Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara

Mahābhārata
MBh, 1, 1, 164.1 taṃ tathāvādinaṃ dīnaṃ vilapantaṃ mahīpatim /
MBh, 1, 38, 38.2 ahaṃ sa takṣako brahmaṃstaṃ dhakṣyāmi mahīpatim /
MBh, 1, 57, 3.2 devaḥ sākṣāt svayaṃ vajrī samupāyān mahīpatim //
MBh, 1, 94, 47.1 sa ca taṃ pratyuvācedaṃ dāśarājo mahīpatim /
MBh, 1, 110, 40.1 uṣṇam aśru vimuñcantastaṃ vihāya mahīpatim /
MBh, 1, 207, 14.3 abhigamya mahābāhur abhyagacchan mahīpatim /
MBh, 2, 42, 30.1 pāṇḍavastvabravīd bhrātṝn satkāreṇa mahīpatim /
MBh, 2, 42, 31.1 cedīnām ādhipatye ca putram asya mahīpatim /
MBh, 3, 243, 3.1 apare tvabruvaṃs tatra vātikās taṃ mahīpatim /
MBh, 3, 282, 25.3 upāsāṃcakrire pārtha dyumatsenaṃ mahīpatim //
MBh, 4, 32, 20.2 tad evāyudham ādāya mokṣayāśu mahīpatim //
MBh, 5, 187, 31.1 ko 'nyastam utsahejjetum udyateṣuṃ mahīpatim /
MBh, 5, 191, 20.2 prakāśaṃ coditā devī pratyuvāca mahīpatim //
MBh, 8, 1, 28.1 sampūjya ca yathānyāyaṃ dhṛtarāṣṭraṃ mahīpatim /
MBh, 8, 10, 1.2 śrutakarmā mahārāja citrasenaṃ mahīpatim /
MBh, 8, 20, 20.1 prativivyādha taṃ tūrṇaṃ tava putro mahīpatim /
MBh, 11, 1, 4.3 putraśokābhisaṃtaptaṃ dhṛtarāṣṭraṃ mahīpatim //
MBh, 12, 39, 25.2 anāmantryaiva tān viprāṃstam uvāca mahīpatim //
MBh, 12, 68, 55.2 medhāvī smṛtimān dakṣaḥ saṃśrayeta mahīpatim //
MBh, 12, 146, 3.2 abuddhipūrvaṃ brahmahatyā tam āgacchanmahīpatim //
MBh, 13, 31, 19.1 tatra taṃ rājaśārdūlaṃ nivasantaṃ mahīpatim /
MBh, 14, 5, 19.1 māṃ vā vṛṇīṣva bhadraṃ te maruttaṃ vā mahīpatim /
MBh, 15, 29, 19.2 drakṣyāmi vanasaṃsthaṃ ca dhṛtarāṣṭraṃ mahīpatim //
MBh, 15, 33, 9.1 kaccid rājarṣivaṃśo 'yaṃ tvām āsādya mahīpatim /
MBh, 15, 44, 4.2 anujagmur mahātmānaṃ sadāraṃ taṃ mahīpatim //
Rāmāyaṇa
Rām, Bā, 20, 1.2 samanyuḥ kauśiko vākyaṃ pratyuvāca mahīpatim //
Rām, Bā, 33, 2.1 iṣṭyāṃ tu vartamānāyāṃ kuśanābhaṃ mahīpatim /
Rām, Bā, 33, 4.1 evam uktvā kuśo rāma kuśanābhaṃ mahīpatim /
Rām, Bā, 52, 10.2 viśvāmitreṇa dharmātmā pratyuvāca mahīpatim //
Rām, Bā, 68, 13.2 vākyaṃ vākyavidāṃ śreṣṭhaḥ pratyuvāca mahīpatim //
Rām, Bā, 71, 16.2 rājā daśaratho hṛṣṭaḥ pratyuvāca mahīpatim //
Rām, Ay, 13, 13.1 te rājavacanāt tatra samavetā mahīpatim /
Rām, Ay, 14, 16.1 hanta śīghram ito gatvā drakṣyāmi ca mahīpatim /
Rām, Ay, 31, 18.1 atha rāmo muhūrtena labdhasaṃjñaṃ mahīpatim /
Rām, Ay, 38, 1.2 kausalyā putraśokārtā tam uvāca mahīpatim //
Rām, Ay, 103, 32.2 anṛtān mocayānena pitaraṃ taṃ mahīpatim //
Rām, Ār, 31, 3.1 saktaṃ grāmyeṣu bhogeṣu kāmavṛttaṃ mahīpatim /
Rām, Su, 1, 44.2 anujagmur hanūmantaṃ sainyā iva mahīpatim //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 289.1 yātrānubhavanotkaṇṭhaṃ jñātvā śilpī mahīpatim /
BKŚS, 6, 27.2 kupito bhartsayitvedam abhāṣata mahīpatim //
BKŚS, 11, 2.1 tatra puṣpakasaṃsthānamañcasthānaṃ mahīpatim /
BKŚS, 11, 20.1 tato visarjitāsthānaṃ namaskṛtya mahīpatim /
BKŚS, 11, 106.2 yācate sma prahīṇatvād gatvā gatvā mahīpatim //
Harivaṃśa
HV, 10, 52.1 samudraś cārghyam ādāya vavande taṃ mahīpatim /
Kirātārjunīya
Kir, 13, 53.2 bhūdharasthiram upeyam āgataṃ māvamaṃsta suhṛdaṃ mahīpatim //
Matsyapurāṇa
MPur, 49, 7.1 tasyāṃ sa janayāmāsa antināraṃ mahīpatim /
Viṣṇupurāṇa
ViPur, 2, 15, 1.2 ityukte mauninaṃ bhūyaścintayānaṃ mahīpatim /
Bhāratamañjarī
BhāMañj, 1, 620.1 sa prāpya divyānyastrāṇi śiśumitraṃ mahīpatim /
Kathāsaritsāgara
KSS, 1, 7, 78.1 tatastena samaṃ gatvā taṃ suśarmamahīpatim /
KSS, 4, 2, 72.1 tatkṣaṇaṃ pitur āvedya vijñapya ca mahīpatim /
KSS, 4, 3, 29.1 iti caitatprasaṅgena vadantaṃ taṃ mahīpatim /
KSS, 6, 2, 67.1 prasūtamātraiva ca sā jagādainaṃ mahīpatim /