Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 62, 9.2 tam āśritya mahīpālam āsaṃścaivākutobhayāḥ //
MBh, 1, 94, 6.2 taṃ mahīpā mahīpālaṃ rājarājye 'bhyaṣecayan //
MBh, 1, 101, 12.2 pratijagmur mahīpālaṃ dhanānyādāya tānyatha //
MBh, 2, 35, 8.2 na paśyāmi mahīpālaṃ sātvatīputratejasā //
MBh, 3, 71, 17.2 ṛtuparṇaṃ mahīpālaṃ sahavārṣṇeyabāhukam //
MBh, 3, 96, 1.3 śrutarvāṇaṃ mahīpālaṃ yaṃ vedābhyadhikaṃ nṛpaiḥ //
MBh, 3, 122, 22.1 tato 'bravīn mahīpālaṃ cyavano bhārgavas tadā /
MBh, 4, 2, 23.2 ramayiṣye mahīpālam anyāṃścāntaḥpure janān //
MBh, 11, 8, 24.3 taṃ ca prāpya mahīpālaṃ kṛtakṛtyā bhaviṣyasi //
MBh, 14, 71, 26.2 anumānya mahīpālaṃ dhṛtarāṣṭraṃ yudhiṣṭhiraḥ //
MBh, 14, 90, 5.2 dhṛtarāṣṭraṃ mahīpālam upatasthe yathāvidhi //
MBh, 15, 34, 24.2 dhṛtarāṣṭraṃ mahīpālam āsyatām ityabhāṣata //
Rāmāyaṇa
Rām, Bā, 8, 15.1 vakṣyanti te mahīpālaṃ brāhmaṇā vedapāragāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 62.1 mṛdupūrvaṃ tato viprā mahīpālam abodhayan /
BKŚS, 2, 79.2 viṣādād dīnayā vācā mahīpālam abhāṣata //
BKŚS, 3, 22.2 vanditvā ca mahīpālaṃ mātaṅgī pakṣaṇaṃ yayau //
BKŚS, 11, 3.2 nṛtyācāryau namaskṛtya mahīpālam avocatām //
BKŚS, 11, 100.1 athavālaṃ pralāpena mahīpālaṃ tapantakaḥ /
BKŚS, 19, 135.2 gatvā dhyānaparāsthānaṃ mahīpālam atoṣayat //
BKŚS, 20, 297.1 sa cāvocan mahīpālam alaṃ gatvā viṣaṇṇatām /
BKŚS, 20, 412.2 prītaḥ prītaṃ mahīpālaṃ praṇipatya tiro'bhavat //
Bhāratamañjarī
BhāMañj, 1, 181.1 taṃ sametya mahīpālaṃ channāḥ svastīti vādinaḥ /
BhāMañj, 1, 933.1 taṃ vilokya mahīpālaṃ patitaṃ gaganasthitā /
BhāMañj, 7, 360.2 droṇānugaṃ kṣemadhūrtiṃ mahīpālamapātayat //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 104, 1.2 tato gacchenmahīpālaṃ sauvarṇaśilamuttamam /