Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Dhanurveda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 8, 24.1 tataḥ sabāṣpā mahiṣī mahīpateḥ pranaṣṭavatsā mahiṣīva vatsalā /
BCar, 8, 73.2 papāta śokābhihato mahīpatiḥ śacīpatervṛtta ivotsave dhvajaḥ //
Mahābhārata
MBh, 1, 1, 164.1 taṃ tathāvādinaṃ dīnaṃ vilapantaṃ mahīpatim /
MBh, 1, 32, 20.2 yathāha devo varadaḥ prajāpatir mahīpatir bhūtapatir jagatpatiḥ /
MBh, 1, 36, 14.1 dūraṃ cāpahṛtastena mṛgeṇa sa mahīpatiḥ /
MBh, 1, 38, 38.2 ahaṃ sa takṣako brahmaṃstaṃ dhakṣyāmi mahīpatim /
MBh, 1, 46, 12.4 śapto 'si mama putreṇa yatto bhava mahīpate /
MBh, 1, 57, 1.2 rājoparicaro nāma dharmanityo mahīpatiḥ /
MBh, 1, 57, 2.2 indropadeśājjagrāha grahaṇīyaṃ mahīpatiḥ //
MBh, 1, 57, 3.2 devaḥ sākṣāt svayaṃ vajrī samupāyān mahīpatim //
MBh, 1, 58, 8.3 sarveṣām eva varṇānāṃ pranaṣṭānāṃ mahīpate /
MBh, 1, 61, 28.4 supārśva iti vikhyātaḥ kṣitau jajñe mahīpatiḥ /
MBh, 1, 61, 53.6 supārśva iti vikhyātaḥ kṣitau jajñe mahīpatiḥ /
MBh, 1, 61, 83.39 sarveṣām anurūpāśca kṛtā dārā mahīpate /
MBh, 1, 61, 88.5 sarveṣāṃ devatābhāgaṃ dattvā viddhi mahīpate /
MBh, 1, 64, 39.1 āsanāni vicitrāṇi puṣpavanti mahīpatiḥ /
MBh, 1, 65, 7.4 rājarṣer asmi putro 'ham ililasya mahīpateḥ /
MBh, 1, 65, 11.2 rūpayauvanasampannām ityuvāca mahīpatiḥ //
MBh, 1, 69, 20.2 tasmāt putraṃ ca satyaṃ ca pālayasva mahīpate /
MBh, 1, 69, 20.4 ātmānaṃ satyadharmau ca pālayāno mahīpate /
MBh, 1, 80, 8.5 yadā sa paśyate kālaṃ dharmātmā taṃ mahīpatiḥ /
MBh, 1, 81, 6.2 karmaṇā kena sa divaṃ punaḥ prāpto mahīpatiḥ /
MBh, 1, 92, 45.2 na ca tāṃ kiṃcanovāca tyāgād bhīto mahīpatiḥ /
MBh, 1, 94, 40.1 sa tathā saha putreṇa ramamāṇo mahīpatiḥ /
MBh, 1, 94, 41.2 mahīpatir anirdeśyam ājighrad gandham uttamam //
MBh, 1, 94, 47.1 sa ca taṃ pratyuvācedaṃ dāśarājo mahīpatim /
MBh, 1, 94, 53.1 sa cintayann eva tadā dāśakanyāṃ mahīpatiḥ /
MBh, 1, 102, 15.10 avaratvācca viduraḥ pāṇḍuścāsīn mahīpatiḥ /
MBh, 1, 102, 19.2 atyanyān balavān āsīd dhṛtarāṣṭro mahīpatiḥ //
MBh, 1, 102, 20.3 atha śuśrāva viprebhyo yādavasya mahīpateḥ /
MBh, 1, 102, 23.2 karaṇatvācca viduraḥ pāṇḍur āsīn mahīpatiḥ /
MBh, 1, 105, 7.5 kuntyāḥ pāṇḍośca rājendra kuntibhojo mahīpatiḥ /
MBh, 1, 106, 12.1 atha pāraśavīṃ kanyāṃ devakasya mahīpateḥ /
MBh, 1, 107, 31.1 śatam ekonam apyastu putrāṇāṃ te mahīpate /
MBh, 1, 108, 17.1 sarveṣām anurūpāśca kṛtā dārā mahīpate /
MBh, 1, 110, 40.1 uṣṇam aśru vimuñcantastaṃ vihāya mahīpatim /
MBh, 1, 116, 21.2 dṛṣṭavatyasi yad vaktraṃ prahṛṣṭasya mahīpateḥ //
MBh, 1, 118, 16.4 putrasaṃpattiṃ kva yāsyasi mahīpate //
MBh, 1, 120, 18.2 tasmāt tayor nāma cakre tad eva sa mahīpatiḥ /
MBh, 1, 128, 1.12 droṇaḥ sarvān aśeṣeṇa dakṣiṇārthaṃ mahīpate //
MBh, 1, 130, 10.2 arthavargaḥ sahāmātyo matsaṃstho 'dya mahīpate //
MBh, 1, 155, 5.2 brāhmaṇāvasathaṃ puṇyam āsasāda mahīpatiḥ //
MBh, 1, 160, 28.1 janmaprabhṛti yat kiṃcid dṛṣṭavān sa mahīpatiḥ /
MBh, 1, 162, 1.5 dhāvamānastu tapatīm adṛṣṭvaiva mahīpatiḥ /
MBh, 1, 162, 11.3 pūjayāno dinakaraṃ bhaktiyukto mahīpatiḥ //
MBh, 1, 165, 12.1 taiḥ kāmaiḥ sarvasampūrṇaiḥ pūjitaḥ sa mahīpatiḥ /
MBh, 1, 176, 7.7 kanyādānāt tu śaraṇaṃ so 'manyata mahīpatiḥ /
MBh, 1, 176, 9.7 vaiyyāghrapadyasograṃ vai sṛñjayasya mahīpateḥ /
MBh, 1, 181, 32.2 nivārayāmāsa mahīpatīṃstān dharmeṇa labdhetyanunīya sarvān //
MBh, 1, 194, 16.2 nātyājyam asti kṛṣṇasya pāṇḍavārthe mahīpate //
MBh, 1, 205, 14.1 upaprekṣaṇajo 'dharmaḥ sumahān syān mahīpateḥ /
MBh, 1, 205, 17.2 sarvam anyat parihṛtaṃ dharṣaṇāt tu mahīpateḥ /
MBh, 1, 207, 14.3 abhigamya mahābāhur abhyagacchan mahīpatim /
MBh, 2, 13, 7.2 idānīm eva vai rājañ jarāsaṃdho mahīpatiḥ /
MBh, 2, 17, 13.4 devair api visṛṣṭāni śastrāṇyasya mahīpate /
MBh, 2, 17, 24.5 nihate vāsudevena tadā kaṃse mahīpatau /
MBh, 2, 23, 13.1 pūrvaṃ kuṇindaviṣaye vaśe cakre mahīpatīn /
MBh, 2, 28, 21.2 abhayaṃ ca sa jagrāha svasainye vai mahīpatiḥ //
MBh, 2, 30, 8.1 svakośasya parīmāṇaṃ koṣṭhasya ca mahīpatiḥ /
MBh, 2, 34, 1.3 mahīpatiṣu kauravya rājavat pārthivārhaṇam //
MBh, 2, 40, 12.1 tān pūjayitvā samprāptān yathārhaṃ sa mahīpatiḥ /
MBh, 2, 42, 30.1 pāṇḍavastvabravīd bhrātṝn satkāreṇa mahīpatim /
MBh, 2, 42, 31.1 cedīnām ādhipatye ca putram asya mahīpatim /
MBh, 2, 42, 43.2 draupadeyāḥ sasaubhadrāḥ pārvatīyānmahīpatīn //
MBh, 2, 43, 3.1 sa kadācit sabhāmadhye dhārtarāṣṭro mahīpatiḥ /
MBh, 3, 11, 35.1 ity evam ukte vacane dhṛtarāṣṭro mahīpatiḥ /
MBh, 3, 29, 35.2 kāle prāpte dvayaṃ hyetad yo veda sa mahīpatiḥ //
MBh, 3, 34, 59.1 evaṃ balavataḥ sarvam iti buddhvā mahīpate /
MBh, 3, 46, 19.3 sarvam etad yathāttha tvaṃ naitan mithyā mahīpate //
MBh, 3, 50, 3.1 brahmaṇyo vedavic chūro niṣadheṣu mahīpatiḥ /
MBh, 3, 50, 21.1 evam uktas tato haṃsam utsasarja mahīpatiḥ /
MBh, 3, 50, 26.1 damayanti nalo nāma niṣadheṣu mahīpatiḥ /
MBh, 3, 57, 20.1 taiḥ sametya viniścitya so 'nujñāto mahīpate /
MBh, 3, 57, 23.2 bhṛtiṃ copayayau tasya sārathyena mahīpate //
MBh, 3, 61, 53.1 vīra vikrānta dharmajña satyasaṃdha mahīpate /
MBh, 3, 63, 12.2 svarūpadhāriṇaṃ nāgaṃ dadarśa ca mahīpatiḥ //
MBh, 3, 66, 3.1 sa vai dyūte jito bhrātrā hṛtarājyo mahīpatiḥ /
MBh, 3, 71, 6.2 hayāś ca śuśruvus tatra rathaghoṣaṃ mahīpateḥ //
MBh, 3, 71, 8.3 mama hlādayate ceto nala eṣa mahīpatiḥ //
MBh, 3, 72, 15.2 gūḍhaścarati loke 'smin naṣṭarūpo mahīpatiḥ //
MBh, 3, 72, 24.1 sa nigṛhyātmano duḥkhaṃ dahyamāno mahīpatiḥ /
MBh, 3, 74, 11.1 kiṃ nu tasya mayā kāryam aparāddhaṃ mahīpateḥ /
MBh, 3, 75, 14.1 upapannā tvayā bhaimī tvaṃ ca bhaimyā mahīpate /
MBh, 3, 77, 3.1 sa kampayann iva mahīṃ tvaramāṇo mahīpatiḥ /
MBh, 3, 80, 35.1 na te śakyā daridreṇa yajñāḥ prāptuṃ mahīpate /
MBh, 3, 80, 42.1 daśa koṭisahasrāṇi tīrthānāṃ vai mahīpate /
MBh, 3, 81, 4.1 gandharvāpsaraso yakṣāḥ pannagāś ca mahīpate /
MBh, 3, 81, 23.3 tatas te pitaraḥ prītā rāmam ūcur mahīpate //
MBh, 3, 81, 52.2 daśāśvamedhikaṃ caiva tasmiṃstīrthe mahīpate /
MBh, 3, 81, 55.1 mānuṣasya tu pūrveṇa krośamātre mahīpate /
MBh, 3, 81, 63.2 rudrakoṭis tathā kūpe hradeṣu ca mahīpate /
MBh, 3, 81, 65.1 kiṃdāne ca naraḥ snātvā kiṃjapye ca mahīpate /
MBh, 3, 81, 146.1 tatra brahmā svayaṃ nityaṃ devaiḥ saha mahīpate /
MBh, 3, 81, 152.2 tisraḥ koṭyas tu tīrthānāṃ tasmin kūpe mahīpate /
MBh, 3, 92, 1.3 tathāsmi duḥkhasaṃtapto yathā nānyo mahīpatiḥ //
MBh, 3, 92, 5.1 mayā hi dṛṣṭā daiteyā dānavāś ca mahīpate /
MBh, 3, 92, 20.2 mucukundo 'tha māndhātā maruttaś ca mahīpatiḥ //
MBh, 3, 96, 12.2 agastyaś ca śrutarvā ca vadhryaśvaś ca mahīpatiḥ //
MBh, 3, 105, 24.1 tataḥ pūrvottare deśe samudrasya mahīpate /
MBh, 3, 110, 30.1 tata ānāyayāmāsa vāramukhyā mahīpatiḥ /
MBh, 3, 110, 36.1 tato rūpeṇa sampannā vayasā ca mahīpate /
MBh, 3, 126, 5.1 ikṣvākuvaṃśaprabhavo yuvanāśvo mahīpatiḥ /
MBh, 3, 126, 15.1 sa pītvā śītalaṃ toyaṃ pipāsārto mahīpatiḥ /
MBh, 3, 127, 3.1 sa vai yatnena mahatā tāsu putraṃ mahīpatiḥ /
MBh, 3, 127, 8.1 tam ārtanādaṃ sahasā śuśrāva sa mahīpatiḥ /
MBh, 3, 131, 6.2 āhārāt sarvabhūtāni sambhavanti mahīpate /
MBh, 3, 132, 4.1 videharājasya mahīpates tau viprāvubhau mātulabhāgineyau /
MBh, 3, 139, 1.2 etasminn eva kāle tu bṛhaddyumno mahīpatiḥ /
MBh, 3, 155, 24.3 tān prasthitān anvagacchad vṛṣaparvā mahīpatiḥ //
MBh, 3, 178, 6.1 evam eva maheṣvāsa priyavākyān mahīpate /
MBh, 3, 182, 14.2 mahad āścaryam iti vai vibruvāṇā mahīpate //
MBh, 3, 186, 108.1 gandharvāpsaraso yakṣān ṛṣīṃś caiva mahīpate /
MBh, 3, 192, 7.1 yathā sa rājā ikṣvākuḥ kuvalāśvo mahīpatiḥ /
MBh, 3, 192, 7.2 dhundhumāratvam agamat tacchṛṇuṣva mahīpate //
MBh, 3, 192, 28.1 bṛhadaśva iti khyāto bhaviṣyati mahīpatiḥ /
MBh, 3, 193, 7.1 putrasaṃkrāmitaśrīs tu bṛhadaśvo mahīpatiḥ /
MBh, 3, 193, 25.2 yas taṃ mahāsuraṃ raudraṃ vadhiṣyati mahīpatiḥ /
MBh, 3, 195, 19.1 arṇavaṃ khānayāmāsa kuvalāśvo mahīpatiḥ /
MBh, 3, 195, 26.3 āsasāda mahātejāḥ kuvalāśvo mahīpatiḥ //
MBh, 3, 227, 3.1 paridevati tān vīrān dhṛtarāṣṭro mahīpatiḥ /
MBh, 3, 227, 12.2 yathā cābhyanujānīyād gacchantaṃ māṃ mahīpatiḥ //
MBh, 3, 231, 10.2 śaraṇaṃ pāṇḍavāñjagmur hriyamāṇe mahīpatau //
MBh, 3, 241, 34.1 evam uktas tu tair viprair dhārtarāṣṭro mahīpatiḥ /
MBh, 3, 243, 3.1 apare tvabruvaṃs tatra vātikās taṃ mahīpatim /
MBh, 3, 243, 23.2 duryodhanaḥ priye nityaṃ vartamāno mahīpatiḥ /
MBh, 3, 282, 25.3 upāsāṃcakrire pārtha dyumatsenaṃ mahīpatim //
MBh, 3, 293, 9.2 ityuktvā taṃ dadau putraṃ rādhāyai sa mahīpate //
MBh, 4, 2, 21.2 pratijñāṃ ṣaṇḍhako 'smīti kariṣyāmi mahīpate /
MBh, 4, 3, 1.3 karma tattvaṃ samācakṣva rāṣṭre tasya mahīpateḥ /
MBh, 4, 3, 4.8 virāṭanagare channaścariṣyāmi mahīpate //
MBh, 4, 3, 6.2 gosaṃkhyātā bhaviṣyāmi virāṭasya mahīpateḥ /
MBh, 4, 3, 9.2 tat sarvaṃ me suviditam anyaccāpi mahīpate //
MBh, 4, 29, 17.2 saṃmantrya cāśu gacchāmaḥ sādhanārthaṃ mahīpateḥ //
MBh, 4, 29, 27.1 sa sma gatvā yathoddiṣṭāṃ diśaṃ vahner mahīpatiḥ /
MBh, 4, 30, 2.2 kurvatāṃ tasya karmāṇi virāṭasya mahīpateḥ //
MBh, 4, 32, 20.2 tad evāyudham ādāya mokṣayāśu mahīpatim //
MBh, 4, 33, 4.1 ete matsyān upāgamya virāṭasya mahīpateḥ /
MBh, 4, 67, 13.2 preṣayāmāsa kaunteyo virāṭaś ca mahīpatiḥ //
MBh, 5, 1, 14.2 dharmārthayuktaṃ ca mahīpatitvaṃ grāme 'pi kasmiṃścid ayaṃ bubhūṣet //
MBh, 5, 5, 12.2 cakruḥ sāṃgrāmikaṃ sarvaṃ virāṭaśca mahīpatiḥ //
MBh, 5, 5, 13.2 sarveṣāṃ bhūmipālānāṃ drupadaśca mahīpatiḥ //
MBh, 5, 5, 15.2 dhṛtarāṣṭrasutaścāpi samāninye mahīpatīn //
MBh, 5, 8, 25.4 ekaṃ tvicchāmi bhadraṃ te kriyamāṇaṃ mahīpate //
MBh, 5, 33, 1.2 dvāḥsthaṃ prāha mahāprājño dhṛtarāṣṭro mahīpatiḥ /
MBh, 5, 38, 24.1 nāmamātreṇa tuṣyeta chatreṇa ca mahīpatiḥ /
MBh, 5, 62, 26.1 tataḥ kirātāstad dṛṣṭvā prārthayanto mahīpate /
MBh, 5, 112, 19.2 tāvato vājidā lokān prāpnuvanti mahīpate //
MBh, 5, 115, 7.2 tathetyuktvā dvijaśreṣṭhaḥ prādāt kanyāṃ mahīpateḥ /
MBh, 5, 115, 18.2 kanyāṃ niryātayāmāsa sthitaḥ satye mahīpatiḥ //
MBh, 5, 121, 18.3 nirbandhataścātimātraṃ gālavena mahīpate //
MBh, 5, 129, 31.1 vadatyanīśam ātmānaṃ dhṛtarāṣṭro mahīpatiḥ /
MBh, 5, 149, 9.2 saṃyukta ekaduḥkhaśca vīryavāṃśca mahīpatiḥ /
MBh, 5, 149, 69.1 madhurānūṣare deśe śive puṇye mahīpatiḥ /
MBh, 5, 152, 2.2 sarveṣveteṣvanīkeṣu saṃdideśa mahīpatiḥ //
MBh, 5, 173, 8.3 ko nu bhīṣmaṃ yudhā jetum utsaheta mahīpatiḥ //
MBh, 5, 178, 17.3 sutāṃ kāśyasya kauravya matpriyārthaṃ mahīpate //
MBh, 5, 187, 31.1 ko 'nyastam utsahejjetum udyateṣuṃ mahīpatim /
MBh, 5, 189, 2.2 bhāryā tu tasya rājendra drupadasya mahīpateḥ /
MBh, 5, 189, 3.1 etasmin eva kāle tu drupado vai mahīpatiḥ /
MBh, 5, 189, 12.1 aputrasya tato rājño drupadasya mahīpateḥ /
MBh, 5, 190, 11.1 sa ca rājā daśārṇeṣu mahān āsīnmahīpatiḥ /
MBh, 5, 191, 6.1 tataḥ saṃmantrayāmāsa mitraiḥ saha mahīpatiḥ /
MBh, 5, 191, 19.2 mayā dāśārṇako rājā vañcitaśca mahīpatiḥ /
MBh, 5, 191, 20.2 prakāśaṃ coditā devī pratyuvāca mahīpatim //
MBh, 5, 196, 14.1 tādṛśānyeva durgāṇi rājñām api mahīpatiḥ /
MBh, 5, 197, 5.2 dideśa tāny anīkāni prayāṇāya mahīpatiḥ //
MBh, 5, 197, 9.2 tathānyaiḥ pṛthivīpālaiḥ saha prāyān mahīpatiḥ //
MBh, 6, 3, 6.1 govatsaṃ vaḍavā sūte śvā sṛgālaṃ mahīpate /
MBh, 6, 3, 38.3 sparśā gandhā rasāścaiva viparītā mahīpate //
MBh, 6, 4, 31.1 saṃbhṛtya mahatīṃ senāṃ caturaṅgāṃ mahīpatiḥ /
MBh, 6, 7, 10.1 uccaiśca caturāśītir yojanānāṃ mahīpate /
MBh, 6, 7, 20.1 tasyaiva mūrdhanyuśanāḥ kāvyo daityair mahīpate /
MBh, 6, 7, 29.1 merostu paścime pārśve ketumālo mahīpate /
MBh, 6, BhaGī 1, 21.1 hṛṣīkeśaṃ tadā vākyamidamāha mahīpate /
MBh, 6, 93, 25.1 āttaśastrāśca suhṛdo rakṣaṇārthaṃ mahīpateḥ /
MBh, 6, 97, 24.1 tataḥ prakāśam abhavajjagat sarvaṃ mahīpate /
MBh, 6, 103, 33.2 māṃsānyutkṛtya vai dadyām arjunārthe mahīpate //
MBh, 7, 9, 6.1 sa labdhvā śanakaiḥ saṃjñāṃ vepamāno mahīpatiḥ /
MBh, 7, 86, 23.2 pṛṣṭhato notsahe kartuṃ tvāṃ vā tyaktuṃ mahīpate //
MBh, 7, 87, 1.3 pārthācca bhayam āśaṅkan parityāgānmahīpateḥ //
MBh, 7, 121, 35.1 etasminn eva kāle tu vṛddhakṣatro mahīpatiḥ /
MBh, 7, 126, 23.2 āśaṃsata paritrāṇam arjunāt sa mahīpatiḥ //
MBh, 7, 132, 34.2 sarvabhūtāni ca paraṃ trāsaṃ jagmur mahīpate //
MBh, 7, 138, 1.3 tamasā saṃvṛte loke rajasā ca mahīpate /
MBh, 8, 1, 28.1 sampūjya ca yathānyāyaṃ dhṛtarāṣṭraṃ mahīpatim /
MBh, 8, 9, 7.1 śrutakarmāṇam āyāntaṃ citraseno mahīpatiḥ /
MBh, 8, 10, 1.2 śrutakarmā mahārāja citrasenaṃ mahīpatim /
MBh, 8, 19, 45.2 kṣveḍāḥ kilakilāśabdāḥ prādurāsan mahīpate /
MBh, 8, 20, 20.1 prativivyādha taṃ tūrṇaṃ tava putro mahīpatim /
MBh, 8, 22, 9.2 śvas tv ahaṃ tasya saṃkalpaṃ sarvaṃ hantā mahīpate //
MBh, 8, 23, 18.2 devatānām api raṇe saśakrāṇāṃ mahīpate /
MBh, 8, 40, 31.1 athainaṃ chinnadhanvānaṃ tvaramāṇo mahīpatiḥ /
MBh, 8, 49, 109.2 macchandād avamāno 'yaṃ kṛtas tava mahīpate /
MBh, 8, 50, 12.2 samāśliṣya ca sasnehaṃ praruroda mahīpatiḥ //
MBh, 8, 50, 18.3 bhīmena ca naraśreṣṭha yamābhyāṃ ca mahīpate //
MBh, 8, 50, 33.1 adya tvām aham eṣyāmi karṇaṃ hatvā mahīpate /
MBh, 8, 69, 41.2 śrutvā tad apriyaṃ rājan dhṛtarāṣṭro mahīpatiḥ /
MBh, 9, 1, 41.1 kṛcchreṇa tu tato rājā dhṛtarāṣṭro mahīpatiḥ /
MBh, 9, 1, 45.1 sa tu dīrgheṇa kālena pratyāśvasto mahīpatiḥ /
MBh, 9, 18, 18.1 adya kṛṣṇasya māhātmyaṃ jānātu sa mahīpatiḥ /
MBh, 9, 31, 1.2 evaṃ saṃtarjyamānastu mama putro mahīpatiḥ /
MBh, 9, 34, 49.2 tathāpi somo bhagavān punar eva mahīpate /
MBh, 9, 34, 60.1 tato devāḥ samāgamya somam ūcur mahīpate /
MBh, 9, 42, 4.2 tīrthayātrāṃ samājagmuḥ sarasvatyāṃ mahīpate //
MBh, 9, 48, 11.1 yatrānayāmāsa tadā rājasūyaṃ mahīpate /
MBh, 9, 57, 45.2 bhagnorur bhīmasenena putrastava mahīpate //
MBh, 9, 61, 13.2 atha dīpto 'gninā hyāśu prajajvāla mahīpate //
MBh, 10, 8, 14.2 prābodhayata pādena śayanasthaṃ mahīpate //
MBh, 10, 9, 51.1 mayā ca pāpakarmāsau dhṛṣṭadyumno mahīpate /
MBh, 10, 10, 6.1 aham eko 'vaśiṣṭastu tasmāt sainyānmahīpate /
MBh, 11, 1, 4.3 putraśokābhisaṃtaptaṃ dhṛtarāṣṭraṃ mahīpatim //
MBh, 11, 8, 5.1 atha dīrghasya kālasya labdhasaṃjño mahīpatiḥ /
MBh, 11, 8, 10.3 abhūcca tūṣṇīṃ rājāsau dhyāyamāno mahīpate //
MBh, 11, 9, 1.2 gate bhagavati vyāse dhṛtarāṣṭro mahīpatiḥ /
MBh, 11, 10, 3.2 gataḥ sānucaro rājañ śakralokaṃ mahīpatiḥ //
MBh, 11, 12, 10.2 uvāca devakīputraṃ dhṛtarāṣṭro mahīpatiḥ //
MBh, 11, 16, 9.1 tato vyāsābhyanujñāto dhṛtarāṣṭro mahīpatiḥ /
MBh, 12, 5, 1.3 āhvayad dvairathenājau jarāsaṃdho mahīpatiḥ //
MBh, 12, 17, 3.1 ya imām akhilāṃ bhūmiṃ śiṣyād eko mahīpatiḥ /
MBh, 12, 18, 30.2 samaḥ śatrau ca mitre ca sa vai mukto mahīpate //
MBh, 12, 23, 4.2 bhṛtyāścaivopajīvanti tān bhajasva mahīpate //
MBh, 12, 23, 5.1 vayāṃsi paśavaścaiva bhūtāni ca mahīpate /
MBh, 12, 27, 1.3 dhṛṣṭadyumne virāṭe ca drupade ca mahīpatau //
MBh, 12, 29, 15.1 mṛtānmahānubhāvāṃstvaṃ śrutvaiva tu mahīpatīn /
MBh, 12, 29, 84.2 adadād rohitānmatsyān brāhmaṇebhyo mahīpatiḥ //
MBh, 12, 31, 35.2 abhyadhāvata taṃ deśaṃ svayam eva mahīpatiḥ //
MBh, 12, 31, 40.2 yāni te yaduvīreṇa kathitāni mahīpate //
MBh, 12, 39, 25.2 anāmantryaiva tān viprāṃstam uvāca mahīpatim //
MBh, 12, 41, 15.2 tāṃstāṃsteṣveva yuyuje prīyamāṇo mahīpatiḥ //
MBh, 12, 49, 3.2 kuśiko nāma dharmajñastasya putro mahīpatiḥ //
MBh, 12, 56, 43.2 udvejayati lokaṃ cāpyatidveṣī mahīpatiḥ //
MBh, 12, 60, 19.1 sveṣu dharmeṣvavasthāpya prajāḥ sarvā mahīpatiḥ /
MBh, 12, 68, 55.2 medhāvī smṛtimān dakṣaḥ saṃśrayeta mahīpatim //
MBh, 12, 69, 18.1 yo nopakartuṃ śaknoti nāpakartuṃ mahīpatiḥ /
MBh, 12, 71, 1.2 kena vṛttena vṛttajña vartamāno mahīpatiḥ /
MBh, 12, 77, 9.1 etebhyo balim ādadyāddhīnakośo mahīpatiḥ /
MBh, 12, 83, 27.1 naikāntenāpramādo hi kartuṃ śakyo mahīpatau /
MBh, 12, 88, 13.2 yathā yathā na hīyeraṃstathā kuryānmahīpatiḥ //
MBh, 12, 92, 56.1 bhavān api tathā samyaṅ māndhāteva mahīpatiḥ /
MBh, 12, 93, 7.1 arthasiddheḥ paraṃ dharmaṃ manyate yo mahīpatiḥ /
MBh, 12, 95, 12.1 idaṃ vṛttaṃ manuṣyeṣu vartate yo mahīpatiḥ /
MBh, 12, 97, 10.2 tāṃ vṛttiṃ nānuvarteta vijigīṣur mahīpatiḥ /
MBh, 12, 97, 23.1 sarvavidyātirekād vā jayam icchenmahīpatiḥ /
MBh, 12, 104, 10.2 tān dvijān kurute vaśyāṃstathā yukto mahīpatiḥ /
MBh, 12, 120, 3.3 tad yathā rakṣaṇaṃ kuryāt tathā śṛṇu mahīpate //
MBh, 12, 120, 20.1 anuyuñjīta kṛtyāni sarvāṇyeva mahīpatiḥ /
MBh, 12, 120, 50.2 na vidyate tasya gatir mahīpater na vidyate rāṣṭrajam uttamaṃ sukham //
MBh, 12, 137, 54.2 anantaraṃ tvayā cāhaṃ bandhanīyā mahīpate //
MBh, 12, 137, 94.2 etat sarvaṃ guṇavati dharmanetre mahīpatau //
MBh, 12, 142, 41.2 tam agniṃ triḥ parikramya praviveśa mahīpate //
MBh, 12, 146, 3.2 abuddhipūrvaṃ brahmahatyā tam āgacchanmahīpatim //
MBh, 12, 192, 87.3 dadataśca na gṛhṇāti vikṛto me mahīpate //
MBh, 12, 226, 18.2 dattvā lokān yayau dhīmān anantān sa mahīpatiḥ //
MBh, 12, 226, 32.2 mudgalāya gataḥ svargaṃ śatadyumno mahīpatiḥ //
MBh, 12, 253, 4.1 sa kadācinmahātejā jalavāso mahīpate /
MBh, 12, 289, 54.1 sustheyaṃ kṣuradhārāsu niśitāsu mahīpate /
MBh, 12, 306, 102.2 labhate 'vyaktasaṃsthānaṃ jñātvāvyaktaṃ mahīpate //
MBh, 12, 308, 16.2 sattvaṃ sattvena yogajñā praviveśa mahīpate //
MBh, 12, 308, 20.2 kasya ca tvaṃ kuto veti papracchaināṃ mahīpatiḥ //
MBh, 12, 308, 71.1 sā yadi tvaṃ svakāryeṇa yadyanyasya mahīpateḥ /
MBh, 12, 308, 154.1 mitrāmātyaṃ puraṃ rāṣṭraṃ daṇḍaḥ kośo mahīpatiḥ /
MBh, 13, 6, 31.2 aila ityabhivikhyātaḥ svargaṃ prāpto mahīpatiḥ //
MBh, 13, 23, 4.3 pūto bhavati sarvatra kiṃ punastvaṃ mahīpate //
MBh, 13, 31, 19.1 tatra taṃ rājaśārdūlaṃ nivasantaṃ mahīpatim /
MBh, 13, 31, 34.1 tatastu vaitahavyānāṃ vadhāya sa mahīpatiḥ /
MBh, 13, 53, 67.2 bhuktvā sabhāryo rajanīm uvāsa sa mahīpatiḥ //
MBh, 13, 54, 6.2 tatra tatra parikᄆptā dadarśa sa mahīpatiḥ //
MBh, 13, 55, 13.1 tato 'ham āgamya purā tvām avocaṃ mahīpate /
MBh, 13, 55, 17.1 utthāya cāsmi niṣkrānto yadi māṃ tvaṃ mahīpate /
MBh, 13, 62, 1.2 kāni dānāni loke 'smin dātukāmo mahīpatiḥ /
MBh, 13, 65, 42.2 tā imā vipramukhyebhyo yo dadāti mahīpate /
MBh, 13, 85, 69.1 etat te sarvam ākhyātaṃ suvarṇasya mahīpate /
MBh, 13, 94, 12.1 aṭamāno 'tha tānmārge pacamānānmahīpatiḥ /
MBh, 13, 104, 22.1 tathā pāpakṛtaṃ vipram āśramasthaṃ mahīpate /
MBh, 14, 3, 20.2 utsṛṣṭaṃ brāhmaṇair yajñe maruttasya mahīpateḥ /
MBh, 14, 4, 21.2 manāṃsyārādhayāmāsa prajānāṃ sa mahīpatiḥ //
MBh, 14, 5, 17.2 indratvaṃ prāptavān eko maruttastu mahīpatiḥ //
MBh, 14, 5, 19.1 māṃ vā vṛṇīṣva bhadraṃ te maruttaṃ vā mahīpatim /
MBh, 14, 6, 23.2 taṃ dṛṣṭvā yo nivarteta sa saṃvarto mahīpate //
MBh, 14, 6, 32.1 sa tathā bādhyamāno 'pi saṃvartena mahīpatiḥ /
MBh, 14, 8, 33.1 bṛhaspatistu tāṃ śrutvā maruttasya mahīpateḥ /
MBh, 14, 32, 4.2 vacaste kartum icchāmi yathāśāstraṃ mahīpate //
MBh, 14, 65, 6.1 tān āgatān samīkṣyaiva dhṛtarāṣṭro mahīpatiḥ /
MBh, 14, 72, 21.2 sasārottarataḥ pūrvaṃ tannibodha mahīpate //
MBh, 14, 72, 26.1 evaṃ yuddhāni vṛttāni tatra tatra mahīpate /
MBh, 14, 74, 2.2 yuyudhe bharataśreṣṭha vajradatto mahīpatiḥ //
MBh, 14, 78, 24.2 putraṃ śakrātmajo vākyam idam āha mahīpate //
MBh, 14, 94, 32.2 viśvāmitro 'sitaścaiva janakaśca mahīpatiḥ /
MBh, 15, 2, 3.2 uvāca sa tadā bhrātṝn amātyāṃśca mahīpatiḥ //
MBh, 15, 3, 10.1 na tāṃ prītiṃ parām āpa putrebhyaḥ sa mahīpatiḥ /
MBh, 15, 7, 7.1 upalabhya tataḥ prāṇān dhṛtarāṣṭro mahīpatiḥ /
MBh, 15, 13, 10.3 sa ca tadvacanāt sarvaṃ samāninye mahīpatiḥ //
MBh, 15, 13, 12.2 tataḥ prāha mahātejā dhṛtarāṣṭro mahīpatiḥ //
MBh, 15, 15, 2.1 tūṣṇīṃbhūtāṃstatastāṃstu bāṣpakaṇṭhānmahīpatiḥ /
MBh, 15, 20, 11.1 tato 'nantaram evātra sarvavarṇānmahīpatiḥ /
MBh, 15, 29, 19.2 drakṣyāmi vanasaṃsthaṃ ca dhṛtarāṣṭraṃ mahīpatim //
MBh, 15, 33, 9.1 kaccid rājarṣivaṃśo 'yaṃ tvām āsādya mahīpatim /
MBh, 15, 33, 18.1 dūrād ālakṣitaḥ kṣattā tatrākhyāto mahīpateḥ /
MBh, 15, 34, 13.1 ajināni praveṇīśca sruksruvaṃ ca mahīpatiḥ /
MBh, 15, 34, 15.2 vasu viśrāṇya tat sarvaṃ punar āyānmahīpatiḥ //
MBh, 15, 36, 1.2 vanavāsaṃ gate vipra dhṛtarāṣṭre mahīpatau /
MBh, 15, 37, 14.1 tava prasādād bhagavan viśoko 'yaṃ mahīpatiḥ /
MBh, 15, 44, 4.2 anujagmur mahātmānaṃ sadāraṃ taṃ mahīpatim //
MBh, 15, 47, 7.1 evaṃ svenāgninā rājā samāyukto mahīpate /
MBh, 15, 47, 15.2 kartavyānīti puruṣān dattadeyān mahīpatiḥ //
MBh, 15, 47, 20.2 dadau rājā samuddiśya tayor mātror mahīpatiḥ //
MBh, 15, 47, 23.2 kulyāni teṣāṃ saṃyojya tadācakhyur mahīpateḥ //
Manusmṛti
ManuS, 7, 46.1 kāmajeṣu prasakto hi vyasaneṣu mahīpatiḥ /
ManuS, 7, 138.2 ekaikaṃ kārayet karma māsi māsi mahīpatiḥ //
ManuS, 7, 140.1 tīkṣṇaś caiva mṛduś ca syāt kāryaṃ vīkṣya mahīpatiḥ /
ManuS, 7, 182.1 mārgaśīrṣe śubhe māsi yāyād yātrāṃ mahīpatiḥ /
ManuS, 8, 352.1 paradārābhimarśeṣu pravṛttān nṝn mahīpatiḥ /
ManuS, 9, 247.1 evaṃ dharmyāṇi kāryāṇi samyak kurvan mahīpatiḥ /
ManuS, 9, 252.2 prakāśāṃś cāprakāśāṃś ca cāracakṣur mahīpatiḥ //
ManuS, 9, 295.2 svaśaktiṃ paraśaktiṃ ca nityaṃ vidyānmahīpatiḥ //
ManuS, 11, 22.1 tasya bhṛtyajanaṃ jñātvā svakuṭumbān mahīpatiḥ /
Rāmāyaṇa
Rām, Bā, 1, 19.2 yauvarājyena saṃyoktum aicchat prītyā mahīpatiḥ //
Rām, Bā, 6, 24.2 purīm ayodhyāṃ nṛsahasrasaṃkulāṃ śaśāsa vai śakrasamo mahīpatiḥ //
Rām, Bā, 15, 27.1 anucintya sumitrāyai punar eva mahīpatiḥ /
Rām, Bā, 20, 1.2 samanyuḥ kauśiko vākyaṃ pratyuvāca mahīpatim //
Rām, Bā, 31, 5.1 ādhūrtarajaso rāma dharmāraṇyaṃ mahīpatiḥ /
Rām, Bā, 32, 21.1 tam āhūya mahātejā brahmadattaṃ mahīpatiḥ /
Rām, Bā, 32, 24.1 sa dṛṣṭvā vāyunā muktāḥ kuśanābho mahīpatiḥ /
Rām, Bā, 32, 25.1 kṛtodvāhaṃ tu rājānaṃ brahmadattaṃ mahīpatiḥ /
Rām, Bā, 33, 2.1 iṣṭyāṃ tu vartamānāyāṃ kuśanābhaṃ mahīpatim /
Rām, Bā, 33, 4.1 evam uktvā kuśo rāma kuśanābhaṃ mahīpatim /
Rām, Bā, 40, 25.1 svapuraṃ cāgamac chrīmān iṣṭayajño mahīpatiḥ /
Rām, Bā, 50, 18.1 prajāpatisutas tv āsīt kuśo nāma mahīpatiḥ /
Rām, Bā, 52, 10.2 viśvāmitreṇa dharmātmā pratyuvāca mahīpatim //
Rām, Bā, 60, 10.2 āśramāṇi ca puṇyāni mārgamāṇo mahīpatiḥ //
Rām, Bā, 65, 8.1 devarāta iti khyāto nimeḥ ṣaṣṭho mahīpatiḥ /
Rām, Bā, 68, 13.2 vākyaṃ vākyavidāṃ śreṣṭhaḥ pratyuvāca mahīpatim //
Rām, Bā, 71, 16.2 rājā daśaratho hṛṣṭaḥ pratyuvāca mahīpatim //
Rām, Bā, 72, 4.1 svasrīyaṃ mama rājendra draṣṭukāmo mahīpate /
Rām, Bā, 72, 5.2 mithilām upayātās tu tvayā saha mahīpate //
Rām, Ay, 6, 22.1 sarve hy anugṛhītāḥ sma yan no rāmo mahīpatiḥ /
Rām, Ay, 7, 5.3 kārayiṣyati kiṃ vāpi samprahṛṣṭo mahīpatiḥ //
Rām, Ay, 7, 19.1 narādhipakule jātā mahiṣī tvaṃ mahīpateḥ /
Rām, Ay, 9, 19.1 na hy atikramituṃ śaktas tava vākyaṃ mahīpatiḥ /
Rām, Ay, 10, 26.1 varau yau me tvayā deva tadā dattau mahīpate /
Rām, Ay, 12, 20.1 yadā vaktuṃ svayaṃ dainyān na śaśāka mahīpatiḥ /
Rām, Ay, 12, 24.1 tataḥ purastāt sahasā vinirgato mahīpatīn dvāragatān vilokayan /
Rām, Ay, 13, 13.1 te rājavacanāt tatra samavetā mahīpatim /
Rām, Ay, 13, 15.1 iti teṣu bruvāṇeṣu sārvabhaumān mahīpatīn /
Rām, Ay, 14, 16.1 hanta śīghram ito gatvā drakṣyāmi ca mahīpatim /
Rām, Ay, 16, 29.1 idaṃ tu jñātum icchāmi kimarthaṃ māṃ mahīpatiḥ /
Rām, Ay, 16, 35.1 tad āśvāsaya hīmaṃ tvaṃ kiṃ nv idaṃ yan mahīpatiḥ /
Rām, Ay, 20, 9.2 yeneyam āgatā dvaidhaṃ tava buddhir mahīpate /
Rām, Ay, 28, 3.2 sa kāmapāśaparyasto mahātejā mahīpatiḥ //
Rām, Ay, 31, 11.1 āgateṣu ca dāreṣu samavekṣya mahīpatiḥ /
Rām, Ay, 31, 18.1 atha rāmo muhūrtena labdhasaṃjñaṃ mahīpatim /
Rām, Ay, 34, 3.1 sa muhūrtam ivāsaṃjño duḥkhitaś ca mahīpatiḥ /
Rām, Ay, 34, 9.1 saṃjñāṃ tu pratilabhyaiva muhūrtāt sa mahīpatiḥ /
Rām, Ay, 36, 8.1 sa tam antaḥpure ghoram ārtaśabdaṃ mahīpatiḥ /
Rām, Ay, 38, 1.2 kausalyā putraśokārtā tam uvāca mahīpatim //
Rām, Ay, 42, 22.1 na hi pravrajite rāme jīviṣyati mahīpatiḥ /
Rām, Ay, 46, 17.1 yad yad ājñāpayet kiṃcit sa mahātmā mahīpatiḥ /
Rām, Ay, 73, 8.1 rāmaḥ pūrvo hi no bhrātā bhaviṣyati mahīpatiḥ /
Rām, Ay, 77, 21.1 dātuṃ ca tāvad icchāmi svargatasya mahīpateḥ /
Rām, Ay, 84, 18.2 śaṃsa me bhagavan rāmaḥ kva samprati mahīpatiḥ //
Rām, Ay, 94, 18.1 sahasrāṇy api mūrkhāṇāṃ yady upāste mahīpatiḥ /
Rām, Ay, 98, 6.2 anugantuṃ na śaktir me gatiṃ tava mahīpate //
Rām, Ay, 98, 69.1 tathāpi rāmo bharatena tāmyatā prasādyamānaḥ śirasā mahīpatiḥ /
Rām, Ay, 103, 32.2 anṛtān mocayānena pitaraṃ taṃ mahīpatim //
Rām, Ār, 5, 10.1 adharmas tu mahāṃs tāta bhavet tasya mahīpateḥ /
Rām, Ār, 31, 3.1 saktaṃ grāmyeṣu bhogeṣu kāmavṛttaṃ mahīpatim /
Rām, Ār, 62, 4.1 tava caiva guṇair baddhas tvadviyogān mahīpatiḥ /
Rām, Su, 1, 44.2 anujagmur hanūmantaṃ sainyā iva mahīpatim //
Rām, Su, 36, 33.2 kasmād yo māṃ harat tvattaḥ kṣamase taṃ mahīpate //
Rām, Yu, 52, 35.2 yaśaśca puṇyaṃ ca mahanmahīpate śriyaṃ ca kīrtiṃ ca ciraṃ samaśnute //
Rām, Yu, 107, 11.1 harṣeṇa mahatāviṣṭo vimānastho mahīpatiḥ /
Rām, Utt, 19, 11.1 tad rāvaṇabalaṃ prāpya balaṃ tasya mahīpateḥ /
Rām, Utt, 31, 11.2 abruvan rākṣasapatim asāṃnidhyaṃ mahīpateḥ //
Rām, Utt, 46, 8.2 paśyāmi tvāṃ ca na svastham api kṣemaṃ mahīpateḥ //
Rām, Utt, 84, 8.1 yadi śabdāpayed rāmaḥ śravaṇāya mahīpatiḥ /
Saundarānanda
SaundĀ, 2, 48.2 upapattiṃ praṇidadhe kule tasya mahīpateḥ //
Saṅghabhedavastu
SBhedaV, 1, 174.0 mahīmukhasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ rājaśatasahasram abhūt teṣām apaścimako mahīpatir nāma rājābhūt //
SBhedaV, 1, 175.0 mahīpater gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api ayodhyāyāṃ nagaryāṃ śatasahasram abhūt teṣām apaścimako mahīdharo nāma rājābhūt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 2.1 annapānaṃ viṣād rakṣed viśeṣeṇa mahīpateḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 2.1 evaṃ bahuṣu yāteṣu vāsareṣu mahīpatiḥ /
BKŚS, 5, 81.1 evamādau tu vṛttānte vartamāne mahīpatiḥ /
BKŚS, 5, 289.1 yātrānubhavanotkaṇṭhaṃ jñātvā śilpī mahīpatim /
BKŚS, 6, 27.2 kupito bhartsayitvedam abhāṣata mahīpatim //
BKŚS, 11, 2.1 tatra puṣpakasaṃsthānamañcasthānaṃ mahīpatim /
BKŚS, 11, 20.1 tato visarjitāsthānaṃ namaskṛtya mahīpatim /
BKŚS, 11, 106.2 yācate sma prahīṇatvād gatvā gatvā mahīpatim //
BKŚS, 19, 23.1 āsīd ihaiva campāyām iṣṭabhāryo mahīpatiḥ /
BKŚS, 27, 19.2 saptamyāṃ dṛṣṭavān asmi mahāsthānaṃ mahīpateḥ //
Daśakumāracarita
DKCar, 1, 1, 42.1 tatra nihatasainikagrāme saṃgrāme mālavapatinārādhitapurārātinā prahitayā gadayā dayāhīnena tāḍito mūrchāmāgatyātra vane niśāntapavanena bodhito 'bhavam iti mahīpatirakathayat //
DKCar, 1, 1, 51.2 brahmavarcasena tulitavedhasaṃ purodhasaṃ puraskṛtya kṛtyavinmahīpatiḥ kumāraṃ sukumāraṃ jātasaṃskāreṇa bālālaṅkāreṇa ca virājamānaṃ rājavāhananāmānaṃ vyadhatta //
DKCar, 1, 5, 23.10 saṃtuṣṭamanā mahīpatiranimittaṃ mitraṃ prakaṭīkṛtakṛtrimakriyāpāṭavaṃ vipralambhakṛtrimapremasahajasauhārdavedinaṃ taṃ vidyeśvaraṃ sabahumānaṃ visasarja //
DKCar, 2, 4, 114.0 utsavottaraṃ ca paścimaṃ vidhisaṃskāramanubhavatu me bhaginīpatiḥ iti caṇḍāle tu matpratiṣiddhasakalamantravādiprayāse saṃsthite kāmapālo 'pi kāladaṣṭa eva iti svabhavanopanayanamamuṣya svamāhātmyaprakāśanāya mahīpatiranvamaṃsta //
Harivaṃśa
HV, 2, 31.2 mahatas tapasaḥ pāre savarṇāyāṃ mahīpatiḥ //
HV, 3, 2.3 yathā sasarja bhūtāni tathā śṛṇu mahīpate //
HV, 6, 23.2 nāgānāṃ bharataśreṣṭha sarpāṇāṃ ca mahīpate //
HV, 9, 46.2 śrāvastasya tu dāyādo bṛhadaśvo mahīpatiḥ //
HV, 9, 86.1 purukutsasutas tv āsīt trasaddasyur mahīpatiḥ /
HV, 10, 52.1 samudraś cārghyam ādāya vavande taṃ mahīpatim /
HV, 10, 70.1 ṛtaparṇasutas tv āsīd ārtaparṇir mahīpatiḥ /
HV, 15, 26.1 viṣvaksenasya putro 'bhūd daṇḍaseno mahīpatiḥ /
HV, 21, 27.1 tasmiṃs tu devaiḥ sadṛśo divaṃ prāpte mahīpatau /
HV, 22, 35.1 sa yadā dadṛśe kāmān vardhamānān mahīpatiḥ /
HV, 23, 5.1 tathaivābhayadasyāsīt sudhanvā ca mahīpatiḥ /
HV, 23, 43.1 ṛceyutanayo rājan matināro mahīpatiḥ /
HV, 23, 50.1 bharatasya vinaṣṭeṣu tanayeṣu mahīpateḥ /
HV, 23, 63.2 hehayasya tu dāyādyaṃ hṛtavān vai mahīpatiḥ //
HV, 23, 81.2 ajakasya tu dāyādo balākāśvo mahīpatiḥ //
HV, 23, 100.2 sutaḥ pañcavanasyāpi somadatto mahīpatiḥ //
Kirātārjunīya
Kir, 2, 25.2 upasāntvayituṃ mahīpatir dviradaṃ duṣṭam ivopacakrame //
Kir, 13, 36.1 sa prayujya tanaye mahīpater ātmajātisadṛśīṃ kilānatim /
Kir, 13, 53.2 bhūdharasthiram upeyam āgataṃ māvamaṃsta suhṛdaṃ mahīpatim //
Kir, 13, 67.1 astravedavid ayaṃ mahīpatiḥ parvatīya iti māvajīgaṇaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 76.1 nyāyamārgād apetaṃ tu jñātvā cittaṃ mahīpateḥ /
KātySmṛ, 1, 203.2 pañcarātram atikrāntaṃ vinayet taṃ mahīpatiḥ //
Kūrmapurāṇa
KūPur, 1, 19, 13.2 praṇamya daṇḍavad bhūmau putrakāmo mahīpatiḥ /
KūPur, 1, 19, 17.1 sa gautamavacaḥ śrutvā yuvanāśvo mahīpatiḥ /
KūPur, 1, 21, 28.1 tasmānmahīpatīnāṃ tu rājyaṃ pālayatāmayam /
KūPur, 2, 12, 26.1 upādhyāyaḥ pitā jyeṣṭho bhrātā caiva mahīpatiḥ /
Liṅgapurāṇa
LiPur, 2, 5, 68.1 tvadīyo nṛpatiḥ śrīmānaṃbarīṣo mahīpatiḥ /
Matsyapurāṇa
MPur, 1, 18.1 dṛṣṭvā tacchapharīrūpaṃ sa dayālurmahīpatiḥ /
MPur, 1, 30.2 mahājīvanikāyasya rakṣaṇārthaṃ mahīpate //
MPur, 2, 15.1 vedānpravartayiṣyāmi tvatsargādau mahīpate /
MPur, 10, 22.2 kṛtvā vaiśravaṇaṃ vatsamāmapātre mahīpate //
MPur, 16, 6.2 pārvaṇaṃ trividhaṃ proktaṃ śṛṇu tāvanmahīpate //
MPur, 24, 36.2 tapasā toṣito viṣṇurvarānprādānmahīpate //
MPur, 35, 6.2 karmaṇā kena sa divaṃ punaḥ prāpto mahīpatiḥ /
MPur, 43, 30.2 krīḍanneva sukhodbhinnaḥ pratisroto mahīpatiḥ //
MPur, 49, 3.1 dāyādastasya cāpyāsīddhundhurnāma mahīpatiḥ /
MPur, 49, 7.1 tasyāṃ sa janayāmāsa antināraṃ mahīpatim /
MPur, 49, 57.2 aṇuhasya tu dāyādo brahmadatto mahīpatiḥ //
MPur, 50, 11.1 tataḥ sarasi tasmiṃstu kramamāṇaṃ mahīpatiḥ /
MPur, 72, 5.3 aṅgāravratam ityetatsa vakṣyati mahīpateḥ //
MPur, 112, 12.2 na hi śakyā daridreṇa yajñāḥ prāptuṃ mahīpate //
MPur, 115, 15.2 madreśvaratvacaritaṃ śṛṇu tasya mahīpateḥ //
MPur, 119, 3.2 dṛṣṭvaiva kautukāviṣṭastaṃ viveśa mahīpatiḥ //
MPur, 119, 9.2 pattrair marakatair nīlair vaiḍūryasya mahīpate //
MPur, 119, 11.2 kapardikānāṃ śuktīnāṃ śaṅkhānāṃ ca mahīpate //
MPur, 165, 21.1 devatānāṃ ca sarvāsāṃ brahmādīnāṃ mahīpate /
Nāradasmṛti
NāSmṛ, 2, 18, 41.2 medhyam eva dhanaṃ prāhus tīkṣṇasyāpi mahīpateḥ //
NāSmṛ, 2, 20, 3.1 mahāparādhe divyāni dāpayet tu mahīpatiḥ /
Viṣṇupurāṇa
ViPur, 1, 13, 54.2 adyajātasya no karma jñāyate 'sya mahīpateḥ //
ViPur, 1, 13, 93.2 jajñe mahīpatiḥ pūrvaṃ rājābhūjjanarañjanāt //
ViPur, 1, 14, 5.1 samudratanayāyāṃ tu kṛtadāro mahīpatiḥ /
ViPur, 1, 14, 5.2 mahatas tapasaḥ pāre savarṇāyāṃ mahīpateḥ //
ViPur, 2, 1, 29.2 tapas tepe yathānyāyam iyāja sa mahīpatiḥ //
ViPur, 2, 1, 33.1 putrasaṃkrāmitaśrīs tu bharataḥ sa mahīpatiḥ /
ViPur, 2, 4, 47.2 tannāmāni ca varṣāṇi teṣāṃ cakre mahīpatiḥ //
ViPur, 2, 13, 3.1 yattu tadbhagavānāha bharatasya mahīpateḥ /
ViPur, 2, 13, 31.1 kālena gacchatā so 'tha kālaṃ cakre mahīpatiḥ /
ViPur, 2, 13, 58.3 na śrānto 'smi na cāyāsaḥ soḍhavyo 'sti mahīpate //
ViPur, 2, 13, 98.2 kimu pādādikaṃ tvaṃ vai tavaitat kiṃ mahīpate //
ViPur, 2, 15, 1.2 ityukte mauninaṃ bhūyaścintayānaṃ mahīpatim /
ViPur, 3, 8, 34.2 ṛtukālābhigamanaṃ svadāreṣu mahīpate //
ViPur, 3, 10, 15.2 pūrvasaṃkalpitaṃ yādṛk tādṛk kuryānmahīpate //
ViPur, 3, 11, 4.2 sadācārasya vaktāraḥ kartāraśca mahīpate //
ViPur, 3, 11, 102.1 tasmādanudite sūrye samutthāya mahīpate /
ViPur, 3, 11, 121.2 naiva śmaśānopavane salileṣu mahīpate //
ViPur, 3, 13, 29.1 tataḥ pitṛtvamāpanne tasminprete mahīpate /
ViPur, 3, 16, 17.1 śrūyante cāpi pitṛbhirgītā gāthā mahīpate /
ViPur, 4, 2, 65.1 ekadā tu duhitṛsnehākṛṣṭahṛdayaḥ sa mahīpatir atiduḥkhitāstāḥ sukhitā veti vicintya tasya maharṣer āśramam upetya sphuradaṃśumālāṃ sphaṭikamayīṃ prāsādātiramyopavanajalāśayāṃ dadarśa //
ViPur, 4, 20, 22.1 tair asyāpy atiṛjumater mahīpatiputrasya buddhir vedavādavirodhamārgānusāriṇy akriyata //
ViPur, 5, 25, 19.1 revatīṃ nāma tanayāṃ raivatasya mahīpateḥ /
ViPur, 5, 35, 25.3 bibharti yasya bhṛtyānāṃ so 'pyeṣāṃ na mahīpatiḥ //
ViPur, 6, 6, 38.1 itthaṃ saṃcintayann eva sasmāra sa mahīpatiḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 320.2 abhilekhyātmano vaṃśyān ātmānaṃ ca mahīpatiḥ //
YāSmṛ, 2, 157.2 utpanne svāmino bhogas tadabhāve mahīpateḥ //
YāSmṛ, 2, 189.2 sa dānamānasatkāraiḥ pūjayitvā mahīpatiḥ //
YāSmṛ, 3, 27.1 mahīpatīnāṃ nāśaucaṃ hatānāṃ vidyutā tathā /
Bhāgavatapurāṇa
BhāgPur, 1, 19, 1.2 mahīpatistvatha tatkarma garhyaṃ vicintayann ātmakṛtaṃ sudurmanāḥ /
BhāgPur, 2, 1, 27.2 mahītalaṃ tajjaghanaṃ mahīpate nabhastalaṃ nābhisaro gṛṇanti //
BhāgPur, 4, 14, 43.1 viniścityaivamṛṣayo vipannasya mahīpateḥ /
BhāgPur, 4, 15, 1.2 atha tasya punarviprairaputrasya mahīpateḥ /
BhāgPur, 4, 18, 28.1 tato mahīpatiḥ prītaḥ sarvakāmadughāṃ pṛthuḥ /
BhāgPur, 4, 21, 28.1 manoruttānapādasya dhruvasyāpi mahīpateḥ /
Bhāratamañjarī
BhāMañj, 1, 46.2 prāha pauṣyāparākhyasya saudāsasya mahīpateḥ //
BhāMañj, 1, 207.2 yo matsyanāmā vidadhe matsyadeśaṃ mahīpatiḥ //
BhāMañj, 1, 312.1 kathitānvayasaṃjñāṃ tām ujjahāra mahīpatiḥ /
BhāMañj, 1, 331.1 śarmiṣṭhānugatāṃ prāpya devayānīṃ mahīpatiḥ /
BhāMañj, 1, 351.1 pūrṇe kāle nijaṃ rājyaṃ yauvanaṃ ca mahīpatiḥ /
BhāMañj, 1, 384.1 vicitravīryastatsūnustataḥ pāṇḍurmahīpatiḥ /
BhāMañj, 1, 501.2 jagrāha kuntavatkuntīṃ kuntibhojamahīpatiḥ //
BhāMañj, 1, 517.1 tābhyāṃ taralanetrābhyāṃ ramamāṇo mahīpatiḥ /
BhāMañj, 1, 519.1 bhīṣmaḥ pāraśavīṃ kanyāṃ devakasya mahīpateḥ /
BhāMañj, 1, 538.1 trīnsālvāṃścaturo madrānputrānprāpa mahīpateḥ /
BhāMañj, 1, 583.1 ārye manmukhavinyastalocano 'yaṃ mahīpatiḥ /
BhāMañj, 1, 620.1 sa prāpya divyānyastrāṇi śiśumitraṃ mahīpatim /
BhāMañj, 1, 677.1 ayaṃ mayāṅgaviṣaye kṛtaḥ karṇo mahīpatiḥ /
BhāMañj, 1, 869.1 tacchrutvā jñātavṛttānto yājastasya mahīpateḥ /
BhāMañj, 1, 1152.1 tacchrutvā dhīmatastasya tuṣṭaḥ kurumahīpatiḥ /
BhāMañj, 1, 1168.1 adyaiva pāṇḍutanayāñjahi yuddhe mahīpate /
BhāMañj, 5, 226.1 kiṃ kurmaḥ samarārambho na syādyadi mahīpateḥ /
BhāMañj, 5, 598.1 ityukto mṛgaśāvākṣyā tayā sālvamahīpatiḥ /
BhāMañj, 10, 83.2 ūruyugme bhujaṅgīva sā papāta mahīpateḥ //
BhāMañj, 13, 95.2 prajānāṃ pālanaṃ samyaksvadharmaste mahīpate //
BhāMañj, 13, 104.1 tatastasya karacchedamādideśa mahīpatiḥ /
BhāMañj, 13, 307.1 iti devagurorvākyaṃ niśamya sa mahīpatiḥ /
BhāMañj, 13, 372.2 taṃ dṛṣṭvā vismitaḥ śakraṃ papraccha sa mahīpatiḥ //
BhāMañj, 13, 804.1 tacchrutvā jāpako 'vādīnnivṛtto 'haṃ mahīpate /
BhāMañj, 13, 1508.2 mandire pūjitastasthau kuśikasya mahīpateḥ //
BhāMañj, 14, 13.2 śrutvaitatpāṇḍuputreṇa maruttasya mahīpateḥ //
BhāMañj, 14, 15.1 karaṃdhamakule śrīmānmarutto 'bhūnmahīpatiḥ /
Garuḍapurāṇa
GarPur, 1, 111, 30.3 līlāsukhāni bhogyāni tyajediha mahīpatiḥ //
GarPur, 1, 112, 23.1 mūrkhānniyojayedyastu trayo 'pyete mahīpateḥ /
GarPur, 1, 142, 16.2 sā mahīpatinā reme rāmeṇaiva yathāsukham //
Hitopadeśa
Hitop, 2, 55.3 ājñām avitathāṃ kuryād yathāśakti mahīpateḥ //
Hitop, 2, 105.1 nipīḍitā vamanty uccair antaḥsāraṃ mahīpateḥ /
Hitop, 2, 106.1 muhur niyoginī bādhyā vasudhārā mahīpate /
Hitop, 3, 85.1 baleṣu pramukho hastī na tathānyo mahīpateḥ /
Hitop, 3, 133.2 dhūrtaḥ strī vā śiśur yasya mantriṇaḥ syur mahīpateḥ /
Kathāsaritsāgara
KSS, 1, 3, 32.2 purā janmāntare kākāvāvāṃ jātau mahīpate //
KSS, 1, 6, 133.2 prātar āvāmagacchāva vāsaveśma mahīpateḥ //
KSS, 1, 7, 78.1 tatastena samaṃ gatvā taṃ suśarmamahīpatim /
KSS, 1, 7, 98.1 ityuktvā sacivānsvairaṃ sa suśarmā mahīpatiḥ /
KSS, 1, 8, 29.2 namaskṛtya ca papraccha taṃ vṛttāntaṃ mahīpatiḥ //
KSS, 2, 1, 53.2 ityādi ca sa śokārto vilalāpa mahīpatiḥ //
KSS, 2, 2, 59.2 yato vallabhaśaktiḥ sa vipanno 'tra mahīpatiḥ //
KSS, 2, 6, 10.1 ityuktvā sthāpayāmāsa sa tatraiva mahīpatiḥ /
KSS, 3, 3, 3.1 tatra svavirahodghātaprasaṅge ca mahīpatiḥ /
KSS, 3, 4, 69.2 tasyāmādityasenākhyaḥ pūrvamāsīnmahīpatiḥ //
KSS, 3, 4, 196.1 vidūṣakasya sattvajñastacchrutvā sa mahīpatiḥ /
KSS, 3, 5, 54.1 yas tveṣa brahmadattākhyo vārāṇasyāṃ mahīpatiḥ /
KSS, 3, 6, 34.1 tatra tasyānavarataṃ dvāradeśe mahīpateḥ /
KSS, 3, 6, 183.1 tataś cānāyya papraccha kālarātriṃ mahīpatiḥ /
KSS, 4, 2, 72.1 tatkṣaṇaṃ pitur āvedya vijñapya ca mahīpatim /
KSS, 4, 3, 29.1 iti caitatprasaṅgena vadantaṃ taṃ mahīpatim /
KSS, 4, 3, 31.2 āsīd vikramacaṇḍākhyo vārāṇasyāṃ mahīpatiḥ //
KSS, 4, 3, 51.2 prāksaṃskāravaśāyātavairasnehā mahīpate //
KSS, 4, 3, 71.2 sāsrayā sravatīvāsmin sutasnehaṃ mahīpatau //
KSS, 4, 3, 89.2 śiśave śiśūnmahīpatihṛdayānandān samarpayāmāsuḥ //
KSS, 5, 1, 46.2 utthāya dinakartavyaṃ sa cakāra mahīpatiḥ //
KSS, 6, 2, 7.2 yayau nānājinākāraṃ vihāraṃ sa mahīpatiḥ //
KSS, 6, 2, 13.1 tathā ca pūrvaṃ kasyāpi kṛtanāmno mahīpateḥ /
KSS, 6, 2, 67.1 prasūtamātraiva ca sā jagādainaṃ mahīpatim /
Dhanurveda
DhanV, 1, 222.1 samprūjya mahatīṃ senāṃ caturaṅgāṃ mahīpatiḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 21.2 arājakā tadā cāsīt sarvā bhūmir mahīpate //
GokPurS, 7, 31.1 kadācin mṛgayāṃ kṛtvā gṛhe supto mahīpatiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 27.2 mahatī tena sā proktā mahādevānmahīpate //
SkPur (Rkh), Revākhaṇḍa, 44, 7.1 pañcakrośapramāṇaṃ tu tacca tīrthaṃ mahīpate /
SkPur (Rkh), Revākhaṇḍa, 48, 34.1 catvāraḥ sāgarāḥ kṣipramekībhūtā mahīpate /
SkPur (Rkh), Revākhaṇḍa, 49, 9.1 tatra sthitvā mahādevo devaiḥ saha mahīpate /
SkPur (Rkh), Revākhaṇḍa, 53, 2.2 śṛṇuṣvaikamanā bhūtvā kathāṃ divyāṃ mahīpate /
SkPur (Rkh), Revākhaṇḍa, 53, 14.1 ekamārgagato rājā citraseno mahīpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 41.1 dāhaṃ saṃcayanaṃ cakre citraseno mahīpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 42.1 yāmyāśāṃ prasthito rājā pādacārī mahīpate /
SkPur (Rkh), Revākhaṇḍa, 54, 43.1 viśramya ca punar gacched bhārākrānto mahīpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 70.2 bhobhoḥ sādho mahārāja citrasena mahīpate //
SkPur (Rkh), Revākhaṇḍa, 56, 4.1 asti vindhyo nago nāma yāmyāśāyāṃ mahīpate /
SkPur (Rkh), Revākhaṇḍa, 59, 8.2 dvādaśābde bhavet prītistatra tīrthe mahīpate //
SkPur (Rkh), Revākhaṇḍa, 60, 63.1 patitāḥ pāṇḍavaśreṣṭha pāpodvignā mahīpate /
SkPur (Rkh), Revākhaṇḍa, 60, 84.1 tatsarvaṃ kathayiṣyāmi bhaktyā tava mahīpate /
SkPur (Rkh), Revākhaṇḍa, 69, 14.1 pretā bhavanti suprītā yugamekaṃ mahīpate /
SkPur (Rkh), Revākhaṇḍa, 90, 71.2 tadāprabhṛti loke 'smiñjalaśāyī mahīpate //
SkPur (Rkh), Revākhaṇḍa, 90, 72.2 vikhyātaṃ bhārate varṣe narmadāyāṃ mahīpate //
SkPur (Rkh), Revākhaṇḍa, 97, 43.1 matsyena gilitaṃ tacca bījaṃ vasumahīpateḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 9.2 alaṃkṛto guṇaiḥ sarvair anapatyo mahīpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 12.1 svargasthāstena pitaraḥ pūrvaṃ jātā mahīpate /
SkPur (Rkh), Revākhaṇḍa, 192, 24.3 jagmurapsarasaḥ sarvā vasantaśca mahīpate //
SkPur (Rkh), Revākhaṇḍa, 207, 2.2 tena yattu phalaṃ proktaṃ tacchṛṇuṣva mahīpate //