Occurrences

Buddhacarita
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Skandapurāṇa
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 13, 30.1 mahībhṛto dharmaparāśca nāgā mahāmunervighnamamṛṣyamāṇāḥ /
Mahābhārata
MBh, 1, 105, 10.1 āgaskṛt sarvavīrāṇāṃ vairī sarvamahībhṛtām /
MBh, 3, 61, 69.1 asyāraṇyasya mahatī devatā vā mahībhṛtaḥ /
MBh, 8, 43, 67.2 vajrivajrāhatānīva śikharāṇi mahībhṛtām //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 307.1 vṛttāntaṃ caitad ākarṇya prahṛṣṭena mahībhṛtā /
Kirātārjunīya
Kir, 5, 1.1 atha jayāya nu merumahībhṛto rabhasayā nu digantadidṛkṣayā /
Kir, 11, 60.1 alaṅghyaṃ tat tad udvīkṣya yad yad uccair mahībhṛtām /
Kir, 13, 38.1 dīpitas tvam anubhāvasampadā gauraveṇa laṅghayan mahībhṛtaḥ /
Kir, 13, 54.2 prāpsyate ca sakalaṃ mahībhṛtā saṃgatena tapasaḥ phalaṃ tvayā //
Kir, 14, 46.1 gabhīrarandhreṣu bhṛśaṃ mahībhṛtaḥ pratisvanair unnamitena sānuṣu /
Kir, 16, 13.1 mahībhṛtā pakṣavateva bhinnā vigāhya madhyaṃ paravāraṇena /
Kir, 18, 5.2 bhṛśarayā iva sahyamahībhṛtaḥ pṛthuni rodhasi sindhumahormayaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 27.1 mahībhṛtaḥ putravato 'pi dṛṣṭis tasminn apatye na jagāma tṛptim /
Kātyāyanasmṛti
KātySmṛ, 1, 120.1 grahītagrahaṇo nyāye na pravartyo mahībhṛtā /
Matsyapurāṇa
MPur, 154, 484.2 dātā mahībhṛtāṃ nātho hotā devaścaturmukhaḥ //
Viṣṇupurāṇa
ViPur, 5, 20, 24.2 rājamañceṣu cārūḍhāḥ saha bhṛtyairmahībhṛtaḥ //
ViPur, 5, 26, 7.2 śiśupālajarāsaṃdhaśālvādyāśca mahībhṛtaḥ //
Bhāratamañjarī
BhāMañj, 1, 551.2 jayaśrīriva sāmrājyaṃ pūjyaṃ sarvamahībhṛtām //
BhāMañj, 5, 329.2 bālātapajuṣo lakṣmīmindranīlamahībhṛtaḥ //
BhāMañj, 13, 89.1 tadeva daṇḍadhārasya dharmabhrāturmahībhṛtaḥ /
BhāMañj, 16, 2.1 mahīṃ mahībhṛtāṃ dhurye dharmarāje praśāsati /
Hitopadeśa
Hitop, 3, 38.8 ity ātmanā dvitīyena mantraḥ kāryo mahībhṛtā //
Hitop, 3, 66.13 asaṃtuṣṭā dvijā naṣṭāḥ saṃtuṣṭāś ca mahībhṛtaḥ /
Hitop, 3, 101.2 āsīd vīravaro nāma śūdrakasya mahībhṛtaḥ /
Kathāsaritsāgara
KSS, 3, 1, 96.1 mayaitanniścitaṃ sarvaṃ kāryāṇi ca mahībhṛtām /
KSS, 3, 3, 42.2 pusphoṭa hṛdayavyādhirvihvalasya mahībhṛtaḥ //
KSS, 3, 4, 402.1 tataḥ prabhāvatuṣṭena tena tasya mahībhṛtā /
KSS, 4, 1, 40.1 tacchrutvaivābhyanujñāte tatpraveśe mahībhṛtā /
Rasaratnasamuccaya
RRS, 16, 122.1 iyaṃ hi poṭalī proktā siṅghaṇena mahībhṛtā /
Skandapurāṇa
SkPur, 13, 125.1 bakulāśca nitambeṣu viśāleṣu mahībhṛtaḥ /
Śyainikaśāstra
Śyainikaśāstra, 1, 7.2 yathākālaṃ yathāpoṣaṃ viśeṣeṇa mahībhṛtām //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 5.1 nipetur meghanirghoṣāt śikhareṣu mahībhṛtām /
Bhāvaprakāśa
BhPr, 6, 8, 114.1 te nipeturghanadhvānācchikhareṣu mahībhṛtām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 58.1 arcitaḥ parayā bhaktyā somanātho mahībhṛtā /