Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 8, 24.1 tataḥ sabāṣpā mahiṣī mahīpateḥ pranaṣṭavatsā mahiṣīva vatsalā /
Mahābhārata
MBh, 1, 65, 7.4 rājarṣer asmi putro 'ham ililasya mahīpateḥ /
MBh, 1, 102, 20.3 atha śuśrāva viprebhyo yādavasya mahīpateḥ /
MBh, 1, 106, 12.1 atha pāraśavīṃ kanyāṃ devakasya mahīpateḥ /
MBh, 1, 116, 21.2 dṛṣṭavatyasi yad vaktraṃ prahṛṣṭasya mahīpateḥ //
MBh, 1, 176, 9.7 vaiyyāghrapadyasograṃ vai sṛñjayasya mahīpateḥ /
MBh, 1, 205, 14.1 upaprekṣaṇajo 'dharmaḥ sumahān syān mahīpateḥ /
MBh, 1, 205, 17.2 sarvam anyat parihṛtaṃ dharṣaṇāt tu mahīpateḥ /
MBh, 3, 71, 6.2 hayāś ca śuśruvus tatra rathaghoṣaṃ mahīpateḥ //
MBh, 3, 74, 11.1 kiṃ nu tasya mayā kāryam aparāddhaṃ mahīpateḥ /
MBh, 3, 132, 4.1 videharājasya mahīpates tau viprāvubhau mātulabhāgineyau /
MBh, 4, 3, 1.3 karma tattvaṃ samācakṣva rāṣṭre tasya mahīpateḥ /
MBh, 4, 3, 6.2 gosaṃkhyātā bhaviṣyāmi virāṭasya mahīpateḥ /
MBh, 4, 29, 17.2 saṃmantrya cāśu gacchāmaḥ sādhanārthaṃ mahīpateḥ //
MBh, 4, 30, 2.2 kurvatāṃ tasya karmāṇi virāṭasya mahīpateḥ //
MBh, 4, 33, 4.1 ete matsyān upāgamya virāṭasya mahīpateḥ /
MBh, 5, 115, 7.2 tathetyuktvā dvijaśreṣṭhaḥ prādāt kanyāṃ mahīpateḥ /
MBh, 5, 189, 2.2 bhāryā tu tasya rājendra drupadasya mahīpateḥ /
MBh, 5, 189, 12.1 aputrasya tato rājño drupadasya mahīpateḥ /
MBh, 6, 93, 25.1 āttaśastrāśca suhṛdo rakṣaṇārthaṃ mahīpateḥ /
MBh, 7, 87, 1.3 pārthācca bhayam āśaṅkan parityāgānmahīpateḥ //
MBh, 12, 120, 50.2 na vidyate tasya gatir mahīpater na vidyate rāṣṭrajam uttamaṃ sukham //
MBh, 12, 308, 71.1 sā yadi tvaṃ svakāryeṇa yadyanyasya mahīpateḥ /
MBh, 14, 3, 20.2 utsṛṣṭaṃ brāhmaṇair yajñe maruttasya mahīpateḥ /
MBh, 14, 8, 33.1 bṛhaspatistu tāṃ śrutvā maruttasya mahīpateḥ /
MBh, 15, 33, 18.1 dūrād ālakṣitaḥ kṣattā tatrākhyāto mahīpateḥ /
MBh, 15, 47, 23.2 kulyāni teṣāṃ saṃyojya tadācakhyur mahīpateḥ //
Rāmāyaṇa
Rām, Ay, 7, 19.1 narādhipakule jātā mahiṣī tvaṃ mahīpateḥ /
Rām, Ay, 77, 21.1 dātuṃ ca tāvad icchāmi svargatasya mahīpateḥ /
Rām, Ār, 5, 10.1 adharmas tu mahāṃs tāta bhavet tasya mahīpateḥ /
Rām, Utt, 19, 11.1 tad rāvaṇabalaṃ prāpya balaṃ tasya mahīpateḥ /
Rām, Utt, 31, 11.2 abruvan rākṣasapatim asāṃnidhyaṃ mahīpateḥ //
Rām, Utt, 46, 8.2 paśyāmi tvāṃ ca na svastham api kṣemaṃ mahīpateḥ //
Saundarānanda
SaundĀ, 2, 48.2 upapattiṃ praṇidadhe kule tasya mahīpateḥ //
Saṅghabhedavastu
SBhedaV, 1, 175.0 mahīpater gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api ayodhyāyāṃ nagaryāṃ śatasahasram abhūt teṣām apaścimako mahīdharo nāma rājābhūt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 2.1 annapānaṃ viṣād rakṣed viśeṣeṇa mahīpateḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 19.2 saptamyāṃ dṛṣṭavān asmi mahāsthānaṃ mahīpateḥ //
Harivaṃśa
HV, 23, 50.1 bharatasya vinaṣṭeṣu tanayeṣu mahīpateḥ /
Kirātārjunīya
Kir, 13, 36.1 sa prayujya tanaye mahīpater ātmajātisadṛśīṃ kilānatim /
Kātyāyanasmṛti
KātySmṛ, 1, 76.1 nyāyamārgād apetaṃ tu jñātvā cittaṃ mahīpateḥ /
Matsyapurāṇa
MPur, 72, 5.3 aṅgāravratam ityetatsa vakṣyati mahīpateḥ //
MPur, 115, 15.2 madreśvaratvacaritaṃ śṛṇu tasya mahīpateḥ //
Nāradasmṛti
NāSmṛ, 2, 18, 41.2 medhyam eva dhanaṃ prāhus tīkṣṇasyāpi mahīpateḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 54.2 adyajātasya no karma jñāyate 'sya mahīpateḥ //
ViPur, 1, 14, 5.2 mahatas tapasaḥ pāre savarṇāyāṃ mahīpateḥ //
ViPur, 2, 13, 3.1 yattu tadbhagavānāha bharatasya mahīpateḥ /
ViPur, 5, 25, 19.1 revatīṃ nāma tanayāṃ raivatasya mahīpateḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 157.2 utpanne svāmino bhogas tadabhāve mahīpateḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 14, 43.1 viniścityaivamṛṣayo vipannasya mahīpateḥ /
BhāgPur, 4, 15, 1.2 atha tasya punarviprairaputrasya mahīpateḥ /
BhāgPur, 4, 21, 28.1 manoruttānapādasya dhruvasyāpi mahīpateḥ /
Bhāratamañjarī
BhāMañj, 1, 46.2 prāha pauṣyāparākhyasya saudāsasya mahīpateḥ //
BhāMañj, 1, 519.1 bhīṣmaḥ pāraśavīṃ kanyāṃ devakasya mahīpateḥ /
BhāMañj, 1, 538.1 trīnsālvāṃścaturo madrānputrānprāpa mahīpateḥ /
BhāMañj, 1, 869.1 tacchrutvā jñātavṛttānto yājastasya mahīpateḥ /
BhāMañj, 5, 226.1 kiṃ kurmaḥ samarārambho na syādyadi mahīpateḥ /
BhāMañj, 10, 83.2 ūruyugme bhujaṅgīva sā papāta mahīpateḥ //
BhāMañj, 13, 1508.2 mandire pūjitastasthau kuśikasya mahīpateḥ //
BhāMañj, 14, 13.2 śrutvaitatpāṇḍuputreṇa maruttasya mahīpateḥ //
Garuḍapurāṇa
GarPur, 1, 112, 23.1 mūrkhānniyojayedyastu trayo 'pyete mahīpateḥ /
Hitopadeśa
Hitop, 2, 55.3 ājñām avitathāṃ kuryād yathāśakti mahīpateḥ //
Hitop, 2, 105.1 nipīḍitā vamanty uccair antaḥsāraṃ mahīpateḥ /
Hitop, 3, 85.1 baleṣu pramukho hastī na tathānyo mahīpateḥ /
Hitop, 3, 133.2 dhūrtaḥ strī vā śiśur yasya mantriṇaḥ syur mahīpateḥ /
Kathāsaritsāgara
KSS, 1, 6, 133.2 prātar āvāmagacchāva vāsaveśma mahīpateḥ //
KSS, 3, 6, 34.1 tatra tasyānavarataṃ dvāradeśe mahīpateḥ /
KSS, 6, 2, 13.1 tathā ca pūrvaṃ kasyāpi kṛtanāmno mahīpateḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 43.1 matsyena gilitaṃ tacca bījaṃ vasumahīpateḥ /