Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāvyādarśa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 46, 34.3 uvāca ca mahīpālo duḥkhaśokasamanvitaḥ /
MBh, 1, 58, 8.6 kṣatraṃ tadā mahīpāla svadharmaṃ paripāṭhanāt /
MBh, 1, 58, 29.1 jātair iha mahīpāla jāyamānaiśca tair mahī /
MBh, 1, 58, 30.1 atha jātā mahīpālāḥ kecid balasamanvitāḥ /
MBh, 1, 58, 35.2 pīḍyamānā mahīpāla brahmāṇam upacakrame //
MBh, 1, 58, 37.1 tato mahī mahīpāla bhārārtā bhayapīḍitā /
MBh, 1, 59, 38.2 prasaṃkhyātuṃ mahīpāla guṇabhūtam anantakam //
MBh, 1, 62, 9.2 tam āśritya mahīpālam āsaṃścaivākutobhayāḥ //
MBh, 1, 62, 14.1 saṃmataḥ sa mahīpālaḥ prasannapurarāṣṭravān /
MBh, 1, 69, 46.1 sa vijitya mahīpālāṃścakāra vaśavartinaḥ /
MBh, 1, 92, 4.1 pratīpastu mahīpālastām uvāca manasvinīm /
MBh, 1, 92, 24.14 taṃ mahīpaṃ mahīpālā rājarājam akurvata /
MBh, 1, 92, 33.2 bhaviṣyāmi mahīpāla mahiṣī te vaśānugā /
MBh, 1, 94, 6.2 taṃ mahīpā mahīpālaṃ rājarājye 'bhyaṣecayan //
MBh, 1, 96, 7.1 uvāca ca mahīpālān rājañ jaladaniḥsvanaḥ /
MBh, 1, 96, 13.1 evam uktvā mahīpālān kāśirājaṃ ca vīryavān /
MBh, 1, 96, 22.2 tataḥ sarvān mahīpālān pratyavidhyat tribhistribhiḥ /
MBh, 1, 101, 12.2 pratijagmur mahīpālaṃ dhanānyādāya tānyatha //
MBh, 1, 114, 33.1 grāmaṇīśca mahīpālān eṣa jitvā mahābalaḥ /
MBh, 1, 115, 28.47 mene sarvān mahīpālān aparyāptān svatejasā /
MBh, 1, 134, 6.2 brāhmaṇānāṃ mahīpāla ratānāṃ sveṣu karmasu //
MBh, 1, 160, 17.2 tathā bhuvi mahīpālo dīptyā saṃvaraṇo 'bhavat //
MBh, 1, 160, 38.1 evaṃ tāṃ sa mahīpālo babhāṣe na tu sā tadā /
MBh, 1, 163, 12.2 ādideśa mahīpālastam eva sacivaṃ tadā /
MBh, 1, 163, 12.3 atha dattvā mahīpāle tapatīṃ tāṃ manoramām /
MBh, 1, 164, 9.2 ikṣvākavo mahīpālā lebhire pṛthivīm imām //
MBh, 1, 173, 12.3 vaiṣṇavo 'si mahīpāla ravivaṃśavivardhana /
MBh, 1, 176, 13.9 bālavṛddhān ṛte sarve mahīpālāḥ samāgatāḥ /
MBh, 1, 189, 46.6 śṛṇu guhyaṃ mahīpāla vadataḥ sāvadhānataḥ /
MBh, 2, 5, 39.3 kaccit sarve mahīpālāstvadājñā mūrdhni dhāritāḥ /
MBh, 2, 11, 53.2 tasya sarve mahīpālāḥ śāsanāvanatāḥ sthitāḥ //
MBh, 2, 11, 56.1 tasya sarve mahīpālā dhanānyājahrur ājñayā /
MBh, 2, 11, 62.1 ye cānye 'pi mahīpālā rājasūyaṃ mahākratum /
MBh, 2, 35, 2.1 nedaṃ yuktaṃ mahīpāla yādṛśaṃ vai tvam uktavān /
MBh, 2, 35, 4.1 paśya cemānmahīpālāṃstvatto vṛddhatamān bahūn /
MBh, 2, 35, 8.2 na paśyāmi mahīpālaṃ sātvatīputratejasā //
MBh, 2, 42, 26.1 tataḥ kecinmahīpālā nābruvaṃstatra kiṃcana /
MBh, 2, 44, 6.2 kṛtā vaśe mahīpālāstatra kā paridevanā //
MBh, 2, 45, 33.2 vaiśyā iva mahīpālā dvijātipariveṣakāḥ //
MBh, 3, 15, 13.2 śiśupālo mahīpālas taṃ vadhiṣye mahītale //
MBh, 3, 16, 4.1 tatrastho 'tha mahīpālo yodhayāmāsa tāṃ purīm /
MBh, 3, 48, 18.1 yatra sarvān mahīpālāñ śastratejobhayārditān /
MBh, 3, 49, 39.1 niṣadheṣu mahīpālo vīrasena iti sma ha /
MBh, 3, 51, 7.1 sa samīkṣya mahīpālaḥ svāṃ sutāṃ prāptayauvanām /
MBh, 3, 51, 8.1 sa saṃnipātayāmāsa mahīpālān viśāṃ pate /
MBh, 3, 51, 17.2 āgacchato mahīpālān atithīn dayitān mama //
MBh, 3, 54, 1.3 ājuhāva mahīpālān bhīmo rājā svayaṃvare //
MBh, 3, 61, 72.1 vidarbheṣu mahīpālo bhīmo nāma mahādyutiḥ /
MBh, 3, 71, 17.2 ṛtuparṇaṃ mahīpālaṃ sahavārṣṇeyabāhukam //
MBh, 3, 75, 6.1 tathā cemau mahīpāla bhaje 'haṃ caraṇau tava /
MBh, 3, 76, 10.1 sa satkṛto mahīpālo naiṣadhaṃ vismayānvitaḥ /
MBh, 3, 91, 10.3 tvayā saha mahīpāla draṣṭum icchāmahe vayam //
MBh, 3, 93, 4.2 bāhudāyāṃ mahīpāla cakruḥ sarve 'bhiṣecanam //
MBh, 3, 95, 2.2 varaye tvāṃ mahīpāla lopāmudrāṃ prayaccha me //
MBh, 3, 95, 3.1 evam uktaḥ sa muninā mahīpālo vicetanaḥ /
MBh, 3, 95, 6.1 na matkṛte mahīpāla pīḍām abhyetum arhasi /
MBh, 3, 96, 1.3 śrutarvāṇaṃ mahīpālaṃ yaṃ vedābhyadhikaṃ nṛpaiḥ //
MBh, 3, 99, 5.2 tālair iva mahīpāla vṛntād bhraṣṭair adṛśyata //
MBh, 3, 118, 6.2 sampūjayan vikramam arjunasya reme mahīpālapatiḥ pṛthivyām //
MBh, 3, 121, 14.2 upaspṛśya mahīpāla dhūtapāpmā bhaviṣyasi //
MBh, 3, 122, 22.1 tato 'bravīn mahīpālaṃ cyavano bhārgavas tadā /
MBh, 3, 122, 23.2 kṣamiṣyāmi mahīpāla satyam etad bravīmi te //
MBh, 3, 125, 12.1 etad dṛṣṭvā mahīpāla sikatākṣaṃ ca bhārata /
MBh, 3, 126, 29.2 avardhata mahīpāla kiṣkūṇāṃ ca trayodaśa //
MBh, 3, 126, 43.2 janma cāgryaṃ mahīpāla yanmāṃ tvaṃ paripṛcchasi //
MBh, 3, 129, 7.2 apasarpaṇaṃ mahīpāla raupyāyām amitaujasaḥ //
MBh, 3, 131, 11.1 virodhiṣu mahīpāla niścitya gurulāghavam /
MBh, 3, 131, 18.2 tam utsṛja mahīpāla kapotam imam eva me //
MBh, 3, 159, 22.1 yo 'sau sarvān mahīpālān dharmeṇa vaśam ānayat /
MBh, 3, 186, 78.1 nirmanuṣye mahīpāla niḥśvāpadamahīruhe /
MBh, 3, 186, 102.2 paśyāmi ca mahīpāla parvataṃ gandhamādanam //
MBh, 3, 188, 62.1 dhairyaṃ tyaktvā mahīpāla dāruṇe yugasaṃkṣaye /
MBh, 4, 2, 23.2 ramayiṣye mahīpālam anyāṃścāntaḥpure janān //
MBh, 4, 33, 11.2 tvāṃ hi matsyo mahīpālaḥ śūnyapālam ihākarot //
MBh, 4, 65, 15.1 eṣa sarvānmahīpālān karam āhārayat tadā /
MBh, 5, 5, 14.2 samājagmur mahīpālāḥ samprahṛṣṭā mahābalāḥ //
MBh, 5, 19, 12.2 pārvatīyair mahīpālaiḥ sahitaḥ pāṇḍavān iyāt //
MBh, 5, 19, 14.2 bhagadatto mahīpālaḥ senām akṣauhiṇīṃ dadau //
MBh, 5, 19, 23.2 mahīpālo mahāvīryair dakṣiṇāpathavāsibhiḥ //
MBh, 5, 19, 24.1 āvantyau ca mahīpālau mahābalasusaṃvṛtau /
MBh, 5, 46, 14.2 praviveśa sabhāṃ pūrṇāṃ mahīpālair mahātmabhiḥ //
MBh, 5, 49, 17.2 yo vai sarvānmahīpālān vaśe cakre dhanurdharaḥ /
MBh, 5, 93, 51.2 bruvantu vā mahīpālāḥ sabhāyāṃ ye samāsate /
MBh, 5, 115, 1.2 mahāvīryo mahīpālaḥ kāśīnām īśvaraḥ prabhuḥ /
MBh, 5, 153, 1.3 saha sarvair mahīpālair idaṃ vacanam abravīt //
MBh, 5, 166, 22.3 sarve jitamahīpālā digjaye bharatarṣabha //
MBh, 5, 170, 16.2 pṛṣṭhyaiścāśvair mahīpālāḥ samutpetur udāyudhāḥ //
MBh, 5, 170, 17.1 tataste māṃ mahīpālāḥ sarva eva viśāṃ pate /
MBh, 5, 172, 8.2 maivaṃ vada mahīpāla naitad evaṃ kathaṃcana //
MBh, 5, 189, 6.1 nivartasva mahīpāla naitajjātvanyathā bhavet /
MBh, 5, 189, 10.2 pārṣatāt sā mahīpāla yathā māṃ nārado 'bravīt //
MBh, 5, 190, 10.2 sa ca prādānmahīpālaḥ kanyāṃ tasmai śikhaṇḍine //
MBh, 6, 1, 13.2 saha sarvair mahīpālaiḥ pratyavyūhata pāṇḍavān //
MBh, 6, 5, 3.1 saṃjayeme mahīpālāḥ śūrā yuddhābhinandinaḥ /
MBh, 6, 13, 49.1 yaḥ śṛṇoti mahīpāla parvaṇīdaṃ yatavrataḥ /
MBh, 6, 17, 7.2 samānīya mahīpālān idaṃ vacanam abravīt //
MBh, 6, 17, 12.1 evam uktā mahīpālā bhīṣmeṇa bharatarṣabha /
MBh, 6, 41, 69.4 avadhyo 'haṃ mahīpāla yudhyasva jayam āpnuhi //
MBh, 6, 42, 23.1 sarve tvanye mahīpālāḥ prekṣakā iva bhārata /
MBh, 6, 55, 44.2 dravataśca mahīpālān sarvān yaudhiṣṭhire bale //
MBh, 6, 58, 42.1 māgadho 'tha mahīpālo gajam airāvatopamam /
MBh, 6, 91, 15.3 bhagadatto mahīpālaḥ puraṃdarasamo yudhi //
MBh, 6, 115, 54.1 naiṣa dharmo mahīpālāḥ śaratalpagatasya me /
MBh, 7, 79, 16.3 nānādeśyā mahīpālāḥ svasainyaparirakṣiṇaḥ //
MBh, 7, 170, 18.2 prādurāsanmahīpāla kārṣṇāyasamayā guḍāḥ //
MBh, 8, 1, 3.2 rātryāgame mahīpālāḥ svāni veśmāni bhejire //
MBh, 8, 4, 16.1 bhagadatto mahīpālaḥ kṣatradharmarataḥ sadā /
MBh, 9, 1, 45.2 tūṣṇīṃ dadhyau mahīpālaḥ putravyasanakarśitaḥ /
MBh, 9, 46, 20.1 bhṛgoḥ śāpānmahīpāla yad uktaṃ brahmavādinā /
MBh, 9, 60, 29.1 ghātayitvā mahīpālān ṛjuyuddhān sahasraśaḥ /
MBh, 11, 8, 24.3 taṃ ca prāpya mahīpālaṃ kṛtakṛtyā bhaviṣyasi //
MBh, 12, 8, 5.2 kimarthaṃ ca mahīpālān avadhīḥ krodhamūrchitaḥ //
MBh, 12, 34, 30.2 nirjitāśca mahīpālā vikrameṇa tvayānagha //
MBh, 12, 36, 11.2 niyatebhyo mahīpāla sa ca pāpāt pramucyate //
MBh, 12, 49, 78.2 abhyaṣiñcanmahīpālān kṣatriyān vīryasaṃmatān //
MBh, 12, 69, 68.2 dharmeṇa hi mahīpālaściraṃ pālayate mahīm //
MBh, 12, 76, 1.2 yayā vṛttyā mahīpālo vivardhayati mānavān /
MBh, 12, 118, 4.1 nāparīkṣya mahīpālaḥ prakartuṃ bhṛtyam arhati /
MBh, 12, 122, 6.2 abhyāgacchanmahīpālo māndhātā śatrukarśanaḥ //
MBh, 12, 136, 194.2 vistareṇa mahīpāla saṃkṣepeṇa punaḥ śṛṇu //
MBh, 12, 216, 1.2 yayā buddhyā mahīpālo bhraṣṭaśrīr vicarenmahīm /
MBh, 12, 220, 1.3 bandhunāśe mahīpāla rājyanāśe 'pi vā punaḥ //
MBh, 12, 249, 18.2 mṛtyo iti mahīpāla jahi cemāḥ prajā iti //
MBh, 12, 308, 25.1 sāṃkhyajñāne tathā yoge mahīpālavidhau tathā /
MBh, 12, 308, 128.2 kṛtavān yo mahīpāla kiṃ tasminmuktalakṣaṇam //
MBh, 13, 53, 2.2 adṛṣṭvā sa mahīpālastam ṛṣiṃ saha bhāryayā /
MBh, 13, 61, 82.1 ye raṇāgre mahīpālāḥ śūrāḥ samitiśobhanāḥ /
MBh, 13, 115, 5.2 tathaiveyaṃ mahīpāla procyate kāraṇaistribhiḥ //
MBh, 13, 137, 23.1 athavā tvāṃ mahīpāla śamayiṣyanti vai dvijāḥ /
MBh, 14, 1, 2.1 uttīrya ca mahīpālo bāṣpavyākulalocanaḥ /
MBh, 14, 4, 3.2 kṣupasya putrastvikṣvākur mahīpālo 'bhavat prabhuḥ //
MBh, 14, 4, 4.2 tāṃstu sarvānmahīpālān ikṣvākur akarot prabhuḥ //
MBh, 14, 4, 18.1 tasya sarve mahīpālā vartante sma vaśe tadā /
MBh, 14, 6, 30.2 āvikṣito mahīpālaḥ saṃvartam upaśikṣitum //
MBh, 14, 71, 26.2 anumānya mahīpālaṃ dhṛtarāṣṭraṃ yudhiṣṭhiraḥ //
MBh, 14, 72, 18.1 brāhmaṇāśca mahīpāla bahavo vedapāragāḥ /
MBh, 14, 72, 26.2 arjunasya mahīpālair nānādeśanivāsibhiḥ //
MBh, 14, 90, 5.2 dhṛtarāṣṭraṃ mahīpālam upatasthe yathāvidhi //
MBh, 14, 90, 8.1 tathaiva sa mahīpālaḥ kṛṣṇaṃ cakragadādharam /
MBh, 14, 91, 30.1 pāṇḍavāśca mahīpālaiḥ sametaiḥ saṃvṛtāstadā /
MBh, 15, 6, 4.2 yasya me tvaṃ mahīpāla duḥkhānyetānyavāptavān //
MBh, 15, 9, 2.2 padātiḥ sa mahīpālo jīrṇo gajapatir yathā //
MBh, 15, 13, 3.2 kartāsmyetanmahīpāla nirvṛto bhava bhārata //
MBh, 15, 13, 12.1 brāhmaṇāṃśca mahīpālān nānādeśasamāgatān /
MBh, 15, 15, 2.2 dhṛtarāṣṭro mahīpālaḥ punar evābhyabhāṣata //
MBh, 15, 22, 5.2 dhṛtarāṣṭro mahīpālaḥ paridāya yudhiṣṭhire //
MBh, 15, 25, 4.1 sāyāhne sa mahīpālastato gaṅgām upetya ha /
MBh, 15, 26, 17.2 tvāṃ sadaiva mahīpāla sa tvāṃ śreyasi yokṣyati //
MBh, 15, 29, 6.1 kathaṃ ca sa mahīpālo hataputro nirāśrayaḥ /
MBh, 15, 34, 24.2 dhṛtarāṣṭraṃ mahīpālam āsyatām ityabhāṣata //
MBh, 15, 35, 25.1 kim icchasi mahīpāla mattaḥ prāptum amānuṣam /
MBh, 15, 44, 14.2 tvatprasādānmahīpāla śoko nāsmān prabādhate //
MBh, 18, 4, 18.1 ete cānye mahīpālā yodhāstava ca pāṇḍava /
Rāmāyaṇa
Rām, Bā, 8, 15.1 vakṣyanti te mahīpālaṃ brāhmaṇā vedapāragāḥ /
Rām, Bā, 8, 16.1 ānāyya ca mahīpāla ṛṣyaśṛṅgaṃ susatkṛtam /
Rām, Bā, 32, 22.2 brahmadatto mahīpālas tāsāṃ devapatir yathā //
Rām, Ay, 20, 24.2 aham eko mahīpālān alaṃ vārayituṃ balāt //
Rām, Ay, 66, 43.1 tam apaśyan priyaṃ putraṃ mahīpālo mahāyaśāḥ /
Rām, Ay, 95, 27.1 pragṛhya ca mahīpālo jalapūritam añjalim /
Rām, Ay, 110, 36.2 sadṛśaṃ cānurūpaṃ ca mahīpālaḥ patiṃ mama //
Rām, Ār, 15, 7.2 vicaranti mahīpālā yātrārthaṃ vijigīṣavaḥ //
Rām, Ki, 18, 23.1 bharatas tu mahīpālo vayaṃ tv ādeśavartinaḥ /
Rām, Utt, 38, 3.1 ūcuścaiva mahīpālā baladarpasamanvitāḥ /
Rām, Utt, 74, 10.1 mahīpālāśca sarve tvāṃ prajāpatim ivāmarāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 37.2 uddhartāraṃ mahīpālaḥ kartayāmāsa nāpitam //
BKŚS, 2, 62.1 mṛdupūrvaṃ tato viprā mahīpālam abodhayan /
BKŚS, 2, 76.1 tvam anyena mahīpāla mahīpālena rājyataḥ /
BKŚS, 2, 76.1 tvam anyena mahīpāla mahīpālena rājyataḥ /
BKŚS, 2, 77.1 iti śrutvā mahīpāle viṣādānatamūrdhani /
BKŚS, 2, 79.2 viṣādād dīnayā vācā mahīpālam abhāṣata //
BKŚS, 3, 22.2 vanditvā ca mahīpālaṃ mātaṅgī pakṣaṇaṃ yayau //
BKŚS, 4, 38.1 iti śrutvā mahīpālo vāṇijāv idam abravīt /
BKŚS, 4, 77.1 abhivādya mahīpālas tām apṛddhad athāryayā /
BKŚS, 6, 26.2 āsthānasthamahīpālasamīpam agamat tataḥ //
BKŚS, 7, 16.1 athāpṛcchan mahīpālaḥ kasyeyaṃ rūpiṇīr iti /
BKŚS, 7, 22.1 antaḥpuraṃ mahīpālaḥ kumāravaṭakām aham /
BKŚS, 11, 3.2 nṛtyācāryau namaskṛtya mahīpālam avocatām //
BKŚS, 11, 100.1 athavālaṃ pralāpena mahīpālaṃ tapantakaḥ /
BKŚS, 18, 645.2 balāv iva mahīpāle balirājyaṃ na durlabham //
BKŚS, 19, 135.2 gatvā dhyānaparāsthānaṃ mahīpālam atoṣayat //
BKŚS, 20, 179.1 ity uktvā taṃ mahīpālaḥ samantrigaṇamātṛkaḥ /
BKŚS, 20, 297.1 sa cāvocan mahīpālam alaṃ gatvā viṣaṇṇatām /
BKŚS, 20, 412.2 prītaḥ prītaṃ mahīpālaṃ praṇipatya tiro'bhavat //
Daśakumāracarita
DKCar, 1, 3, 11.2 tato yauvarājyābhiṣikto 'ham anudinam ārādhitamahīpālacitto vāmalocanayānayā saha nānāvidhaṃ saukhyam anubhavan bhavadvirahavedanāśalyasulabhavaikalyahṛdayaḥ siddhādeśena suhṛjjanāvalokanaphalaṃ pradeśaṃ mahākālanivāsinaḥ parameśvarasyārādhanāyādya patnīsametaḥ samāgato 'smi /
DKCar, 1, 5, 13.1 so 'pi rājahaṃsaḥ śāmbamaśapat mahīpāla yadasminnambujakhaṇḍe 'nuṣṭhānaparāyaṇatayā paramānandena tiṣṭhantaṃ naiṣṭhikaṃ māmakāraṇaṃ rājyagarveṇāvamānitavān asi tadetatpāpmanā ramaṇīvirahasantāpamanubhava iti /
DKCar, 1, 5, 25.3 tadavalokanakutūhalena mahīpālenānujñātaḥ saḥ saṃkalpitārthasiddhisaṃbhāvanasamphullavadanaḥ sakalamohajanakamañjanaṃ locanayornikṣipya parito vyalokayat /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 53.1 bhavān iva mahīpāla devarājo virājate /
Matsyapurāṇa
MPur, 120, 47.1 evametanmahīpāla nātra kāryā vicāraṇā /
Viṣṇupurāṇa
ViPur, 1, 13, 8.2 vainyo nāma mahīpālo yaḥ pṛthuḥ parikīrtyate //
ViPur, 2, 13, 4.1 bharataḥ sa mahīpālaḥ sālagrāme 'vasatkila /
ViPur, 4, 20, 11.1 śaṃtanus tu mahīpālo 'bhūt //
Viṣṇusmṛti
ViSmṛ, 98, 12.1 mahīpāla //
Bhāratamañjarī
BhāMañj, 1, 181.1 taṃ sametya mahīpālaṃ channāḥ svastīti vādinaḥ /
BhāMañj, 1, 266.1 ityuktvā tāṃ mahīpālo bālaṃ kamalalocanam /
BhāMañj, 1, 605.2 yasya sarvamahīpālakṣayaḥ prādurabhūtphalam //
BhāMañj, 1, 933.1 taṃ vilokya mahīpālaṃ patitaṃ gaganasthitā /
BhāMañj, 1, 1023.2 upāviśanmahīpālā merukūṭeṣvivāmarāḥ //
BhāMañj, 1, 1071.1 athānyonyaṃ mahīpālā vilokya kṣaṇamānanam /
BhāMañj, 1, 1089.2 nyavartanta mahīpālā brahmatejoviśaṅkitāḥ //
BhāMañj, 5, 528.1 sa vilokya mahīpālāndroṇakarṇakṛpādibhiḥ /
BhāMañj, 7, 90.2 saha sarvairmahīpālairbhagadattaṃ samabhyadhāt //
BhāMañj, 7, 176.1 asūcyanta mahīpālā ratnābharaṇaraśmibhiḥ /
BhāMañj, 7, 273.2 sehire na mahīpālā draṣṭuṃ tejo mahaujasaḥ //
BhāMañj, 7, 318.1 vīrāścānye mahīpālāḥ samabhidrutya saṃhatāḥ /
BhāMañj, 7, 360.2 droṇānugaṃ kṣemadhūrtiṃ mahīpālamapātayat //
BhāMañj, 7, 536.2 saha sarvairmahīpālairdhanaṃjayamayodhayat //
BhāMañj, 13, 78.2 tvamapyevaṃ mahīpāla na sthitiṃ tyaktumarhasi //
BhāMañj, 19, 20.2 kopaṃ jahi mahīpāla yoṣitaṃ parirakṣa mām //
Garuḍapurāṇa
GarPur, 1, 111, 1.3 sarvāṇi hi mahīpālaḥ samyaṅnityaṃ parīkṣayet //
GarPur, 1, 111, 4.2 pararāṣṭraṃ mahīpālairbhoktavyaṃ na ca dūṣayet //
GarPur, 1, 111, 16.2 kiṃ punastu mahīpālaḥ putravatpālayanprajāḥ //
Hitopadeśa
Hitop, 3, 82.1 padātīṃś ca mahīpālaḥ puro 'nīkasya yojayet /
Hitop, 3, 112.2 evambhūtaṃ mahīpālaḥ parasainyaṃ vighātayet //
Hitop, 3, 131.3 etais tyakto mahīpālaḥ prāpnoti khalu vācyatām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 78, 31.1 anyairapi mahīpālaiḥ pārthivatvamupārjitam /
SkPur (Rkh), Revākhaṇḍa, 82, 1.2 tato gacchenmahīpāla vahnitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 83, 49.3 aputro 'sau mahīpālaḥ kanyā jātā manorathaiḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 103.2 śṛṅgāgreṣu mahīpāla śakro vasati nityaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 87, 1.2 tato gacchenmahīpāla tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 91, 1.2 tato gacchenmahīpāla tīrthaparamapāvanam /
SkPur (Rkh), Revākhaṇḍa, 97, 1.2 tato gacchenmahīpāla vyāsatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 97, 10.1 āsītpūrvaṃ mahīpāla munirmānyaḥ parāśaraḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 26.1 pravāsasthe mahīpāle saṃjātā sā rajasvalā /
SkPur (Rkh), Revākhaṇḍa, 99, 1.2 tato gacchenmahīpāla narmadādakṣiṇe taṭe /
SkPur (Rkh), Revākhaṇḍa, 100, 1.2 tato gacchenmahīpāla tīrthaṃ paramarocanam /
SkPur (Rkh), Revākhaṇḍa, 103, 1.2 tato gacchenmahīpāla eraṇḍīsaṅgamaṃ param /
SkPur (Rkh), Revākhaṇḍa, 104, 1.2 tato gacchenmahīpālaṃ sauvarṇaśilamuttamam /
SkPur (Rkh), Revākhaṇḍa, 106, 1.2 tato gacchenmahīpāla tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 108, 1.2 tato gacchenmahīpāla rohiṇītīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 109, 1.2 tato gacchenmahīpāla cakratīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 121, 1.2 tato gacchenmahīpāla candrahāsamataḥ param /
SkPur (Rkh), Revākhaṇḍa, 122, 1.2 tato gacchenmahīpāla kohanasveti viśrutam /
SkPur (Rkh), Revākhaṇḍa, 124, 1.2 tato gacchenmahīpāla narmadeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 125, 1.2 tato gacchenmahīpāla ravitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 129, 1.2 tato gacchen mahīpāla brahmatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 133, 1.2 tato gacchenmahīpāla paraṃ tīrthacatuṣṭayam /
SkPur (Rkh), Revākhaṇḍa, 136, 1.2 tato gacchenmahīpāla cāhalyeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 141, 1.2 tato gacchen mahīpāla tāpeśvaramanuttamam /
SkPur (Rkh), Revākhaṇḍa, 147, 1.2 tato gacchenmahīpāla siddheśvaramanuttamam /
SkPur (Rkh), Revākhaṇḍa, 148, 1.2 tato gacchenmahīpāla tīrthamaṅgārakaṃ śivam /
SkPur (Rkh), Revākhaṇḍa, 155, 63.2 ujjayinyāṃ mahīpālaścāṇakyo 'bhūt pratāpavān //
SkPur (Rkh), Revākhaṇḍa, 159, 86.2 evaṃ kṛte mahīpāla saritsyātsukhavāhinī //
SkPur (Rkh), Revākhaṇḍa, 169, 22.1 mayā dṛṣṭaṃ mahīpāla trailokyaṃ divyacakṣuṣā /
SkPur (Rkh), Revākhaṇḍa, 176, 1.2 tato gacchenmahīpāla piṅgalāvartamuttamam /
SkPur (Rkh), Revākhaṇḍa, 180, 1.2 tato gacchenmahīpāla daśāśvamedhikaṃ param /
SkPur (Rkh), Revākhaṇḍa, 185, 1.2 tato gacchenmahīpāla eraṇḍītīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 186, 1.2 tato gacchenmahīpāla tīrthaṃ kanakhalottamam /
SkPur (Rkh), Revākhaṇḍa, 190, 1.2 tato gacchenmahīpāla somatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 192, 43.1 tāṃ vilokya mahīpāla cakampe manasānilaḥ /
SkPur (Rkh), Revākhaṇḍa, 197, 10.2 evaṃ kṛte mahīpāla na bhaved ugraduḥkhabhāk //
SkPur (Rkh), Revākhaṇḍa, 198, 1.2 tato gacchenmahīpāla bhadrakālītisaṅgamam /
SkPur (Rkh), Revākhaṇḍa, 198, 16.2 pratijagmur mahīpāla dhanānyādāya tānyatha //
SkPur (Rkh), Revākhaṇḍa, 201, 1.2 tato gacchen mahīpāla devatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 227, 59.2 tanme śṛṇu mahīpāla śraddadhānāya kathyate //