ay, 98, 6.2 anugantuṃ na śaktir me gatiṃ tava mahīpate //
Rām, Ay, 98, 69.1 tathāpi rāmo bharatena tāmyatā prasādyamānaḥ śirasā mahīpatiḥ /
Rām, Ay, 103, 32.2 anṛtān mocayānena pitaraṃ taṃ mahīpatim //
Rām, Ār, 5, 10.1 adharmas tu mahāṃs tāta bhavet tasya mahīpateḥ /
Rām, Ār, 31, 3.1 saktaṃ grāmyeṣu bhogeṣu kāmavṛttaṃ mahīpatim /
Rām, Ār, 62, 4.1 tava caiva guṇair baddhas tvadviyogān mahīpatiḥ /
Rām, Su, 1, 44.2 anujagmur hanūmantaṃ sainyā iva mahīpatim //
Rām, Su, 36, 33.2 kasmād yo māṃ harat tvattaḥ kṣamase taṃ mahīpate //
Rām, Yu, 52, 35.2 yaśaśca puṇyaṃ ca mahanmahīpate śriyaṃ ca kīrtiṃ ca ciraṃ samaśnute //
Rām, Yu, 107, 11.1 harṣeṇa mahatāviṣṭo vimānastho mahīpatiḥ /
Rām, Utt, 19, 11.1 tad rāvaṇabalaṃ prāpya balaṃ tasya mahīpateḥ /
Rām, Utt, 31, 11.2 abruvan rākṣasapatim asāṃnidhyaṃ mahīpateḥ //
Rām, Utt, 46, 8.2 paśyāmi tvāṃ ca na svastham api kṣemaṃ mahīpateḥ //
Rām, Utt, 84, 8.1 yadi śabdāpayed rāmaḥ śravaṇāya mahīpatiḥ /