Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Gaṇakārikā
Harivaṃśa
Harṣacarita
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha

Baudhāyanadharmasūtra
BaudhDhS, 1, 19, 8.1 pādo 'dharmasya kartāraṃ pādo gacchati sākṣiṇam /
BaudhDhS, 3, 6, 5.10 bālavṛddham adharmaṃ ca sarvaṃ punīta me yavāḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 11.1 apareṇāgniṃ dharmāya svāhā adharmāya svāhā iti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 13, 1.0 apareṇāgniṃ hastena parimṛjya dharmāya svāhādharmāya svāhā dhruvāya svāhā kṣayāya svāheti //
Chāndogyopaniṣad
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 2, 1.3 yad vai vāṅ nābhaviṣyan na dharmo nādharmo vyajñāpayiṣyan na satyaṃ nānṛtaṃ na sādhu nāsādhu na hṛdayajño nāhṛdayajñaḥ /
ChU, 7, 7, 1.3 dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ cānnaṃ ca rasaṃ cemaṃ ca lokam amuṃ ca vijñānenaiva vijānāti /
Gautamadharmasūtra
GautDhS, 1, 5, 20.1 pratiśrutyāpyadharmasaṃyuktāya na dadyāt //
GautDhS, 2, 3, 47.1 pratigrahītāpyadharmasaṃyukte //
Gobhilagṛhyasūtra
GobhGS, 3, 1, 15.0 ācāryādhīno bhavānyatrādharmacaraṇāt //
Kauśikasūtra
KauśS, 9, 6, 5.1 dvāryayor mṛtyave dharmādharmābhyām //
Kaṭhopaniṣad
KaṭhUp, 2, 14.1 anyatra dharmād anyatrādharmād anyatrāsmāt kṛtākṛtāt /
Kāṭhakagṛhyasūtra
KāṭhGS, 54, 6.0 dharmādharmayor dvāre mṛtyave ca //
Mānavagṛhyasūtra
MānGS, 1, 3, 5.1 evam adharmam ācaryāsthūlam //
MānGS, 2, 12, 7.0 dharmāyādharmāyeti dvāre //
Vasiṣṭhadharmasūtra
VasDhS, 5, 8.2 indras triśīrṣāṇaṃ tvāṣṭraṃ hatvā pāpmagṛhīto mahattamādharmasambaddho 'ham ity evam ātmānam amanyata /
VasDhS, 12, 23.3 yā syād anityacāreṇa ratiḥ sādharmasaṃśritā //
VasDhS, 30, 1.1 dharmaṃ carata mādharmaṃ satyaṃ vadata mānṛtam /
Āpastambadharmasūtra
ĀpDhS, 1, 20, 6.1 na dharmādharmau carata āvaṃ sva iti /
ĀpDhS, 1, 20, 6.2 na devagandharvā na pitara ity ācakṣate 'yaṃ dharmo 'yam adharma iti //
ĀpDhS, 1, 20, 7.0 yat tv āryāḥ kriyamāṇaṃ praśaṃsanti sa dharmo yad garhante so 'dharmaḥ //
ĀpDhS, 1, 21, 11.0 adharmāṇāṃ tu satatam ācāraḥ //
ĀpDhS, 1, 28, 11.0 adharmāhṛtān bhogān anujñāya na vayaṃ cādharmaś cety abhivyāhṛtyādhonābhyuparijānv ācchādya triṣavaṇam udakam upaspṛśann akṣīrākṣārālavaṇaṃ bhuñjāno dvādaśa varṣāṇi nāgāraṃ praviśet //
ĀpDhS, 1, 28, 11.0 adharmāhṛtān bhogān anujñāya na vayaṃ cādharmaś cety abhivyāhṛtyādhonābhyuparijānv ācchādya triṣavaṇam udakam upaspṛśann akṣīrākṣārālavaṇaṃ bhuñjāno dvādaśa varṣāṇi nāgāraṃ praviśet //
ĀpDhS, 2, 11, 11.0 adharmacaryayā pūrvo varṇo jaghanyaṃ jaghanyaṃ varṇam āpadyate jātiparivṛttau //
ĀpDhS, 2, 14, 15.0 yas tv adharmeṇa dravyāṇi pratipādayati jyeṣṭho 'pi tam abhāgaṃ kurvīta //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 3, 7.2 nopākuryānnāgnim manthed raśanām evādāyāñjasopaparetyābhidhāya niyuñjyāditi tad u tathā na kuryād yathādharmaṃ tiraścathā cikīrṣed evaṃ tattasmādetadevānuparīyāt //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 12, 8.0 adharmāc ca jugupseta //
Arthaśāstra
ArthaŚ, 1, 2, 11.1 dharmādharmau trayyām arthānarthau vārttāyāṃ nayānayau daṇḍanītyāṃ balābale ca etāsāṃ hetubhir anvīkṣamāṇā lokasya upakaroti vyasane 'bhyudaye ca buddhim avasthāpayati prajñāvākyakriyāvaiśāradyaṃ ca karoti //
ArthaŚ, 1, 7, 2.1 evaṃ vaśyendriyaḥ parastrīdravyahiṃsāśca varjayet svapnaṃ laulyam anṛtam uddhataveṣatvam anarthyasaṃyogam adharmasaṃyuktam anarthasaṃyuktaṃ ca vyavahāram //
ArthaŚ, 2, 7, 10.1 pracāracaritrasaṃsthānānyanupalabhamāno hi prakṛtaḥ samudayam ajñānena parihāpayati utthānakleśāsahatvād ālasyena śabdādiṣvindriyārtheṣu prasaktaḥ pramādena saṃkrośādharmānarthabhīrubhayena kāryārthiṣvanugrahabuddhiḥ kāmena hiṃsābuddhiḥ kopena vidyādravyavallabhāpāśrayād darpeṇa tulāmānatarkagaṇitāntaropadhānāl lobhena //
Aṣṭasāhasrikā
ASāh, 2, 20.1 śakra āha kathaṃ tarhīdānīmārya subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha tatkaṃ manyase kauśika katamasyaitaddharmasyādhivacanaṃ yaduta sattvaḥ sattva iti śakra āha naitadārya subhūte dharmasyādhivacanaṃ na adharmādhivacanaṃ yaduta sattvaḥ sattva iti /
ASāh, 10, 13.8 adharmamapi na samanupaśyati carati prajñāpāramitāyām /
Buddhacarita
BCar, 2, 44.2 na cāvivakṣīd dviṣatāmadharmaṃ na cāvivakṣīddhṛdayena manyum //
BCar, 5, 32.2 sthiravikrama vikrameṇa dharmastava hitvā tu guruṃ bhavedadharmaḥ //
BCar, 7, 26.1 śarīrapīḍā tu yadīha dharmaḥ sukhaṃ śarīrasya bhavatyadharmaḥ /
BCar, 7, 26.2 dharmeṇa cāpnoti sukhaṃ paratra tasmādadharmaṃ phalatīha dharmaḥ //
Carakasaṃhitā
Ca, Vim., 3, 20.1 tamuvāca bhagavānātreyaḥ sarveṣām apyagniveśa vāyvādīnāṃ yadvaiguṇyamutpadyate tasya mūlamadharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva /
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Vim., 3, 21.1 tathā śastraprabhavasyāpi janapadoddhvaṃsasyādharma eva heturbhavati /
Ca, Vim., 3, 22.0 rakṣogaṇādibhirvā vividhair bhūtasaṅghais tamadharmam anyad vāpyapacārāntaram upalabhyābhihanyante //
Ca, Vim., 3, 23.1 tathābhiśāpaprabhavasyāpyadharma eva heturbhavati /
Ca, Vim., 3, 24.1 prāgapi cādharmādṛte nāśubhotpattiranyato'bhūt /
Ca, Vim., 3, 45.2 tadyathā anapavādapratīkārasyādhanasyāparicārakasya vaidyamāninaścaṇḍasyāsūyakasya tīvrādharmārucer atikṣīṇabalamāṃsaśoṇitasyāsādhyarogopahatasya mumūrṣuliṅgānvitasya ceti /
Lalitavistara
LalVis, 3, 4.5 atha rājā kṣatriyo mūrdhābhiṣikta ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya dakṣiṇena pāṇinā taddivyaṃ cakraratnaṃ prārthayedevaṃ cāvedayet pravartayasva bhaṭṭa divyaṃ cakraratnaṃ dharmeṇa mādharmeṇa /
LalVis, 3, 4.12 hanta bhavanto mā prāṇinaṃ ghātayiṣyatha mādattādāsyatha mā kāmeṣu mithyā cariṣyatha mā mṛṣā vakṣyatha yāvanmā me vijite adharmamutpadyate mādharmacāriṇo rocetha /
LalVis, 3, 4.12 hanta bhavanto mā prāṇinaṃ ghātayiṣyatha mādattādāsyatha mā kāmeṣu mithyā cariṣyatha mā mṛṣā vakṣyatha yāvanmā me vijite adharmamutpadyate mādharmacāriṇo rocetha /
Mahābhārata
MBh, 1, 3, 94.1 yaś cādharmeṇa vibrūyād yaś cādharmeṇa pṛcchati //
MBh, 1, 3, 94.1 yaś cādharmeṇa vibrūyād yaś cādharmeṇa pṛcchati //
MBh, 1, 15, 6.2 aprameyam anādhṛṣyam adharmabahulair janaiḥ //
MBh, 1, 33, 20.2 adharmottaratā nāma kṛtsnaṃ vyāpādayejjagat //
MBh, 1, 57, 68.15 aniṣṭaphalabhāk ceti tair adharmo bhaviṣyati /
MBh, 1, 60, 52.2 adharmastatra saṃjātaḥ sarvabhūtavināśanaḥ //
MBh, 1, 67, 5.10 adharmeṇa hi dharmiṣṭha kathaṃ varam upāsmahe /
MBh, 1, 68, 13.27 adharmabhīrubhiḥ sarvaiḥ svargalokajigīṣubhiḥ /
MBh, 1, 75, 2.1 nādharmaścarito rājan sadyaḥ phalati gaur iva /
MBh, 1, 75, 6.2 nādharmaṃ na mṛṣāvādaṃ tvayi jānāmi bhārgava /
MBh, 1, 76, 31.2 adharmo na spṛśed evaṃ mahān mām iha bhārgava /
MBh, 1, 76, 32.2 adharmāt tvāṃ vimuñcāmi varayasva yathepsitam /
MBh, 1, 77, 21.2 adharmāt trāhi māṃ rājan dharmaṃ ca pratipādaya /
MBh, 1, 78, 27.2 adharmeṇa jito dharmaḥ pravṛttam adharottaram /
MBh, 1, 78, 30.2 dharmajñaḥ san mahārāja yo 'dharmam akṛthāḥ priyam /
MBh, 1, 78, 34.2 adharmabhayasaṃvignaḥ śarmiṣṭhām upajagmivān //
MBh, 1, 86, 17.9 nādharmam aśanāt prāpyet kathaṃ brūhīha pṛcchataḥ /
MBh, 1, 87, 17.3 dharmādharmau suviniścitya samyak kāryākāryeṣvapramattaścared yaḥ /
MBh, 1, 94, 15.2 na cādharmeṇa keṣāṃcit prāṇinām abhavad vadhaḥ //
MBh, 1, 101, 24.5 adharma evaṃ viprarṣe bahuduḥkhaphalapradaḥ /
MBh, 1, 101, 25.5 na bhaviṣyatyadharmo 'tra na prajñāsyati vai diśaḥ //
MBh, 1, 102, 5.1 nābhavan dasyavaḥ kecin nādharmarucayo janāḥ /
MBh, 1, 113, 5.2 nādharmo 'bhūd varārohe sa hi dharmaḥ purābhavat //
MBh, 1, 113, 31.3 adharmaḥ sumahān eṣa strīṇāṃ bharatasattama /
MBh, 1, 113, 38.7 na cādharmeṇa dharmajñe śakyāḥ pālayituṃ prajāḥ /
MBh, 1, 113, 40.1 adharmeṇa na no dharmaḥ saṃyujyeta kathaṃcana /
MBh, 1, 113, 41.2 dattasyāpi ca dharmeṇa nādharme raṃsyate manaḥ /
MBh, 1, 116, 30.20 adharmeṣvarthajāteṣu dhṛtarāṣṭraśca lobhavān /
MBh, 1, 133, 9.2 adharmam akhilaṃ kiṃ nu bhīṣmo 'yam anumanyate /
MBh, 1, 134, 21.1 nāyaṃ bibhetyupakrośād adharmād vā purocanaḥ /
MBh, 1, 138, 28.3 duṣṭenādharmaśīlena svārthaniṣṭhaikabuddhinā /
MBh, 1, 144, 7.3 yathā sthitair adharmeṇa dhārtarāṣṭrair vivāsitāḥ /
MBh, 1, 146, 34.1 na cāpyadharmaḥ kalyāṇa bahupatnīkatā nṛṇām /
MBh, 1, 146, 34.2 strīṇām adharmaḥ sumahān bhartuḥ pūrvasya laṅghane //
MBh, 1, 173, 22.3 na cāpyatra mahābāho adharmaḥ pratipadyate /
MBh, 1, 173, 22.6 tadāsya paradāroktam adharmasya phalaṃ bhavet /
MBh, 1, 182, 3.1 sādharmabhītā hi vilajjamānā tāṃ yājñasenīṃ paramapratītām /
MBh, 1, 182, 5.2 pāñcālarājasya sutām adharmo na copavarteta na bhūtapūrvaḥ //
MBh, 1, 182, 8.2 mā māṃ narendra tvam adharmabhājaṃ kṛthā na dharmo hyayam īpsito 'nyaiḥ /
MBh, 1, 187, 27.1 lokavedaviruddhaṃ tvaṃ nādharmaṃ dhārmikaḥ śuciḥ /
MBh, 1, 187, 29.1 na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ /
MBh, 1, 188, 7.2 adharmo 'yaṃ mama mato viruddho lokavedayoḥ /
MBh, 1, 188, 11.2 adharmo dharma iti vā vyavasāyo na śakyate //
MBh, 1, 188, 13.2 na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ /
MBh, 1, 188, 13.3 vartate hi mano me 'tra naiṣo 'dharmaḥ kathaṃcana //
MBh, 1, 188, 22.127 sakṛd uktaṃ tvayā naitān nādharmaste bhaviṣyati /
MBh, 1, 190, 4.1 yadi vāyaṃ vihitaḥ śaṃkareṇa dharmo 'dharmo vā nātra mamāparādhaḥ /
MBh, 1, 195, 18.2 adharmeṇa nirastāśca tulye rājye viśeṣataḥ //
MBh, 1, 197, 28.2 adharmayuktā duṣprajñā bālā maiṣāṃ vacaḥ kṛthāḥ //
MBh, 1, 205, 14.1 upaprekṣaṇajo 'dharmaḥ sumahān syān mahīpateḥ /
MBh, 1, 205, 15.2 pratitiṣṭheta loke 'sminn adharmaścaiva no bhavet //
MBh, 1, 205, 17.3 adharmo vā mahān astu vane vā maraṇaṃ mama /
MBh, 1, 205, 29.5 bhidyeta setuścādharmo 'pyayaśaḥ prāpnuyāṃ mahat /
MBh, 2, 35, 2.2 adharmaśca paro rājan pāruṣyaṃ ca nirarthakam //
MBh, 2, 38, 31.1 dharmaṃ carata mādharmam iti tasya vacaḥ kila /
MBh, 2, 50, 15.2 sa vai dharmo 'stvadharmo vā svavṛttau bharatarṣabha //
MBh, 2, 58, 17.2 adharmaṃ carase nūnaṃ yo nāvekṣasi vai nayam /
MBh, 2, 60, 34.2 rājñastathā hīmam adharmam ugraṃ na lakṣayante kuruvṛddhamukhyāḥ //
MBh, 2, 61, 34.2 adharmeṇeti tatrāpi śṛṇu me vākyam uttaram //
MBh, 2, 61, 69.1 viddho dharmo hyadharmeṇa sabhāṃ yatra prapadyate /
MBh, 2, 69, 7.2 nādharmeṇa jitaḥ kaścid vyathate vai parājayāt //
MBh, 3, 1, 19.1 adharmeṇa jitāñśrutvā yuṣmāṃs tyaktaghṛṇaiḥ paraiḥ /
MBh, 3, 2, 34.2 adharmabahulā caiva ghorā pāpānubandhinī //
MBh, 3, 13, 68.1 adharmeṇa hṛtaṃ rājyaṃ sarve dāsāḥ kṛtās tathā /
MBh, 3, 26, 10.2 vihāya bhogān acarad vaneṣu neśe balasyeti cared adharmam //
MBh, 3, 26, 11.2 satyena te 'pyajayaṃs tāta lokānneśe balasyeti cared adharmam //
MBh, 3, 26, 12.2 vihāya rāṣṭrāṇi vasūni caiva neśe balasyeti cared adharmam //
MBh, 3, 26, 13.2 saptarṣayaḥ pārtha divi prabhānti neśe balasyeti cared adharmam //
MBh, 3, 26, 14.2 sthitān nideśe naravarya dhātur neśe balasyeti cared adharmam //
MBh, 3, 26, 15.2 svayonitas tat kurute prabhāvān neśe balasyeti cared adharmam //
MBh, 3, 30, 26.2 evaṃ vināśo bhūtānām adharmaḥ prathito bhavet //
MBh, 3, 34, 33.2 etad rūpam adharmasya bhūteṣu ca vihiṃsatām //
MBh, 3, 92, 3.3 yad adharmeṇa vardherann adharmarucayo janāḥ //
MBh, 3, 92, 3.3 yad adharmeṇa vardherann adharmarucayo janāḥ //
MBh, 3, 92, 4.1 vardhatyadharmeṇa naras tato bhadrāṇi paśyati /
MBh, 3, 92, 5.2 vardhamānā hyadharmeṇa kṣayaṃ copagatāḥ punaḥ //
MBh, 3, 92, 7.2 tān adharmakṛto darpaḥ pūrvam eva samāviśat //
MBh, 3, 119, 5.1 na kṛṣṇa dharmaś carito bhavāya jantor adharmaś ca parābhavāya /
MBh, 3, 119, 6.2 dharmād adharmaś carito garīyān itīva manyeta naro 'lpabuddhiḥ //
MBh, 3, 131, 4.2 apradāne paro 'dharmaḥ kiṃ tvaṃ śyena prapaśyasi //
MBh, 3, 131, 12.1 gurulāghavam ājñāya dharmādharmaviniścaye /
MBh, 3, 149, 27.1 adharmo yatra dharmākhyo dharmaś cādharmasaṃjñitaḥ /
MBh, 3, 149, 27.1 adharmo yatra dharmākhyo dharmaś cādharmasaṃjñitaḥ /
MBh, 3, 154, 17.2 adharmaṃ cāpyakīrtiṃ ca loke prāpsyasi kevalam //
MBh, 3, 159, 9.1 adharmajño 'valiptaś ca bālabuddhir amarṣaṇaḥ /
MBh, 3, 183, 25.2 adharmād ṛṣayo bhītā balaṃ kṣatre samādadhan //
MBh, 3, 183, 26.2 tathaiva nṛpatir bhūmāvadharmaṃ nudate bhṛśam //
MBh, 3, 186, 44.3 adharmaphalam atyarthaṃ tadā bhavati cānagha //
MBh, 3, 186, 47.2 dharmasya balahāniḥ syād adharmaśca balī tathā //
MBh, 3, 187, 26.2 abhyutthānam adharmasya tadātmānaṃ sṛjāmyaham //
MBh, 3, 187, 32.1 trayo bhāgā hyadharmasya tasmin kāle bhavantyuta /
MBh, 3, 188, 11.1 adharmapādaviddhas tu tribhir aṃśaiḥ pratiṣṭhitaḥ /
MBh, 3, 188, 12.1 tribhir aṃśair adharmas tu lokān ākramya tiṣṭhati /
MBh, 3, 188, 40.2 adharmo vardhati mahān na ca dharmaḥ pravartate //
MBh, 3, 189, 7.1 tato 'dharmavināśo vai dharmavṛddhiśca bhārata /
MBh, 3, 189, 21.4 cara dharmaṃ tyajādharmaṃ pitṝn devāṃś ca pūjaya //
MBh, 3, 190, 35.2 alaṃ kṛtvā tavādharmaṃ maṇḍūkaiḥ kiṃ hatair hi te //
MBh, 3, 190, 71.1 bibheṣi cet tvam adharmānnarendra prayaccha me śīghram evādya vāmyau /
MBh, 3, 198, 34.2 adharmo vardhate cāpi saṃkīryante tathā prajāḥ //
MBh, 3, 198, 35.3 pārthivānām adharmatvāt prajānām abhavaḥ sadā //
MBh, 3, 198, 54.3 adharmā dharmarūpeṇa tṛṇaiḥ kūpā ivāvṛtāḥ //
MBh, 3, 198, 72.2 anācāras tvadharmeti etacchiṣṭānuśāsanam //
MBh, 3, 199, 15.1 svakarma tyajato brahmann adharma iha dṛśyate /
MBh, 3, 199, 33.2 dharmayuktam adharmaṃ ca tatra kiṃ pratibhāti te //
MBh, 3, 199, 34.1 vaktuṃ bahuvidhaṃ śakyaṃ dharmādharmeṣu karmasu /
MBh, 3, 200, 4.2 viparyayakṛto 'dharmaḥ paśya dharmasya sūkṣmatām //
MBh, 3, 201, 8.1 adharmas trividhas tasya vardhate rāgadoṣataḥ /
MBh, 3, 201, 9.1 tasyādharmapravṛttasya guṇā naśyanti sādhavaḥ /
MBh, 3, 204, 24.2 adharmeṇāpi saṃyuktaṃ priyam ābhyāṃ karomyaham //
MBh, 3, 205, 18.2 nākṛtātmā vedayati dharmādharmaviniścayam //
MBh, 3, 230, 3.1 śāsatainān adharmajñān mama vipriyakāriṇaḥ /
MBh, 3, 231, 19.1 adharmacāriṇas tasya kauravyasya durātmanaḥ /
MBh, 3, 231, 20.1 adharmo hi kṛtas tena yenaitad upaśikṣitam /
MBh, 3, 245, 18.1 adharmarucayo mūḍhās tiryaggatiparāyaṇāḥ /
MBh, 3, 256, 23.1 dharme te vardhatāṃ buddhir mā cādharme manaḥ kṛthāḥ /
MBh, 3, 259, 30.2 paramāpadgatasyāpi nādharme me matir bhavet /
MBh, 3, 259, 31.3 nādharme ramate buddhir amaratvaṃ dadāmi te //
MBh, 3, 291, 14.1 nādharmaścaritaḥ kaścit tvayā bhavati bhāmini /
MBh, 3, 291, 14.2 adharmaṃ kuta evāhaṃ careyaṃ lokakāmyayā //
MBh, 3, 298, 28.1 na cāpyadharme na suhṛdvibhedane parasvahāre paradāramarśane /
MBh, 4, 15, 25.2 sabhāsado 'pyadharmajñā ya imaṃ paryupāsate //
MBh, 5, 1, 14.1 adharmayuktaṃ ca na kāmayeta rājyaṃ surāṇām api dharmarājaḥ /
MBh, 5, 3, 21.1 nādharmo vidyate kaścicchatrūn hatvātatāyinaḥ /
MBh, 5, 15, 24.2 adharmajño maharṣīṇāṃ vāhanācca hataḥ śubhe //
MBh, 5, 17, 10.2 adharme sampravṛttastvaṃ dharmaṃ na pratipadyase /
MBh, 5, 17, 11.3 atha mām aspṛśanmūrdhni pādenādharmapīḍitaḥ //
MBh, 5, 26, 11.2 sutasya rājā dhṛtarāṣṭraḥ priyaiṣī saṃbudhyamāno viśate 'dharmam eva //
MBh, 5, 27, 9.1 evaṃ punar arthacaryāprasakto hitvā dharmaṃ yaḥ prakarotyadharmam /
MBh, 5, 27, 21.1 aprajño vā pāṇḍava yudhyamāno 'dharmajño vā bhūtipathād vyapaiti /
MBh, 5, 27, 22.1 nādharme te dhīyate pārtha buddhir na saṃrambhāt karma cakartha pāpam /
MBh, 5, 28, 1.3 jñātvā tu māṃ saṃjaya garhayestvaṃ yadi dharmaṃ yadyadharmaṃ carāmi //
MBh, 5, 28, 2.1 yatrādharmo dharmarūpāṇi bibhrad dharmaḥ kṛtsno dṛśyate 'dharmarūpaḥ /
MBh, 5, 28, 2.1 yatrādharmo dharmarūpāṇi bibhrad dharmaḥ kṛtsno dṛśyate 'dharmarūpaḥ /
MBh, 5, 28, 3.1 evam etāvāpadi liṅgam etad dharmādharmau vṛttinityau bhajetām /
MBh, 5, 28, 8.2 prājāpatyaṃ tridivaṃ brahmalokaṃ nādharmataḥ saṃjaya kāmaye tat //
MBh, 5, 32, 16.2 adharmaśabdaśca mahān pṛthivyāṃ nedaṃ karma tvatsamaṃ bhāratāgrya //
MBh, 5, 34, 27.1 atha saṃtyajato dharmam adharmaṃ cānutiṣṭhataḥ /
MBh, 5, 35, 59.1 dhanenādharmalabdhena yacchidram apidhīyate /
MBh, 5, 39, 52.1 adharmopārjitair arthair yaḥ karotyaurdhvadehikam /
MBh, 5, 40, 2.1 mahāntam apyartham adharmayuktaṃ yaḥ saṃtyajatyanupākruṣṭa eva /
MBh, 5, 42, 16.3 dharmeṇādharmaṃ praṇudatīha vidvān dharmo balīyān iti tasya viddhi //
MBh, 5, 42, 29.2 adharmaviduṣo mūḍhā lokaśāstraviśāradāḥ /
MBh, 5, 47, 87.2 dharmād adharmaścarito garīyān iti dhruvaṃ nāsti kṛtaṃ na sādhu //
MBh, 5, 52, 16.2 jugupsati hyadharmeṇa mām evoddiśya kāraṇam //
MBh, 5, 66, 11.2 adharmaniratānmūḍhān dagdhum icchati te sutān //
MBh, 5, 70, 37.2 nādharme kurute buddhiṃ na ca pāpeṣu vartate //
MBh, 5, 70, 46.2 sa naḥ svadharmo 'dharmo vā vṛttir anyā vigarhitā //
MBh, 5, 76, 15.1 adharmeṇa jitān dṛṣṭvā vane pravrajitāṃstathā /
MBh, 5, 91, 16.1 na māṃ brūyur adharmajñā mūḍhā asuhṛdastathā /
MBh, 5, 93, 48.1 yatra dharmo hyadharmeṇa satyaṃ yatrānṛtena ca /
MBh, 5, 93, 49.1 viddho dharmo hyadharmeṇa sabhāṃ yatra prapadyate /
MBh, 5, 97, 11.1 atra te 'dharmaniratā baddhāḥ kālena pīḍitāḥ /
MBh, 5, 122, 10.2 adharmaścānubandho 'tra ghoraḥ prāṇaharo mahān //
MBh, 5, 130, 12.2 sa ced adharmaṃ carati narakāyaiva gacchati //
MBh, 5, 130, 13.2 prayuktā svāminā samyag adharmebhyaśca yacchati //
MBh, 5, 130, 25.1 etad dharmam adharmaṃ vā janmanaivābhyajāyathāḥ /
MBh, 5, 131, 4.3 anandanam adharmajñaṃ dviṣatāṃ harṣavardhanam //
MBh, 5, 142, 7.1 adharmeṇa hi dharmiṣṭhaṃ hṛtaṃ vai rājyam īdṛśam /
MBh, 5, 151, 25.1 na ca tau vakṣyato 'dharmam iti me naiṣṭhikī matiḥ /
MBh, 5, 160, 16.1 adharmajño nityavairī pāpabuddhir nṛśaṃsakṛt /
MBh, 5, 160, 18.2 adharmasyātivādasya vṛddhātikramaṇasya ca //
MBh, 5, 178, 28.3 nādharmaṃ samavāpnoti naraḥ śreyaśca vindati //
MBh, 6, 15, 42.1 dharmād adharmo balavān samprāpta iti me matiḥ /
MBh, 6, 17, 11.1 adharmaḥ kṣatriyasyaiṣa yad vyādhimaraṇaṃ gṛhe /
MBh, 6, 21, 11.1 tyaktvādharmaṃ ca lobhaṃ ca mohaṃ codyamam āsthitāḥ /
MBh, 6, BhaGī 1, 40.2 dharme naṣṭe kulaṃ kṛtsnamadharmo 'bhibhavatyuta //
MBh, 6, BhaGī 1, 41.1 adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ /
MBh, 6, BhaGī 4, 7.2 abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham //
MBh, 6, BhaGī 18, 31.1 yayā dharmamadharmaṃ ca kāryaṃ cākāryameva ca /
MBh, 6, BhaGī 18, 32.1 adharmaṃ dharmamiti yā manyate tamasāvṛtā /
MBh, 7, 10, 49.1 prāptaḥ prakṛtito dharmo nādharmo mānavān prati /
MBh, 7, 39, 6.1 sadyaścogram adharmasya phalaṃ prāpnuhi durmate /
MBh, 7, 50, 56.2 kiṃ nadadhvam adharmajñāḥ pārthe vai dṛśyatāṃ balam //
MBh, 7, 50, 58.2 adharmo hi kṛtastīvraḥ kathaṃ syād aphalaściram //
MBh, 7, 97, 28.2 nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ //
MBh, 7, 118, 47.2 so 'yaṃ hato vimarde 'smin kim atrādharmaceṣṭitam //
MBh, 7, 123, 8.2 adharmabuddhe śṛṇu me yat tvā vakṣyāmi sāṃpratam //
MBh, 7, 123, 11.1 adharmastveṣa rādheya yat tvaṃ bhīmam avocathāḥ /
MBh, 7, 126, 15.1 tasyādharmasya gāndhāre phalaṃ prāptam idaṃ tvayā /
MBh, 7, 164, 89.2 adharmataḥ kṛtaṃ yuddhaṃ samayo nidhanasya te //
MBh, 7, 165, 31.1 ekasyārthe bahūn hatvā putrasyādharmavid yathā /
MBh, 7, 166, 1.2 adharmeṇa hataṃ śrutvā dhṛṣṭadyumnena saṃjaya /
MBh, 7, 166, 3.1 tam adharmeṇa dharmiṣṭhaṃ dhṛṣṭadyumnena saṃjaya /
MBh, 7, 166, 13.1 tam adharmeṇa dharmiṣṭhaṃ dhṛṣṭadyumnena saṃyuge /
MBh, 7, 167, 33.2 dharmajñena satā nāma so 'dharmaḥ sumahān kṛtaḥ //
MBh, 7, 167, 38.1 nyastaśastram adharmeṇa ghātayitvā guruṃ bhavān /
MBh, 7, 167, 42.2 tasyedānīṃ vikāro 'yam adharmo yatkṛto mahān //
MBh, 7, 168, 9.1 yat tu dharmapravṛttasya hṛtaṃ rājyam adharmataḥ /
MBh, 7, 168, 12.1 tam adharmam apākraṣṭum ārabdhaḥ sahitastvayā /
MBh, 7, 168, 16.1 adharmam etad vipulaṃ dhārmikaḥ sanna budhyase /
MBh, 7, 168, 36.1 avadhaścāpi śatrūṇām adharmaḥ śiṣyate 'rjuna /
MBh, 7, 169, 10.2 gurum ākrośataḥ kṣudra na cādharmeṇa pātyase //
MBh, 7, 169, 34.2 teṣām api hyadharmeṇa ceṣṭitaṃ śṛṇu yādṛśam //
MBh, 7, 169, 35.1 vañcitaḥ pāṇḍavaḥ pūrvam adharmeṇa yudhiṣṭhiraḥ /
MBh, 7, 169, 35.2 draupadī ca parikliṣṭā tathādharmeṇa sātyake //
MBh, 7, 169, 36.2 sarvasvam apakṛṣṭaṃ ca tathādharmeṇa bāliśa //
MBh, 7, 169, 37.1 adharmeṇāpakṛṣṭaśca madrarājaḥ parair itaḥ /
MBh, 7, 169, 37.2 ito 'pyadharmeṇa hato bhīṣmaḥ kurupitāmahaḥ /
MBh, 7, 169, 37.3 bhūriśravā hyadharmeṇa tvayā dharmavidā hataḥ //
MBh, 7, 169, 39.1 durjñeyaḥ paramo dharmastathādharmaḥ sudurvidaḥ /
MBh, 7, 170, 35.1 yena pravrājyamānāśca rājyād vayam adharmataḥ /
MBh, 8, 24, 88.2 nityaṃ trātā ca hantā ca dharmādharmāśritāñ janān //
MBh, 8, 30, 58.2 adharmataś copayātā sā tān abhyaśapat tataḥ //
MBh, 8, 30, 59.1 bālāṃ bandhumatīṃ yan mām adharmeṇopagacchatha /
MBh, 8, 30, 74.2 yeṣāṃ dharmas tān prati nāsty adharma āraṭṭakān pāñcanadān dhig astu //
MBh, 8, 49, 23.2 tasmād adharmasaṃyuktaṃ mauḍhyāt karma vyavasyasi //
MBh, 8, 49, 46.1 tenādharmeṇa mahatā vāgduruktena kauśikaḥ /
MBh, 8, 49, 53.3 adharmaṃ nātra paśyanti dharmatattvārthadarśinaḥ //
MBh, 8, 49, 68.2 adharmayuktaṃ saṃyogaṃ kuruṣvaivaṃ kurūdvaha //
MBh, 9, 3, 12.1 vadhe caiva paro dharmastathādharmaḥ palāyane /
MBh, 9, 4, 30.2 adharmaḥ sumahān eṣa yacchayyāmaraṇaṃ gṛhe //
MBh, 9, 22, 28.2 nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ //
MBh, 9, 27, 19.2 nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ //
MBh, 9, 30, 53.1 adharmeṇa na gṛhṇīyāṃ tvayā dattāṃ mahīm imām /
MBh, 9, 34, 47.2 samaṃ vartasva bhāryāsu mā tvādharmo mahān spṛśet //
MBh, 9, 50, 46.1 yo hyadharmeṇa vibrūyād gṛhṇīyād vāpyadharmataḥ /
MBh, 9, 50, 46.1 yo hyadharmeṇa vibrūyād gṛhṇīyād vāpyadharmataḥ /
MBh, 9, 59, 1.2 adharmeṇa hataṃ dṛṣṭvā rājānaṃ mādhavottamaḥ /
MBh, 9, 59, 23.1 hatvādharmeṇa rājānaṃ dharmātmānaṃ suyodhanam /
MBh, 9, 59, 29.1 dharmarāja kimarthaṃ tvam adharmam anumanyase /
MBh, 9, 59, 34.2 labhatāṃ pāṇḍavaḥ kāmaṃ dharme 'dharme 'pi vā kṛte //
MBh, 9, 60, 27.2 adharmeṇa gadāyuddhe yad ahaṃ vinipātitaḥ //
MBh, 9, 60, 54.1 hatāṃścādharmataḥ śrutvā śokārtāḥ śuśucur hi te /
MBh, 9, 63, 14.1 adharmeṇa jayaṃ labdhvā ko nu hṛṣyeta paṇḍitaḥ /
MBh, 9, 63, 29.1 adharmeṇa pravṛttānāṃ pāṇḍavānām anekaśaḥ /
MBh, 9, 63, 30.2 adharmād bhīmasenena nihato 'haṃ yathā raṇe //
MBh, 10, 1, 16.1 adharmeṇa hate tāta putre duryodhane mama /
MBh, 10, 5, 21.2 paśyatāṃ bhūmipālānām adharmeṇa nipātitaḥ //
MBh, 10, 5, 22.2 adharmeṇa naravyāghro bhīmasenena pātitaḥ //
MBh, 10, 6, 30.1 dhruvaṃ yeyam adharme me pravṛttā kaluṣā matiḥ /
MBh, 10, 9, 23.1 dharmayuddhe hyadharmeṇa samāhūyaujasā mṛdhe /
MBh, 10, 9, 24.1 adharmeṇa hatasyājau mṛdyamānaṃ padā śiraḥ /
MBh, 10, 15, 14.1 adharmaśca kṛto 'nena dhārtarāṣṭraṃ jighāṃsatā /
MBh, 10, 15, 26.2 na hyadharmeṇa rājarṣiḥ pāṇḍavo jetum icchati //
MBh, 11, 10, 11.1 adharmeṇa hataṃ śrutvā bhīmasenena te sutam /
MBh, 11, 14, 2.1 adharmo yadi vā dharmastrāsāt tatra mayā kṛtaḥ /
MBh, 11, 24, 15.1 eko dvābhyāṃ hataḥ śeṣe tvam adharmeṇa dhārmikaḥ /
MBh, 12, 15, 46.1 yad idaṃ dharmato rājyaṃ vihitaṃ yadyadharmataḥ /
MBh, 12, 17, 7.1 yogakṣemau ca rāṣṭrasya dharmādharmau tvayi sthitau /
MBh, 12, 24, 22.2 devān pitṝn ṛṣīṃścaiva mā cādharme manaḥ kṛthāḥ //
MBh, 12, 25, 20.2 pauruṣe karmaṇi kṛte nāstyadharmo yudhiṣṭhira //
MBh, 12, 34, 18.1 dharmavyucchittim icchanto ye 'dharmasya pravartakāḥ /
MBh, 12, 34, 20.1 adharmarūpo dharmo hi kaścid asti narādhipa /
MBh, 12, 34, 20.2 dharmaścādharmarūpo 'sti tacca jñeyaṃ vipaścitā //
MBh, 12, 35, 14.2 aprajāyan adharmeṇa bhavatyādharmiko janaḥ //
MBh, 12, 37, 8.1 ya eva dharmaḥ so 'dharmo 'deśe 'kāle pratiṣṭhitaḥ /
MBh, 12, 37, 9.1 dvividhau cāpyubhāvetau dharmādharmau vijānatām /
MBh, 12, 55, 7.2 kuryād adharmaṃ dharmātmā sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 64, 20.2 asainiko 'dharmaparaścarethāḥ parāṃ gatiṃ lapsyase cāpramattaḥ /
MBh, 12, 68, 18.2 adharmaḥ pragṛhītaḥ syād yadi rājā na pālayet //
MBh, 12, 70, 3.2 prayuktā svāminā samyag adharmebhyaśca yacchati //
MBh, 12, 70, 8.1 bhavet kṛtayuge dharmo nādharmo vidyate kvacit /
MBh, 12, 70, 8.2 sarveṣām eva varṇānāṃ nādharme ramate manaḥ //
MBh, 12, 70, 13.1 nādharmo vidyate tatra dharma eva tu kevalaḥ /
MBh, 12, 70, 19.1 kalāvadharmo bhūyiṣṭhaṃ dharmo bhavati tu kvacit /
MBh, 12, 72, 13.1 mā smādharmeṇa lābhena lipsethāstvaṃ dhanāgamam /
MBh, 12, 76, 25.2 dharmam etam adharmaṃ vā janmanaivābhyajāyithāḥ //
MBh, 12, 79, 8.2 evaṃ samīkṣya nimayan nādharmo 'sti kadācana //
MBh, 12, 79, 31.1 bhavatyadharmo dharmo hi dharmādharmāvubhāvapi /
MBh, 12, 79, 31.1 bhavatyadharmo dharmo hi dharmādharmāvubhāvapi /
MBh, 12, 81, 5.2 dharmādharmeṇa rājānaścaranti vijigīṣavaḥ //
MBh, 12, 86, 12.2 kārye khalu vipanne tvāṃ so 'dharmastāṃśca pīḍayet //
MBh, 12, 86, 14.1 prajāḥ pālayato 'samyag adharmeṇeha bhūpateḥ /
MBh, 12, 86, 15.1 atha yo 'dharmataḥ pāti rājāmātyo 'tha vātmajaḥ /
MBh, 12, 86, 22.2 yuktasya vā nāstyadharmo dharma eveha śāśvataḥ //
MBh, 12, 91, 7.1 adharme vartamānānām arthasiddhiḥ pradṛśyate /
MBh, 12, 91, 8.1 ucchidyate dharmavṛttam adharmo vartate mahān /
MBh, 12, 91, 24.1 darpo nāma śriyaḥ putro jajñe 'dharmād iti śrutiḥ /
MBh, 12, 91, 26.1 sa yathā darpasahitam adharmaṃ nānusevase /
MBh, 12, 91, 33.2 adharmāḥ sampravartante prajāsaṃkarakārakāḥ //
MBh, 12, 92, 8.2 dharmātmā yaḥ sa kartā syād adharmātmā vināśakaḥ //
MBh, 12, 92, 10.2 adharmavṛtte nṛpatau sarve sīdanti pārthiva //
MBh, 12, 92, 12.2 adharmasthe hi nṛpatau sarve sīdanti pārthiva //
MBh, 12, 92, 26.2 tair evādharmaścarito dharmamohāt tūrṇaṃ jahyāt sukṛtaṃ duṣkṛtaṃ ca //
MBh, 12, 93, 8.1 adharmadarśī yo rājā balād eva pravartate /
MBh, 12, 94, 1.2 yatrādharmaṃ praṇayate durbale balavattaraḥ /
MBh, 12, 96, 15.1 yo vai jayatyadharmeṇa kṣatriyo vardhamānakaḥ /
MBh, 12, 96, 17.1 nādharmaścarito rājan sadyaḥ phalati gaur iva /
MBh, 12, 97, 1.2 nādharmeṇa mahīṃ jetuṃ lipseta jagatīpatiḥ /
MBh, 12, 97, 1.3 adharmavijayaṃ labdhvā ko 'numanyeta bhūmipaḥ //
MBh, 12, 97, 2.1 adharmayukto vijayo hyadhruvo 'svargya eva ca /
MBh, 12, 98, 23.1 adharmaḥ kṣatriyasyaiṣa yacchayyāmaraṇaṃ bhavet /
MBh, 12, 102, 18.2 adharmajñāvaliptāśca ghorā raudrapradarśinaḥ //
MBh, 12, 105, 14.2 evaṃ viditavedyastvam adharmebhyaḥ pramokṣyase //
MBh, 12, 106, 19.1 ubhayatra prasaktasya dharme cādharma eva ca /
MBh, 12, 107, 1.3 nādharmayuktān iccheyam arthān sumahato 'pyaham //
MBh, 12, 107, 16.1 sa tvaṃ dharmam avekṣasva tyaktvādharmam asāṃpratam /
MBh, 12, 110, 8.1 kim āścaryaṃ ca yanmūḍho dharmakāmo 'pyadharmavit /
MBh, 12, 110, 19.2 yaḥ kaścid dharmasamayāt pracyuto 'dharmam āsthitaḥ //
MBh, 12, 121, 24.1 arthānarthau sukhaṃ duḥkhaṃ dharmādharmau balābale /
MBh, 12, 121, 31.1 asūyā cānasūyā ca dharmādharmau tathaiva ca /
MBh, 12, 123, 13.1 adharmo dharma iti ha yo 'jñānād ācared iha /
MBh, 12, 128, 15.2 tasmād āpadyadharmo 'pi śrūyate dharmalakṣaṇaḥ //
MBh, 12, 128, 16.1 adharmo jāyate yasmin iti vai kavayo viduḥ /
MBh, 12, 129, 5.1 adharmavijigīṣuśced balavān pāpaniścayaḥ /
MBh, 12, 132, 2.1 adharmo dharma ityetad yathā vṛkapadaṃ tathā /
MBh, 12, 132, 2.2 dharmādharmaphale jātu na dadarśeha kaścana //
MBh, 12, 137, 95.1 adharmajñasya vilayaṃ prajā gacchantyanigrahāt /
MBh, 12, 137, 97.2 sa sarvalokād upalabhya pāpam adharmabuddhir nirayaṃ prayāti //
MBh, 12, 139, 1.3 adharme dharmatāṃ nīte dharme cādharmatāṃ gate //
MBh, 12, 139, 1.3 adharme dharmatāṃ nīte dharme cādharmatāṃ gate //
MBh, 12, 139, 94.1 tasmāt kaunteya viduṣā dharmādharmaviniścaye /
MBh, 12, 141, 14.2 agamat sumahān kālo na cādharmam abudhyata //
MBh, 12, 142, 43.2 adharmaḥ sumahān ghoro bhaviṣyati na saṃśayaḥ //
MBh, 12, 147, 15.2 anutapye ca pāpena na cādharmaṃ carāmyaham /
MBh, 12, 147, 19.1 vakṣyanti mām adharmajñā vakṣyantyasuhṛdo janāḥ /
MBh, 12, 149, 35.1 dharmaṃ carata yatnena tathādharmānnivartata /
MBh, 12, 149, 37.1 yat karoti śubhaṃ karma tathādharmaṃ sudāruṇam /
MBh, 12, 149, 74.2 dharmādharmau gṛhītveha sarve vartāmahe 'dhvani //
MBh, 12, 149, 75.2 adharmam anṛtaṃ caiva dūrāt prājño nivartayet //
MBh, 12, 152, 3.1 ataḥ pāpam adharmaśca tathā duḥkham anuttamam /
MBh, 12, 159, 39.1 adharmakārī dharmeṇa tapasā hanti kilbiṣam /
MBh, 12, 160, 28.2 dharmasetum atikramya remire 'dharmaniścayāḥ //
MBh, 12, 160, 44.2 brahmā dadāvasiṃ dīptam adharmaprativāraṇam //
MBh, 12, 175, 3.2 śaucāśaucaṃ kathaṃ teṣāṃ dharmādharmāvatho katham //
MBh, 12, 175, 8.2 śaucāśaucaṃ kathaṃ teṣāṃ dharmādharmāvatho katham //
MBh, 12, 183, 4.2 dharmādharmau prakāśaśca tamo duḥkhaṃ sukhaṃ tathā //
MBh, 12, 183, 5.2 tatra yad anṛtaṃ so 'dharmo yo 'dharmastat tamo yat tamastad duḥkham iti //
MBh, 12, 183, 5.2 tatra yad anṛtaṃ so 'dharmo yo 'dharmastat tamo yat tamastad duḥkham iti //
MBh, 12, 183, 11.2 anṛtāt khalu tamaḥ prādurbhūtaṃ tamograstā adharmam evānuvartante na dharmam /
MBh, 12, 185, 14.1 iha cintā bahuvidhā dharmādharmasya karmaṇaḥ /
MBh, 12, 185, 23.2 dharmādharmau hi lokasya yo vai vetti sa buddhimān //
MBh, 12, 192, 56.2 mahān adharmo bhavitā tava rājanmṛṣākṛtaḥ //
MBh, 12, 192, 96.2 kuru dharmam adharmaṃ vā vinaye nau samādhaya //
MBh, 12, 198, 18.1 dharmād utkṛṣyate śreyastathāśreyo 'pyadharmataḥ /
MBh, 12, 205, 7.1 yaścādharmaṃ carenmohāt kāmalobhāvanuplavan /
MBh, 12, 224, 22.2 nādharmeṇāgamaḥ kaścit parastasya pravartate //
MBh, 12, 224, 23.2 caurikānṛtamāyābhir adharmaścopacīyate //
MBh, 12, 224, 48.1 hiṃsrāhiṃsre mṛdukrūre dharmādharme ṛtānṛte /
MBh, 12, 224, 68.1 adharmavratasaṃyogaṃ yathādharmaṃ yuge yuge /
MBh, 12, 227, 9.2 varjayed ruṣatīṃ vācaṃ hiṃsāṃ cādharmasaṃhitām //
MBh, 12, 227, 27.2 dharmādharmaviśeṣajñaḥ sarvaṃ tarati dustaram //
MBh, 12, 227, 30.1 adharmaṃ dharmakāmo hi karotīhāvicakṣaṇaḥ /
MBh, 12, 227, 30.2 dharmaṃ cādharmasaṃkāśaṃ śocann iva karoti saḥ //
MBh, 12, 227, 31.1 dharmaṃ karomīti karotyadharmam adharmakāmaśca karoti dharmam /
MBh, 12, 227, 31.1 dharmaṃ karomīti karotyadharmam adharmakāmaśca karoti dharmam /
MBh, 12, 230, 16.1 utsīdanti svadharmāśca tatrādharmeṇa pīḍitāḥ /
MBh, 12, 230, 17.1 adharmāntarhitā vedā vedadharmāstathāśramāḥ /
MBh, 12, 250, 3.1 bibhemyaham adharmasya dharmyam ādiśa karma me /
MBh, 12, 250, 26.1 tām adharmabhayatrastāṃ punar eva ca yācatīm /
MBh, 12, 250, 27.1 adharmo nāsti te mṛtyo saṃyacchemāḥ prajāḥ śubhe /
MBh, 12, 250, 32.2 adharmaste na bhavitā tathā dhyāsyāmyahaṃ śubhe //
MBh, 12, 250, 34.2 evaṃ dharmastvām upaiṣyatyameyo na cādharmaṃ lapsyase tulyavṛttiḥ //
MBh, 12, 250, 35.1 evaṃ dharmaṃ pālayiṣyasyathoktaṃ na cātmānaṃ majjayiṣyasyadharme /
MBh, 12, 251, 7.1 yadādharmasamāviṣṭo dhanaṃ gṛhṇāti taskaraḥ /
MBh, 12, 251, 24.2 paśyaitaṃ lakṣaṇoddeśaṃ dharmādharme yudhiṣṭhira //
MBh, 12, 252, 6.1 dṛśyate dharmarūpeṇa adharmaṃ prākṛtaścaran /
MBh, 12, 252, 6.2 dharmaṃ cādharmarūpeṇa kaścid aprākṛtaścaran //
MBh, 12, 253, 25.2 dharme dhṛtamanā nityaṃ nādharmaṃ sa tvarocayat //
MBh, 12, 258, 38.2 tasya smārayato vyaktam adharmo nātra saṃśayaḥ //
MBh, 12, 259, 4.1 adharmatāṃ yāti dharmo yātyadharmaśca dharmatām /
MBh, 12, 259, 4.1 adharmatāṃ yāti dharmo yātyadharmaśca dharmatām /
MBh, 12, 263, 12.1 āśāyāstanayo 'dharmaḥ krodho 'sūyāsutaḥ smṛtaḥ /
MBh, 12, 264, 8.1 śukrasya punar ājātir apadhyānād adharmavit /
MBh, 12, 265, 9.2 adharmastrividhastasya vardhate rāgamohajaḥ //
MBh, 12, 265, 10.2 tasyādharmapravṛttasya doṣān paśyanti sādhavaḥ //
MBh, 12, 266, 9.1 anukrośād adharmaṃ ca jayed dharmam upekṣayā /
MBh, 12, 275, 20.1 na mṛtyuto na cādharmānna lobhānna kutaścana /
MBh, 12, 281, 19.1 ye 'rthā dharmeṇa te satyā ye 'dharmeṇa dhig astu tān /
MBh, 12, 283, 28.1 mānuṣeṣu mahārāja dharmādharmau pravartataḥ /
MBh, 12, 285, 39.2 tyaktvādharmaṃ dāruṇaṃ jīvaloke yānti svargaṃ nātra kāryo vicāraḥ //
MBh, 12, 287, 4.1 chittvādharmamayaṃ pāśaṃ yadā dharme 'bhirajyate /
MBh, 12, 287, 7.1 nādharmaḥ śliṣyate prājñam āpaḥ puṣkaraparṇavat /
MBh, 12, 287, 8.1 nādharmaḥ kāraṇāpekṣī kartāram abhimuñcati /
MBh, 12, 297, 16.1 sa eva dharmaḥ so 'dharmastaṃ taṃ pratinaraṃ bhavet /
MBh, 12, 298, 1.2 dharmādharmavimuktaṃ yad vimuktaṃ sarvasaṃśrayāt /
MBh, 12, 302, 4.2 puṇyapāpena mānuṣyam adharmeṇāpyadhogatim //
MBh, 12, 306, 95.2 dharmādharmau ca rājendra prākṛtaṃ parigarhayan //
MBh, 12, 306, 96.2 dharmādharmau puṇyapāpe satyāsatye tathaiva ca //
MBh, 12, 309, 26.2 kliśyante parigatavedanāśarīrā bahvībhiḥ subhṛśam adharmavāsanābhiḥ //
MBh, 12, 314, 48.1 yaścādharmeṇa vibrūyād yaścādharmeṇa pṛcchati /
MBh, 12, 314, 48.1 yaścādharmeṇa vibrūyād yaścādharmeṇa pṛcchati /
MBh, 12, 316, 40.1 tyaja dharmam adharmaṃ ca ubhe satyānṛte tyaja /
MBh, 12, 316, 41.1 tyaja dharmam asaṃkalpād adharmaṃ cāpyahiṃsayā /
MBh, 12, 318, 44.1 tyaja dharmam adharmaṃ ca ubhe satyānṛte tyaja /
MBh, 12, 327, 78.4 sa vai deśaḥ sevitavyo mā vo 'dharmaḥ padā spṛśet //
MBh, 12, 329, 32.3 aham indrasya rājyaratnaharo nātrādharmaḥ kaścit tvam indrabhukteti /
MBh, 13, 18, 7.3 uktaḥ kṣaṇena cāviṣṭastenādharmeṇa bhārata //
MBh, 13, 21, 13.3 adharmaṃ prāpsyase vipra yanmāṃ tvaṃ nābhinandasi //
MBh, 13, 21, 17.2 svatantrāṃ māṃ vijānīhi yo 'dharmaḥ so 'stu vai mayi //
MBh, 13, 24, 34.2 na vyāharati yad yuktaṃ tasyādharmo gavānṛtam //
MBh, 13, 24, 41.1 dātuḥ pratigrahītuśca dharmādharmāvimau śṛṇu /
MBh, 13, 24, 41.2 brāhmaṇasyānṛte 'dharmaḥ proktaḥ pātakasaṃjñitaḥ /
MBh, 13, 24, 44.2 asnāto brāhmaṇo rājaṃstasyādharmo gavānṛtam //
MBh, 13, 24, 45.2 jñānapūrvam atho lobhāt tasyādharmo gavānṛtam //
MBh, 13, 24, 46.2 āmantrayati rājendra tasyādharmo 'nṛtaṃ smṛtam //
MBh, 13, 24, 47.2 mantravat pariviṣyante teṣvadharmo gavānṛtam //
MBh, 13, 24, 101.2 dharmādharmau ca dānasya yathā pūrvarṣibhiḥ kṛtau //
MBh, 13, 27, 44.1 apratiṣṭhāśca ye kecid adharmaśaraṇāśca ye /
MBh, 13, 45, 24.2 adharmamūlair hi dhanair na tair artho 'sti kaścana //
MBh, 13, 61, 38.1 atha yeṣām adharmajño rājā bhavati nāstikaḥ /
MBh, 13, 84, 3.2 samo 'haṃ sarvabhūtānām adharmaṃ neha rocaye /
MBh, 13, 84, 61.2 tvayyeva tad ahaṃ manye dharmādharmau ca kevalau //
MBh, 13, 96, 10.2 purādharmo vardhate neha yāvat tāvad gacchāmi paralokaṃ cirāya //
MBh, 13, 96, 36.3 adharmeṇānuśāstūrvīṃ yaste harati puṣkaram //
MBh, 13, 102, 20.2 dvijeṣvadharmayuktāni sa karoti narādhamaḥ //
MBh, 13, 105, 13.3 svaṃ vāhanaṃ nayato nāstyadharmo nāgaśreṣṭhād gautamāsmānnivarta //
MBh, 13, 109, 5.1 adharmānmucyate kena dharmam āpnoti vai katham /
MBh, 13, 112, 14.3 tathaivādharmasaṃyukto narakāyopapadyate //
MBh, 13, 112, 17.2 etat trayam avāptavyam adharmaparivarjitam //
MBh, 13, 112, 36.1 athāntarā tu dharmasya adharmam upasevate /
MBh, 13, 112, 37.1 adharmeṇa samāyukto yamasya viṣayaṃ gataḥ /
MBh, 13, 112, 47.2 so 'dhamān yāti saṃsārān adharmeṇeha cetasā //
MBh, 13, 112, 70.2 tato 'dharmakṣayaṃ kṛtvā punar jāyati mānuṣaḥ //
MBh, 13, 112, 72.2 adharmasya kṣayaṃ kṛtvā tato jāyati mānuṣaḥ //
MBh, 13, 112, 74.2 adharmasaṃkṣaye yuktastato jāyati mānuṣaḥ //
MBh, 13, 112, 90.2 adharmasya kṣayaṃ kṛtvā tato jāyati mānuṣaḥ //
MBh, 13, 113, 1.2 adharmasya gatir brahman kathitā me tvayānagha /
MBh, 13, 113, 2.2 kṛtvā pāpāni karmāṇi adharmavaśam āgataḥ /
MBh, 13, 113, 3.1 mohād adharmaṃ yaḥ kṛtvā punaḥ samanutapyate /
MBh, 13, 113, 4.1 yathā yathā naraḥ samyag adharmam anubhāṣate /
MBh, 13, 113, 12.2 naro 'dharmāt pramucyeta pāpeṣvabhirataḥ sadā //
MBh, 13, 116, 7.2 māṃsasya bhakṣaṇe rājan yo 'dharmaḥ kurupuṃgava /
MBh, 13, 116, 33.2 saṃsargād vātha pāpānām adharmarucitā nṛṇām //
MBh, 13, 130, 30.1 ārjavaṃ dharma ityāhur adharmo jihma ucyate /
MBh, 13, 132, 1.3 dharmādharme nṛṇāṃ deva brūhi me saṃśayaṃ vibho //
MBh, 13, 132, 5.2 nādharmeṇa na dharmeṇa badhyante chinnasaṃśayāḥ //
MBh, 13, 132, 36.2 dharmādharmavido nityaṃ te narāḥ svargagāminaḥ //
MBh, 13, 133, 61.1 adharmaṃ dharmam ityāhur ye ca mohavaśaṃ gatāḥ /
MBh, 13, 134, 53.1 yadyakāryam adharmaṃ vā yadi vā prāṇanāśanam /
MBh, 13, 143, 9.2 balaṃ tvāsīd dvāpare pārtha kṛṣṇaḥ kalāvadharmaḥ kṣitim ājagāma //
MBh, 13, 147, 11.1 adharmā dharmarūpeṇa tṛṇaiḥ kūpā ivāvṛtāḥ /
MBh, 13, 149, 5.2 dhanayuktāstvadharmasthā dṛśyante cāpare janāḥ //
MBh, 13, 150, 6.1 na hyadharmatayā dharmaṃ dadyāt kālaḥ kathaṃcana /
MBh, 13, 150, 7.2 adharmaḥ satato dharmaṃ kālena parirakṣitam //
MBh, 14, 15, 15.1 adharmarucayo lubdhāḥ sadā cāpriyavādinaḥ /
MBh, 14, 36, 8.2 adharmalakṣaṇaṃ caiva niyataṃ pāpakarmasu //
MBh, 14, 43, 19.2 ahiṃsālakṣaṇo dharmo hiṃsā cādharmalakṣaṇā //
MBh, 14, 52, 15.3 na cāśakyanta saṃdhātuṃ te 'dharmarucayo mayā //
MBh, 14, 53, 15.1 adharme vartamānānāṃ sarveṣām aham apyuta /
MBh, 14, 53, 21.1 te 'dharmeṇeha saṃyuktāḥ parītāḥ kāladharmaṇā /
MBh, 14, 68, 6.1 dharmajñasya sutaḥ saṃstvam adharmam avabudhyase /
MBh, 14, 73, 6.2 nivartadhvam adharmajñāḥ śreyo jīvitam eva vaḥ //
MBh, 14, 82, 8.2 adharmeṇa hataḥ pārtha tasyaiṣā niṣkṛtiḥ kṛtā //
MBh, 14, 94, 27.1 tasyādharmapravṛttasya hiṃsakasya durātmanaḥ /
MBh, 17, 1, 9.2 vajro rājā tvayā rakṣyo mā cādharme manaḥ kṛthāḥ //
MBh, 17, 2, 5.1 nādharmaścaritaḥ kaścid rājaputryā paraṃtapa /
Manusmṛti
ManuS, 1, 26.1 karmaṇāṃ ca vivekārthaṃ dharmādharmau vyavecayat /
ManuS, 1, 29.1 hiṃsrāhiṃsre mṛdukrūre dharmādharmāv ṛtānṛte /
ManuS, 1, 81.2 nādharmeṇāgamaḥ kaścin manuṣyān prativartate //
ManuS, 2, 111.1 adharmeṇa ca yaḥ prāha yaś cādharmeṇa pṛcchati /
ManuS, 2, 111.1 adharmeṇa ca yaḥ prāha yaś cādharmeṇa pṛcchati /
ManuS, 2, 206.2 pratiṣedhatsu cādharmāddhitaṃ copadiśatsv api //
ManuS, 4, 171.1 na sīdann api dharmeṇa mano 'dharme niveśayet /
ManuS, 4, 172.1 nādharmaś carito loke sadyaḥ phalati gaur iva /
ManuS, 4, 173.2 na tv eva tu kṛto 'dharmaḥ kartur bhavati niṣphalaḥ //
ManuS, 4, 174.1 adharmeṇaidhate tāvat tato bhadrāṇi paśyati /
ManuS, 6, 64.1 adharmaprabhavaṃ caiva duḥkhayogaṃ śarīriṇām /
ManuS, 8, 12.1 dharmo viddhas tv adharmeṇa sabhāṃ yatropatiṣṭhate /
ManuS, 8, 14.1 yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca /
ManuS, 8, 18.1 pādo 'dharmasya kartāraṃ pādaḥ sākṣiṇam ṛcchati /
ManuS, 8, 24.1 arthānarthāv ubhau buddhvā dharmādharmau ca kevalau /
ManuS, 8, 59.2 tau nṛpeṇa hy adharmajñau dāpyo taddviguṇaṃ damam //
ManuS, 8, 122.2 dharmasyāvyabhicārārtham adharmaniyamāya ca //
ManuS, 8, 127.1 adharmadaṇḍanaṃ loke yaśoghnaṃ kīrtināśanam /
ManuS, 8, 174.1 yas tv adharmeṇa kāryāṇi mohāt kuryān narādhipaḥ /
ManuS, 8, 304.2 adharmād api ṣaḍbhāgo bhavaty asya hy arakṣataḥ //
ManuS, 8, 353.2 yena mūlaharo 'dharmaḥ sarvanāśāya kalpate //
ManuS, 8, 381.1 na brāhmaṇavadhād bhūyān adharmo vidyate bhuvi /
ManuS, 9, 245.2 adharmo nṛpater dṛṣṭo dharmas tu viniyacchataḥ //
ManuS, 10, 106.1 śvamāṃsam icchan ārto 'ttuṃ dharmādharmavicakṣaṇaḥ /
ManuS, 10, 108.2 caṇḍālahastād ādāya dharmādharmavicakṣaṇaḥ //
ManuS, 11, 229.1 yathā yathā naro 'dharmaṃ svayaṃ kṛtvānubhāṣate /
ManuS, 11, 229.2 tathā tathā tvacevāhis tenādharmeṇa mucyate //
ManuS, 11, 230.2 tathā tathā śarīraṃ tat tenādharmeṇa mucyate //
ManuS, 12, 20.1 yady ācarati dharmaṃ sa prāyaśo 'dharmam alpaśaḥ /
ManuS, 12, 21.1 yadi tu prāyaśo 'dharmaṃ sevate dharmam alpaśaḥ /
ManuS, 12, 23.2 dharmato 'dharmataś caiva dharme dadhyāt sadā manaḥ //
ManuS, 12, 118.2 sarvaṃ hy ātmani saṃpaśyan nādharme kurute manaḥ //
Mūlamadhyamakārikāḥ
MMadhKār, 8, 5.1 dharmādharmau na vidyete kriyādīnām asaṃbhave /
MMadhKār, 8, 5.2 dharme cāsatyadharme ca phalaṃ tajjaṃ na vidyate //
Nyāyasūtra
NyāSū, 3, 2, 41.0 praṇidhānanibandhābhyāsaliṅgalakṣaṇasādṛśyaparigrahāśrayāśritasambandhānantaryaviyogaikakāryavirodhātiśayaprāptivyavadhānasukhaduḥkhecchādveṣabhayārthitvakriyārāgadharmādharmanimittebhyaḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 2.2 dharmaś ca dakṣiṇaṃ cakṣur adharmaś cottaraṃ smṛtam //
Rāmāyaṇa
Rām, Bā, 2, 13.1 tataḥ karuṇaveditvād adharmo 'yam iti dvijaḥ /
Rām, Bā, 20, 7.2 svadharmaṃ pratipadyasva nādharmaṃ voḍhum arhasi //
Rām, Bā, 24, 19.2 adharmaniratā nāryo hatāḥ puruṣasattamaiḥ //
Rām, Ay, 18, 24.2 brahmahatyām ivādharmāt samudraḥ saritāṃ patiḥ //
Rām, Ay, 18, 39.2 adīrghakāle na tu devi jīvite vṛṇe 'varām adya mahīm adharmataḥ //
Rām, Ay, 47, 26.1 adharmabhayabhītaś ca paralokasya cānagha /
Rām, Ay, 69, 16.2 adharmo yo 'sya so 'syās tu yasyāryo 'numate gataḥ //
Rām, Ay, 69, 18.2 adharmo yo 'sya so 'syāstu yasyāryo 'numate gataḥ //
Rām, Ay, 90, 19.2 pūrvāpakāriṇāṃ tyāge na hy adharmo vidhīyate /
Rām, Ay, 101, 6.1 adharmaṃ dharmaveṣeṇa yadīmaṃ lokasaṃkaram /
Rām, Ay, 101, 20.1 kṣātraṃ dharmam ahaṃ tyakṣye hy adharmaṃ dharmasaṃhitam /
Rām, Ār, 2, 12.1 adharmacāriṇau pāpau kau yuvāṃ munidūṣakau /
Rām, Ār, 5, 10.1 adharmas tu mahāṃs tāta bhavet tasya mahīpateḥ /
Rām, Ār, 8, 19.1 tataḥ sa raudrābhirataḥ pramatto 'dharmakarṣitaḥ /
Rām, Ār, 34, 11.2 tyaktadharmas tv adharmātmā bhūtānām ahite rataḥ //
Rām, Ār, 47, 24.2 hriyamāṇām adharmeṇa māṃ rāghava na paśyasi //
Rām, Ki, 17, 43.2 ayuktaṃ yad adharmeṇa tvayāhaṃ nihato raṇe //
Rām, Ki, 22, 15.2 syād adharmo hy akaraṇe tvāṃ ca hiṃsyād vimānitaḥ //
Rām, Ki, 33, 8.1 yas tu rājā sthito 'dharme mitrāṇām upakāriṇām /
Rām, Ki, 54, 6.1 lakṣmaṇasya bhayād yena nādharmabhayabhīruṇā /
Rām, Su, 24, 33.2 adharmāt tu mahotpāto bhaviṣyati hi sāmpratam //
Rām, Su, 47, 18.1 yadyadharmo na balavān syād ayaṃ rākṣaseśvaraḥ /
Rām, Su, 49, 27.1 na tu dharmopasaṃhāram adharmaphalasaṃhitam /
Rām, Su, 49, 27.2 tad eva phalam anveti dharmaścādharmanāśanaḥ //
Rām, Su, 49, 28.2 phalam asyāpyadharmasya kṣipram eva prapatsyase //
Rām, Yu, 26, 11.2 surāṇām asurāṇāṃ ca dharmādharmau tadāśrayau //
Rām, Yu, 26, 12.2 adharmo rakṣasāṃ pakṣo hyasurāṇāṃ ca rāvaṇa //
Rām, Yu, 26, 13.1 dharmo vai grasate 'dharmaṃ tataḥ kṛtam abhūd yugam /
Rām, Yu, 26, 13.2 adharmo grasate dharmaṃ tatastiṣyaḥ pravartate //
Rām, Yu, 26, 14.2 adharmaḥ pragṛhītaśca tenāsmadbalinaḥ pare //
Rām, Yu, 26, 15.1 sa pramādād vivṛddhaste 'dharmo 'hir grasate hi naḥ /
Rām, Yu, 31, 58.1 na hi rājyam adharmeṇa bhoktuṃ kṣaṇam api tvayā /
Rām, Yu, 39, 28.3 kṛtaṃ sugrīva tat sarvaṃ bhavatādharmabhīruṇā //
Rām, Yu, 52, 8.2 adharmānarthayoḥ prāptiḥ phalaṃ ca pratyavāyikam //
Rām, Yu, 70, 17.1 yadyadharmo bhaved bhūto rāvaṇo narakaṃ vrajet /
Rām, Yu, 70, 18.2 dharmeṇopalabhed dharmam adharmaṃ cāpyadharmataḥ //
Rām, Yu, 70, 18.2 dharmeṇopalabhed dharmam adharmaṃ cāpyadharmataḥ //
Rām, Yu, 70, 19.1 yadi dharmeṇa yujyerannādharmarucayo janāḥ /
Rām, Yu, 70, 20.1 yasmād arthā vivardhante yeṣvadharmaḥ pratiṣṭhitaḥ /
Rām, Yu, 70, 21.1 vadhyante pāpakarmāṇo yadyadharmeṇa rāghava /
Rām, Yu, 70, 28.1 yadi dharmo bhaved bhūta adharmo vā paraṃtapa /
Rām, Yu, 70, 29.1 adharmasaṃśrito dharmo vināśayati rāghava /
Rām, Yu, 74, 19.1 na rame dāruṇenāhaṃ na cādharmeṇa vai rame /
Rām, Yu, 99, 37.1 adharmānṛtasaṃyuktaḥ kāmam eṣa niśācaraḥ /
Rām, Utt, 10, 30.2 nādharme jāyate buddhir amaratvaṃ dadāmi te //
Rām, Utt, 18, 11.1 nādharmasahitaṃ ślāghyaṃ na lokapratisaṃhitam /
Rām, Utt, 30, 31.1 tatrādharmaḥ subalavān samutthāsyati yo mahān /
Rām, Utt, 30, 32.2 etenādharmayogena yastvayeha pravartitaḥ //
Rām, Utt, 39, 10.1 mā ca buddhim adharme tvaṃ kuryā rājan kathaṃcana /
Rām, Utt, 65, 15.1 adharmaḥ pādam ekaṃ tu pātayat pṛthivītale /
Rām, Utt, 65, 15.2 adharmeṇa hi saṃyuktāstena mandābhavan dvijāḥ //
Rām, Utt, 65, 19.1 tataḥ pādam adharmasya dvitīyam avatārayat /
Rām, Utt, 65, 20.2 adharmaścānṛtaṃ caiva vavṛdhe puruṣarṣabha //
Rām, Utt, 65, 23.1 adharmaḥ paramo rāma dvāpare śūdradhāritaḥ /
Rām, Utt, 65, 24.1 yo hyadharmam akāryaṃ vā viṣaye pārthivasya hi /
Rām, Utt, 89, 10.2 nādharmaścābhavat kaścid rāme rājyaṃ praśāsati //
Saundarānanda
SaundĀ, 2, 19.2 gāmadharmeṇa nādhukṣat kṣīratarṣeṇa gāmiva //
Saṅghabhedavastu
SBhedaV, 1, 78.1 evaṃ cāhuḥ dhig grāmyasattva dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti iti hi gautamā yat pūrvam adharmasaṃmataṃ tad etarhi dharmasaṃmatam yat pūrvam avinayasaṃmataṃ tad etarhi vinayasaṃmatam yat pūrvaṃ garhyasaṃmataṃ tad etarhi praśasyasaṃmatam //
SBhedaV, 1, 82.1 yataś ca te dharmeṇa nādharmeṇa tatrāyaṃ dharmaḥ śreṣṭho jinendrāṇām te sāyaṃ ca sāyamāśārthinaḥ śālikāraṇāt samavasaranti prātaś ca prātarāśārthinaḥ //
SBhedaV, 1, 114.1 tac ca dharmeṇa nādharmeṇa //
SBhedaV, 1, 182.0 karṇasya gautamā rājño dvau gautamo bharadvājaś ca tayor gautamo naiṣkarmyābhinandī bharadvājo rājyābhinandī sa pitaraṃ paśyati dharmādharmeṇa rājyaṃ kārayantaṃ sa saṃlakṣayati aham api pitur atyayād rājā bhaviṣyāmy aham api dharmādharmeṇa rājyaṃ kārayitvā narakaparāyaṇo bhaviṣyāmi kim atra prāptakālam agārād anagārikāṃ pravrajiṣye iti viditvā yena karṇo rājā tenopasaṃkrāntaḥ //
SBhedaV, 1, 182.0 karṇasya gautamā rājño dvau gautamo bharadvājaś ca tayor gautamo naiṣkarmyābhinandī bharadvājo rājyābhinandī sa pitaraṃ paśyati dharmādharmeṇa rājyaṃ kārayantaṃ sa saṃlakṣayati aham api pitur atyayād rājā bhaviṣyāmy aham api dharmādharmeṇa rājyaṃ kārayitvā narakaparāyaṇo bhaviṣyāmi kim atra prāptakālam agārād anagārikāṃ pravrajiṣye iti viditvā yena karṇo rājā tenopasaṃkrāntaḥ //
SBhedaV, 1, 185.0 sa kathayati tāta na śakyaṃ mayā dharmādharmeṇa rājyaṃ kārayituṃ tad anujānīhi pravrajāmīti tato rājñā avaśyaṃ nirbandhaṃ jñātvā anujñātaḥ //
Vaiśeṣikasūtra
VaiśSū, 6, 2, 17.1 icchādveṣapūrvikā dharmādharmayoḥ pravṛttiḥ //
VaiśSū, 9, 8.0 etenāghaṭo 'gaur adharmaśca vyākhyātaḥ //
Agnipurāṇa
AgniPur, 15, 3.1 dharmāyādharmanāśāya nimittīkṛtya pāṇḍavān /
AgniPur, 16, 7.1 dharmakañcukasaṃvītā adharmarucayas tathā /
AgniPur, 16, 13.2 dharmādharmavyavasthānamevaṃ vai kurute hariḥ /
AgniPur, 20, 17.2 hiṃsābhāryā tvadharmasya tayorjajñe tathānṛtam //
AgniPur, 21, 3.2 adharmādīn kandanālapadmakeśarakarṇikāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 8.1 dharmādharmaṃ sukhaṃ duḥkham arthānarthaṃ hitāhitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 195.1 kva dharmasaṃhitā kvedam adharmacaritaṃ tava /
Daśakumāracarita
DKCar, 2, 2, 90.1 mama tu mandabhāgyasya nindyaveṣam amandaduḥkhāyatanaṃ hariharahiraṇyagarbhādidevatāpavādaśravaṇanairantaryāt pretyāpi nirayaphalam aphalaṃ vipralambhaprāyam īdṛśam idam adharmavartma dharmavatsam ācaraṇīyam āsīt iti pratyākalitasvadurnayaḥ piṇḍīṣaṇḍaṃ viviktametadāsādya paryāptam aśru muñcāmīti //
Divyāvadāna
Divyāv, 3, 40.0 mā adharmeṇa rājyaṃ kṛtvā narakaparāyaṇo bhaviṣyāmīti //
Divyāv, 3, 63.0 sa yāvattāvad dharmeṇa rājyaṃ kārayitvā adharmeṇa kārayituṃ pravṛttaḥ //
Divyāv, 3, 65.0 mā adharmeṇa rājyaṃ kāraya mā narakaparāyaṇo bhaviṣyasīti //
Divyāv, 3, 66.0 sa yāvattāvad dharmeṇa rājyaṃ kārayitvā punarapi adharmeṇa rājyaṃ kārayituṃ pravṛttaḥ //
Divyāv, 3, 68.0 mā adharmeṇa rājyaṃ kāraya mā narakaparāyaṇo bhaviṣyasīti //
Divyāv, 20, 50.1 alaṃ me īdṛśaiḥ sattvair adhārmikair adharmarāgaraktair mithyādṛṣṭakair viṣamalobhābhibhūtair amātṛjñair aśrāmaṇyair abrāhmaṇyair akule jyeṣṭhāpacāyakaiḥ //
Gaṇakārikā
GaṇaKār, 1, 8.1 mithyājñānamadharmaśca saktihetuś cyutistathā /
Harivaṃśa
HV, 5, 4.2 vedadharmān atikramya so 'dharmanirato 'bhavat //
HV, 5, 9.2 adharmaṃ kuru mā vena naiṣa dharmaḥ satāṃ mataḥ //
HV, 5, 19.2 adharmarucayas tāta viddhi tān venakalmaṣān //
HV, 5, 47.1 uvāca vainyaṃ nādharmaṃ strīvadhe paripaśyasi /
HV, 9, 91.1 adharmaśaṅkunā tena rājā trayyāruṇo 'tyajat /
HV, 9, 95.2 samā dvādaśa rājendra tenādharmeṇa vai tadā //
HV, 15, 56.1 pravṛttaṃ tasya tac cakram adharmaniratasya vai /
HV, 16, 11.2 pitṝn abhyarcya dharmeṇa nādharmo 'smin bhaviṣyati //
HV, 18, 27.2 adharma eṣa yuṣmākaṃ yan māṃ tyaktvā gamiṣyatha //
HV, 23, 141.1 adharme dhīyamānasya sadbhiḥ syān me nibarhaṇam /
Harṣacarita
Harṣacarita, 1, 173.1 kṣaṇaṃ nu darśayatā ca tam anyajanmajaniteneva me phalitamadharmeṇa //
Kāmasūtra
KāSū, 5, 1, 10.1 na strī dharmam adharmaṃ cāpekṣate kāmayata eva /
KāSū, 6, 6, 4.2 anartho 'dharmo dveṣa ityanarthatrivargaḥ /
KāSū, 6, 6, 14.5 atyantaniṣphalaḥ saktaḥ parityaktaḥ pitṛlokaṃ yāyāt tatrādharmaḥ syān na vetyadharmasaṃśayaḥ /
KāSū, 6, 6, 14.5 atyantaniṣphalaḥ saktaḥ parityaktaḥ pitṛlokaṃ yāyāt tatrādharmaḥ syān na vetyadharmasaṃśayaḥ /
KāSū, 6, 6, 16.2 śrotriyasya brahmacāriṇo dīkṣitasya vratino liṅgino vā māṃ dṛṣṭvā jātarāgasya mumūrṣor mitravākyād ānṛśaṃsyācca gamanaṃ dharmo 'dharma iti saṃśayaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 72.2 tatra dharmo hy adharmeṇa hato hanti na saṃśayaḥ //
KātySmṛ, 1, 73.1 yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca /
KātySmṛ, 1, 74.1 adharmataḥ pravṛttaṃ tu nopekṣeran sabhāsadaḥ /
KātySmṛ, 1, 78.1 adharmāya yadā rājā niyuñjīta vivādinām /
Kāvyālaṃkāra
KāvyAl, 1, 12.1 akavitvamadharmāya vyādhaye daṇḍanāya vā /
Kūrmapurāṇa
KūPur, 1, 2, 32.2 adharmo muniśārdūlāḥ svadharmapratibandhakaḥ //
KūPur, 1, 7, 62.1 hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte /
KūPur, 1, 8, 5.1 adharmācaraṇo viprā hiṃsā cāśubhalakṣaṇā /
KūPur, 1, 8, 25.1 jajñe hiṃsā tvadharmād vai nikṛtiṃ cānṛtaṃ sutam /
KūPur, 1, 8, 28.1 duḥkhottarāḥ smṛtā hyete sarve cādharmalakṣaṇāḥ /
KūPur, 1, 11, 171.2 sarvaśaktyāsanārūḍhā dharmādharmārthavarjitā //
KūPur, 1, 11, 207.1 dharmādharmavinirmātrī dhārmikāṇāṃ śivapradā /
KūPur, 1, 11, 307.2 adharmābhiniveśaṃ ca tyaktvā vairāgyamāsthitaḥ //
KūPur, 1, 28, 15.2 adharmābhiniveśitvāt tamovṛttaṃ kalau smṛtam //
KūPur, 1, 30, 21.1 jñātvā kaliyugaṃ ghoramadharmabahulaṃ janāḥ /
KūPur, 2, 7, 28.1 dharmādharmāviti proktau pāśau dvau bandhasaṃjñitau /
KūPur, 2, 14, 26.2 pratiṣedhatsu cādharmāddhitaṃ copadiśatsvapi //
KūPur, 2, 15, 40.1 sīdannapi hi dharmeṇa na tvadharmaṃ samācaret /
KūPur, 2, 29, 30.2 steyādabhyadhikaḥ kaścinnāstyadharma iti smṛtiḥ /
KūPur, 2, 37, 91.2 yaṃ dṛṣṭvā sarvamajñānamadharmaśca praṇaśyati //
Laṅkāvatārasūtra
LAS, 1, 44.60 rākṣasendra āha kirīṭāṅgadahāravajrasūtrāvabaddhābharaṇatanuśobhāśobhita dharmā eva prahātavyāḥ prāgevādharmāḥ /
LAS, 1, 44.61 tatkathaṃ bhagavan dharmadvayaṃ prahāṇaṃ bhavati ke cādharmā dharmāḥ kathaṃ sati dvitvaṃ prahāṇadharmāṇāṃ vikalpalakṣaṇapatitānāṃ vikalpasvabhāvābhāvānām abhautikabhautikānām ālayavijñānāparijñānād aviśeṣalakṣaṇānāṃ keśoṇḍukasvabhāvāvasthitānām aśuddhakṣayajñānaviṣayiṇām /
LAS, 1, 44.63 evamihāpi kiṃ na gṛhyate asti dharmādharmayoḥ prativibhāgo bālaprativikalpam upādāya na tvāryajñānādhigamaṃ prati darśanena /
LAS, 1, 44.66 evamihāpi kiṃ na gṛhyate asti dharmādharmayoḥ prativibhāgaḥ /
LAS, 1, 44.72 kimaṅga punar dharmādharmayoḥ prativikalpapravṛttayor viśeṣo na bhavati bhavatyeva /
LAS, 1, 44.73 asti laṅkādhipate dharmādharmayoḥ prativibhāgo vikalpalakṣaṇatvāt /
LAS, 1, 44.79 tatra adharmāḥ katame ye'labdhātmakā lakṣaṇavikalpāpracārā dharmā ahetukāḥ teṣāmapravṛttirdṛṣṭā bhūtābhūtataḥ /
LAS, 1, 44.85 ato dharmādharmayoḥ prahāṇaṃ bhavati /
LAS, 1, 44.86 yaduktavānasi laṅkādhipate dharmādharmāḥ kathaṃ praheyā iti tadetaduktam /
LAS, 1, 44.109 atha svavikalpagrahaṇaṃ pratigṛhya dharmādharmaṃ prativikalpayanti /
LAS, 1, 44.110 na ca dharmādharmayoḥ prahāṇena caranti /
Liṅgapurāṇa
LiPur, 1, 5, 12.1 saṃkalpaścaiva dharmaś ca hyadharmo dharmasaṃnidhiḥ /
LiPur, 1, 10, 11.2 dharmādharmāviha proktau śabdāvetau kriyātmakau //
LiPur, 1, 10, 12.1 kuśalākuśalaṃ karma dharmādharmāviti smṛtau /
LiPur, 1, 10, 13.1 adhāraṇe mahattve ca adharma iti cocyate /
LiPur, 1, 10, 14.1 adharmaścāniṣṭaphalo hyācāryairupadiśyate /
LiPur, 1, 31, 21.1 yaṃ dṛṣṭvā sarvamajñānamadharmaś ca praṇaśyati /
LiPur, 1, 38, 13.2 saṃkalpaṃ caiva dharmaṃ ca hyadharmaṃ bhagavānprabhuḥ //
LiPur, 1, 40, 3.1 na prāmāṇyaṃ śruterasti nṛṇāṃ cādharmasevanam /
LiPur, 1, 40, 39.1 utsīdanti tadā yajñāḥ kevalādharmapīḍitāḥ /
LiPur, 1, 40, 44.1 adharmābhiniveśitvāttamovṛttaṃ kalau smṛtam /
LiPur, 1, 47, 15.1 dharmādharmau na teṣvāstāṃ nottamādhamamadhyamāḥ /
LiPur, 1, 66, 4.2 tenādharmeṇa saṃyuktaṃ rājā trayyāruṇo'tyajat //
LiPur, 1, 70, 253.2 hiṃsrāhiṃsre mṛdukrūre dharmādharme nṛtānṛte //
LiPur, 1, 70, 266.1 adharmastamaso jajñe hiṃsā śokādajāyata /
LiPur, 1, 70, 299.2 jajñe hiṃsā tvadharmādvai nikṛtiṃ cānṛtaṃ sutam //
LiPur, 1, 70, 302.2 duḥkhottarāḥ sutā hyete sarve cādharmalakṣaṇāḥ //
LiPur, 1, 71, 118.2 teṣāmadharmaniṣṭhānāṃ daityānāṃ devasattamāḥ //
LiPur, 1, 75, 17.2 dharmādharmau japo homo dhyānināṃ saṃnidhiḥ sadā //
LiPur, 1, 86, 11.2 tadvaśādeva sarveṣāṃ dharmādharmau na saṃśayaḥ //
LiPur, 1, 86, 111.2 dharmādharmau hi teṣāṃ ca tadvaśāttanusaṃgrahaḥ //
LiPur, 1, 86, 113.1 krodhādyā nāśamāyānti dharmādharmau ca vai dvijāḥ /
LiPur, 1, 90, 12.1 steyādabhyadhikaḥ kaścinnāstyadharma iti śrutiḥ /
LiPur, 1, 98, 97.2 adharmaśatrurakṣayyaḥ puruhūtaḥ puruṣṭutaḥ //
LiPur, 1, 98, 176.1 akālike tvadharme ca anarthe vārisūdana /
LiPur, 2, 6, 5.1 adharmaṃ ca mahātejā bhāgamekam akalpayat /
LiPur, 2, 9, 25.2 dharmādharmamayaiḥ pāśairbandhanaṃ dehināmidam //
LiPur, 2, 50, 11.2 adharmayuddhe samprāpte kuryādvidhimanuttamam //
Matsyapurāṇa
MPur, 10, 4.2 adharmanirataścāsīd balavān vasudhādhipaḥ //
MPur, 10, 5.1 loke 'pyadharmakṛjjātaḥ parabhāryāpahārakaḥ /
MPur, 11, 20.2 dharmādharmātmakasyāpi jagatastu parīkṣaṇam //
MPur, 11, 21.2 pitṝṇāṃ cādhipatyaṃ ca dharmādharmasya cānagha //
MPur, 21, 6.1 adharma eṣa iti vaḥ pitā tān abhyavārayat /
MPur, 29, 2.1 nādharmaścarito rājan sadyaḥ phalati gaur iva /
MPur, 30, 33.2 adharmo māṃ spṛśedevaṃ pāpam asyāśca bhārgava /
MPur, 30, 34.2 adharmāttvāṃ vimuñcāmi varaṃ varaya cepsitam /
MPur, 31, 21.2 adharmāttrāhi māṃ rājan dharmaṃ ca pratipādaya /
MPur, 32, 28.2 adharmeṇa jito dharmaḥ pravṛttamadharottaram /
MPur, 32, 31.2 dharmajñastvaṃ mahārāja yo 'dharmam akṛthāḥ priyam /
MPur, 32, 34.2 adharmabhayasaṃvignaḥ śarmiṣṭhām upajagmivān //
MPur, 43, 16.2 adharmaṃ caramāṇasya sadbhiścāpi nivāraṇam //
MPur, 52, 1.3 tadidānīṃ samācakṣva dharmādharmasya vistaram //
MPur, 53, 25.1 yatrādhikṛtya śakunīndharmādharmavicāraṇā /
MPur, 61, 10.2 adharma eṣa devendra sāgarasya vināśanam //
MPur, 61, 14.1 na dharmādharmasaṃyogaṃ prāpnuvantyamarāḥ kvacit /
MPur, 70, 60.2 adharmo'yaṃ tato na syādveśyānāmiha sarvadā //
MPur, 104, 11.1 adharmeṇāvṛto loko naiva gacchati tatpadam /
MPur, 123, 23.1 satyānṛte na teṣvāstāṃ dharmādharmau tathaiva ca /
MPur, 131, 13.1 nādharmastripurasthān ābādhate vīryavānapi /
MPur, 134, 20.1 tvamadharmarathārūḍhaḥ sahaibhirmattadānavaiḥ /
MPur, 142, 58.2 yadā dharmasya hrasate śākhādharmasya vardhate //
MPur, 143, 12.1 adharmo balavāneṣa hiṃsā dharmepsayā tava /
MPur, 143, 13.1 adharmo dharmaghātāya prārabdhaḥ paśubhistvayā /
MPur, 143, 13.2 nāyaṃ dharmo hyadharmo'yaṃ na hiṃsā dharma ucyate /
MPur, 144, 5.2 ādye kṛte nādharmo'sti sa tretāyāṃ pravartitaḥ //
MPur, 144, 45.1 adharmābhiniveśitvaṃ tamovṛttaṃ kalau smṛtam /
MPur, 145, 25.2 kuśalākuśalau caiva dharmādharmau bravītprabhuḥ //
MPur, 145, 28.2 adharmaścāniṣṭaphala ācāryairnopadiśyate //
MPur, 154, 361.2 dharmādharmaphalāvāptau viṣṇureva nibodhitaḥ //
MPur, 165, 2.1 yatra dharmaścatuṣpādastvadharmaḥ pādavigrahaḥ /
MPur, 165, 7.1 dvābhyāmadharmaḥ pādābhyāṃ tribhirdharmo vyavasthitaḥ /
MPur, 165, 12.1 dvābhyāṃ dharmaḥ sthitaḥ padbhyāmadharmastribhirutthitaḥ /
MPur, 165, 15.1 yatrādharmaścatuṣpādaḥ syāddharmaḥ pādavigrahaḥ /
MPur, 175, 3.2 dharmādharmasamāyuktaṃ darpeṇa vinayena ca //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 27.1 adharmāt prāganubhūtaduḥkhasādhanaṃ smarati //
Nāradasmṛti
NāSmṛ, 1, 3, 7.1 yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca /
NāSmṛ, 1, 3, 8.1 viddho dharmo hy adharmeṇa sabhāṃ yatropatiṣṭhate /
NāSmṛ, 1, 3, 11.1 pādo 'dharmasya kartāraṃ pādaḥ sākṣiṇam ṛcchati /
NāSmṛ, 2, 4, 10.1 apātre pātram ity ukte kārye cādharmasaṃhite /
NāSmṛ, 2, 19, 47.2 bhavaty adharmo nṛpater dharmas tu viniyacchataḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 41.19 dharmādharmaprakāśadeśakālacodanādyapekṣitatvāc ca /
PABh zu PāśupSūtra, 1, 1, 47.6 paramārthatas tv indriyārthasambandhavyañjakasāmagryaṃ dharmādharmaprakāśadeśakālacodanādyanugṛhītaṃ satpramāṇam utpadyate /
PABh zu PāśupSūtra, 1, 1, 47.8 anumānam api pratyakṣapūrvakaṃ cittātmāntaḥkaraṇasambandhasāmagryaṃ ca dharmādharmaprakāśadeśakālacodanādismṛtihetukam utpattyanugrahatirobhāvakālādi /
PABh zu PāśupSūtra, 1, 9, 145.0 syāt paraṃ pīḍayati tatrāpyasyādharmo duḥkhādiphalaḥ pracīyate //
PABh zu PāśupSūtra, 1, 9, 314.0 yadi dharmasādhanāstitvamātrasādharmyād ahiṃsādīnāṃ tyāgaḥ kriyate tasmāt kāryakāraṇakṣetrajñadharmādharmasukhaduḥkhasaṃsārapadārthādayo 'pi tyājyāḥ //
PABh zu PāśupSūtra, 1, 39, 8.0 taducyate adharmavyucchittyarthaṃ dharmasya cābhivṛddhyarthaṃ tasya cākuśalebhyo vyāvartanārthaṃ brahmaṇyanavaratapadapaṅktyām upanibandhanārthaṃ cetyarthaḥ //
PABh zu PāśupSūtra, 1, 42, 6.0 dharmajñānavairāgyaiśvaryādharmājñānāvairāgyānaiśvaryāṇāṃ bhavanabhāvanatvād bhavaḥ //
PABh zu PāśupSūtra, 2, 5, 30.0 īśvarasyāpi apariṇāmidharmitvāt sukhaduḥkhadātṛtvāc ca pradhānadharmādharmādīnāṃ grahaṇam //
PABh zu PāśupSūtra, 2, 14, 3.0 vidhiyogābhiniveśāsāmarthyam adharmabalam //
PABh zu PāśupSūtra, 2, 16, 11.0 ebhis tribhir upāyair gaṅgāsrotovad dharmasyāyo 'dharmasya vyayo bhavati tadātidānādiniṣpannena prakṛṣṭena tapasā asya brāhmaṇasya harṣotpattirmāhātmyalābhaśca sambhavatītyarthaḥ //
PABh zu PāśupSūtra, 2, 21, 4.0 athāntarasṛṣṭyāṃ sukhaduḥkhakāraṇaṃ kiṃ bhavati dharmādharmasattvarajovad uta neti //
PABh zu PāśupSūtra, 2, 23, 15.0 adharmabāhulyāt //
PABh zu PāśupSūtra, 3, 8, 1.0 atra pāpam ityadharmaparyāyaḥ //
PABh zu PāśupSūtra, 3, 16, 6.0 anenānṛtābhiyogenāsya dharmādharmayośca hānādānaśuddhirbhavati //
PABh zu PāśupSūtra, 3, 17, 6.0 anenānṛtābhiyogenāsya dharmādharmayos tyāgādānaśuddhirbhavati //
PABh zu PāśupSūtra, 4, 4, 5.0 dharmādharmayor āyavyayahetutvād dvārāṇi //
PABh zu PāśupSūtra, 5, 1.1, 3.0 tena viṣayitvena yogādadharmeṇa cāyaṃ puruṣo yadā adhyayanadhyānādibhyaścyavati //
PABh zu PāśupSūtra, 5, 29, 13.1 ajñānamadharmaśca viṣayābhyāsaḥ sthiteralābhaśca /
PABh zu PāśupSūtra, 5, 34, 24.0 syāt paraṃ pīḍayati tatrāpyasyādharmo duḥkhādiphalaḥ saṃcīyate //
PABh zu PāśupSūtra, 5, 34, 118.0 atra heturadharmaḥ //
PABh zu PāśupSūtra, 5, 34, 120.0 cittacyutihetutvāt yasmāt tenāviṣṭaḥ sādhako 'dhyayanasmaraṇādibhyaś cyavatītyato 'trādharmo hetuḥ dharmastu sthityādihetuḥ //
PABh zu PāśupSūtra, 5, 34, 123.0 atra yadā adharmaḥ kūṭastho 'nārabdhakāryas tadā heturityucyate //
PABh zu PāśupSūtra, 5, 36, 5.0 cetayati sukhaṃ duḥkhaṃ padārthān cinoti dharmādharmau arjayatītyataḥ cetayati cinoti vā aneneti cittam //
PABh zu PāśupSūtra, 5, 38, 1.0 atra dharmādharmayor vṛttyoruparame avasitaprayojanatvāt pakvaphalavat sarpakañcukavad gataprāyeṣu kāryakaraṇeṣu rudre sthitacitto niṣkala eka ityabhidhīyate //
PABh zu PāśupSūtra, 5, 38, 2.0 tathā yogavyāsaṅgakare 'dharme nivṛtte doṣādiviśliṣṭo nistīrṇakāntāravad avasthito rudre sthitacittaḥ kṣemī ityabhidhīyate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 87.1 kiṃ cādharmasāmarthyād viduṣo 'pi vyabhicārasambhavāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 94.1 bhāṣyasyāpi tathaiva śrutatvān nādṛṣṭārtham adṛṣṭaśuddheś cāniścayāt trikānuparamaprasaṅgaḥ syāt tasmāt kaluṣanivṛttau pūrvakṛtādharmakṣapaṇavad vyabhicārakṛtādharmakṣapaṇārtham api vidhyācaraṇam eva kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 105.0 tasmād upasparśanādibhiḥ prasannaṃ cittaṃ kṛtvā sarvasyādharmasya kṣapaṇārthaṃ vidhiyogānuṣṭhānam evātyantādyabhiyogena kartavyaṃ na prāyaścittāntaram iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 139.0 paśuṣu sapta guṇā vartante paśutvadharmādharmacittavidyāprayatnecchālakṣaṇāḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 148.0 adharmataskareṇa sanmārgād apahriyamāṇaḥ sādhakaḥ purapālasthānīyena dharmeṇa rakṣyate //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 7.0 janaśabdenātra dharmādharmajananādhikṛtā varṇāśramino 'bhidhīyanta iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 23.0 tatra snānaśayanopahārajapapradakṣiṇāni vratam dharmaniṣpattyadharmocchedārthaṃ prādhānyena kriyamāṇatvāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 25.0 apamānaparibhavaparivādaniṣpādanadvāreṇa pūrvotpannayor dharmādharmayor āyavyayanimittatvāditi kramaḥ svarūpaṃ caiṣāṃ bhāṣya eva prapañcitam //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 8.0 dvitīyaṃ malaṃ darśayati adharmaśca iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 9.0 pāpmabījaṃ pāpam evātrādharma ityabhipretam //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 11.0 saty apy ajñānakaluṣasaṅgacyutihetor adharmatve pāpākhya evātrādharmo 'bhipreta iti caḥ sūcayati //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 11.0 saty apy ajñānakaluṣasaṅgacyutihetor adharmatve pāpākhya evātrādharmo 'bhipreta iti caḥ sūcayati //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 21.0 yathā mithyājñānasya svabījena saha malatvam adharmasaṅgakarayoś ca savikāreṇa tathā cyuterapi ūṣmavad avasthitādharmākhyena svabījena saha malatvam iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 21.0 yathā mithyājñānasya svabījena saha malatvam adharmasaṅgakarayoś ca savikāreṇa tathā cyuterapi ūṣmavad avasthitādharmākhyena svabījena saha malatvam iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 23.0 nāpi kaluṣamicchāyā bhāvaḥ kiṃtvadharmavikārā evaite jñānecchābhyāṃ saha kṣīrodakavad abhinnā iva gṛhyante //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 26.0 dharmādharmavyatiriktaḥ pratighātānumeyaḥ puruṣaguṇaḥ paśutvam //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 36.0 dharmajñānāderapi tyajyamānatvād adharmāderiva malatvaṃ prāptamityāśaṅkyāha heyādhikārataḥ iti //
Suśrutasaṃhitā
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Sū., 6, 19.1 kadācidavyāpanneṣvapyṛtuṣu kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ viṣauṣadhipuṣpagandhena vāyunopanītenākramyate yo deśastatra doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarair upatapyante grahanakṣatracaritair vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair vā //
Su, Śār., 1, 16.1 na cāyurvedaśāstreṣūpadiśyante sarvagatāḥ kṣetrajñā nityāś ca asarvagateṣu ca kṣetrajñeṣu nityapuruṣakhyāpakān hetūn udāharanti āyurvedaśāstreṣvasarvagatāḥ kṣetrajñā nityāśca tiryagyonimānuṣadeveṣu saṃcaranti dharmādharmanimittaṃ ta ete 'numānagrāhyāḥ paramasūkṣmāścetanāvantaḥ śāśvatā lohitaretasoḥ saṃnipāteṣvabhivyajyante yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa eṣa karmapuruṣaścikitsādhikṛtaḥ //
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Su, Śār., 3, 36.3 te te garbhasya vijñeyā dharmādharmanimittajāḥ //
Su, Śār., 4, 38.3 vikṛtirhi divāsvapno nāma tatra svapatāmadharmaḥ sarvadoṣaprakopaśca tatprakopācca kāsaśvāsapratiśyāyaśirogauravāṅgamardārocakajvarāgnidaurbalyāni bhavanti rātrāvapi jāgaritavatāṃ vātapittanimittāsta evopadravā bhavanti //
Su, Cik., 24, 122.1 dṛṣṭyāyustejasāṃ hāniradharmaśca tato bhavet /
Su, Cik., 30, 4.2 saptabhir eva kāraṇair na saṃpadyate tadyathā ajñānād anārambhād asthiracittatvād dāridryād anāyattatvād adharmād auṣadhālābhācceti //
Sāṃkhyakārikā
SāṃKār, 1, 44.1 dharmeṇa gamanam ūrdhvaṃ gamanam adhastād bhavatyadharmeṇa /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 19.2, 1.18 dharmaṃ kariṣyāmyadharmaṃ na kariṣyāmīti /
SKBh zu SāṃKār, 23.2, 1.36 tatra dharmād viparīto 'dharmaḥ /
SKBh zu SāṃKār, 43.2, 1.13 evam aṣṭau dharmo jñānaṃ vairāgyam aiśvaryam adharmo 'jñānam avairāgyam anaiśvaryam iti /
SKBh zu SāṃKār, 44.2, 1.5 paśumṛgapakṣisarīsṛpasthāvarānteṣvadharmo nimittam /
SKBh zu SāṃKār, 62.2, 2.1 tat sūkṣmaṃ śarīraṃ dharmādharmasaṃyuktam /
SKBh zu SāṃKār, 63.2, 1.2 etāni sapta procyante dharmo jñānaṃ vairāgyam aiśvaryam adharmo 'jñānam avairāgyam anaiśvaryam /
SKBh zu SāṃKār, 67.2, 1.10 jñānād vartamānadharmādharmakṣayaḥ kasmānna bhavati /
SKBh zu SāṃKār, 68.2, 1.1 dharmādharmajanitasaṃskārakṣayāt prāpte śarīrabhede caritārthatvāt pradhānasya nivṛttāvaikāntikam avaśyam ātyantikam anantarhitaṃ kaivalyaṃ kevalabhāvānmokṣa ubhayam aikāntikātyantikam ityevaṃviśiṣṭaṃ kaivalyam āpnoti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.6 na teṣāṃ dharmādharmau satyānṛte śuddhyaśuddhyādi dvaitaṃ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 1, 15.1, 1.0 maṇīnāṃ taskaraṃ prati gamanaṃ sūcīnāṃ cāyaskāntaṃ prati dharmādharmakṛtam ityarthaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 3, 1.0 yadidaṃ caturṇāmāśramiṇāṃ karma tadupadhayā prayujyamānam adharmāyānupadhayā tu dharmāya bhavati /
VaiSūVṛ zu VaiśSū, 6, 2, 17.1, 2.0 adharme'pīcchāpūrvikā paradārādiṣu dveṣapūrvikā //
VaiSūVṛ zu VaiśSū, 6, 2, 17.1, 3.0 evaṃ dharmādharmayoḥ saṃcayaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 18.1, 1.0 saṃcitau yadā dharmādharmau bhavataḥ tadā śarīrendriyaiḥ saṃyogo janmākhyo bhavati kṣīṇayośca tayormaraṇakāle viyogaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 18.1, 2.0 punarapyābhyāṃ dharmādharmābhyāṃ śarīrādisaṃyogo vibhāgaścetyevam anādir ayaṃ ghaṭīyantravadāvartate jantuḥ //
VaiSūVṛ zu VaiśSū, 9, 8, 3.0 tathā sāmānyato darśanād rātrisnānāderdharmatve saṃbhāvite adharmaḥ ityutpadyata iti cetanācetanātīndriyabhedenodāharaṇatrayam //
VaiSūVṛ zu VaiśSū, 9, 24.1, 1.0 ananubhūtārthaviṣayamapi svapnajñānaṃ śubhāśubhasūcakaṃ dharmāt caśabdād adharmācceti //
VaiSūVṛ zu VaiśSū, 9, 25.1, 1.0 vātādidoṣeṇopahatendriyasya pūrvarajatānubhavajanitāt saṃskārādātmamanaḥsaṃyogācca viśiṣṭād adharmāpekṣād atasmiṃstaditi jñānaṃ yathā śuktikāyāṃ rajatamiti //
VaiSūVṛ zu VaiśSū, 9, 28.1, 2.0 añjanarasāyanādi siddhānāṃ tu sūkṣmavyavahitaviprakṛṣṭārthaviṣayaṃ yadvā divyāntarikṣādinimittebhyaḥ prāṇināṃ dharmādharmavipākaparijñānaṃ tatsiddhadarśanam //
Viṣṇupurāṇa
ViPur, 1, 5, 61.1 hiṃsrāhiṃsre mṛdukrūre dharmādharmāv ṛtānṛte /
ViPur, 1, 6, 15.1 adharmabījam udbhūtaṃ tamolobhasamudbhavam /
ViPur, 1, 7, 28.1 hiṃsā bhāryā tvadharmasya tayor jajñe tathānṛtam /
ViPur, 1, 7, 31.1 duḥkhottarāḥ smṛtā hy ete sarve cādharmalakṣaṇāḥ /
ViPur, 1, 12, 20.2 anuvartasva mā mohaṃ nivartāsmād adharmataḥ //
ViPur, 2, 1, 25.2 dharmādharmau na teṣvāstāṃ nottamādhamamadhyamāḥ //
ViPur, 2, 13, 77.2 dharmādharmodbhavau bhoktuṃ janturdehādim ṛcchati //
ViPur, 2, 13, 78.2 dharmādharmau yatas tasmātkāraṇaṃ pṛcchyate kutaḥ //
ViPur, 2, 13, 79.2 dharmādharmau na saṃdehaḥ sarvakāryeṣu kāraṇam /
ViPur, 3, 18, 9.1 dharmāyaitadadharmāya sadetanna sadityapi /
ViPur, 4, 11, 12.1 yo 'sau bhagavadaṃśam atrikulaprasūtaṃ dattātreyākhyam ārādhya bāhusahasram adharmasevānivāraṇaṃ svadharmasevitvaṃ raṇe pṛthivījayaṃ dharmataś cānupālanam /
ViPur, 4, 15, 32.1 suprasannādityacandrādigraham avyālādibhayaṃ svasthamānasam akhilam evaitajjagad apāstādharmam abhavat tasmiṃś ca puṇḍarīkanayane jāyamāne //
ViPur, 4, 24, 71.1 alpaprasādā bṛhatkopāḥ sārvakālam anṛtādharmarucayaḥ strībālagovadhakartāraḥ parasvādānarucayo 'lpasārās tamisraprāyā uditāstamitaprāyā alpāyuṣo mahecchā hyalpadharmā lubdhāśca bhaviṣyanti //
ViPur, 5, 21, 28.2 devānāṃ vavṛdhe tejo yātyadharmaśca saṃkṣayam //
ViPur, 6, 1, 39.2 adharmavṛddhyā lokānām alpam āyur bhaviṣyati //
ViPur, 6, 5, 23.1 ko 'dharmaḥ kaś ca vai dharmaḥ kasmin varte 'thavā katham /
Viṣṇusmṛti
ViSmṛ, 1, 54.1 dharmādharmajña dharmāṅga dharmayone varaprada /
ViSmṛ, 29, 7.1 adharmeṇa ca yaḥ prāha yaścādharmeṇa pṛcchati /
ViSmṛ, 29, 7.1 adharmeṇa ca yaḥ prāha yaścādharmeṇa pṛcchati /
ViSmṛ, 32, 1.1 rājartvikśrotriyādharmapratiṣedhyupādhyāyapitṛvyamātāmahamātulaśvaśurajyeṣṭhabhrātṛsaṃbandhinaś cācāryavat //
ViSmṛ, 48, 23.1 bāladhūrtam adharmaṃ ca rājadvārakṛtaṃ ca yat /
ViSmṛ, 67, 10.1 dharmādharmayor dvāre mṛtyave ca //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.4 tad eva tamasā anuviddham adharmājñānāvairāgyānaiśvaryopagaṃ bhavati /
YSBhā zu YS, 2, 15.1, 20.1 parānugrahapīḍābhyāṃ dharmādharmāv upacinoti //
YSBhā zu YS, 4, 3.1, 4.1 yathā kṣetrikaḥ kedārād apāṃ pūraṇāt kedārāntaraṃ piplāvayiṣuḥ samaṃ nimnaṃ nimnataraṃ vā nāpaḥ pāṇināpakarṣaty āvaraṇaṃ tv āsāṃ bhinatti tasmin bhinne svayam evāpaḥ kedārāntaram āplāvayanti tathā dharmaḥ prakṛtīnām āvaraṇam adharmaṃ bhinatti tasmin bhinne svayam eva prakṛtayaḥ svaṃ vikāram āplāvayanti //
YSBhā zu YS, 4, 3.1, 7.1 viparyayeṇāpy adharmo dharmaṃ bādhate //
YSBhā zu YS, 4, 11.1, 1.1 hetur dharmāt sukham adharmād duḥkhaṃ sukhād rāgo duḥkhād dveṣas tataśca prayatnas tena manasā vācā kāyena vā parispandamānaḥ param anugṛhṇāty upahanti vā //
YSBhā zu YS, 4, 11.1, 2.1 tataḥ punar dharmādharmau sukhaduḥkhe rāgadveṣāv iti pravṛttim idaṃ ṣaḍaraṃ saṃsāracakram //
YSBhā zu YS, 4, 15.1, 1.5 dharmāpekṣaṃ cittasya vastusāmye 'pi sukhajñānaṃ bhavaty adharmāpekṣaṃ tata eva duḥkhajñānam avidyāpekṣaṃ tata eva mūḍhajñānaṃ samyagdarśanāpekṣaṃ tata eva mādhyasthyajñānam iti /
Yājñavalkyasmṛti
YāSmṛ, 1, 358.1 adharmadaṇḍanaṃ svargakīrtilokavināśanam /
YāSmṛ, 2, 206.1 ardho 'dharmeṣu dviguṇaḥ parastrīṣūttameṣu ca /
YāSmṛ, 3, 68.2 karoti kiṃcid abhyāsād dharmādharmobhayātmakam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 6.1 dharmādharmau sukhaṃ duḥkhaṃ mānasāni na te vibho /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 25.1 yadā hyadharmeṇa tamodhiyo nṛpā jīvanti tatraiṣa hi sattvataḥ kila /
BhāgPur, 1, 14, 5.2 lobhādyadharmaprakṛtiṃ dṛṣṭvovācānujaṃ nṛpaḥ //
BhāgPur, 1, 15, 37.2 vibhāvya lobhānṛtajihmahiṃsanādyadharmacakraṃ gamanāya paryadhāt //
BhāgPur, 1, 15, 45.2 kalinādharmamitreṇa dṛṣṭvā spṛṣṭāḥ prajā bhuvi //
BhāgPur, 1, 17, 22.3 yadadharmakṛtaḥ sthānaṃ sūcakasyāpi tadbhavet //
BhāgPur, 1, 17, 24.2 adharmāṃśaistrayo bhagnāḥ smayasaṅgamadaistava //
BhāgPur, 1, 17, 25.2 taṃ jighṛkṣatyadharmo 'yam anṛtenaidhitaḥ kaliḥ //
BhāgPur, 1, 17, 28.2 niśātam ādade khaḍgaṃ kalaye 'dharmahetave //
BhāgPur, 1, 17, 31.3 na vartitavyaṃ bhavatā kathañcana kṣetre madīye tvam adharmabandhuḥ //
BhāgPur, 1, 17, 32.1 tvāṃ vartamānaṃ naradevadeheṣvanupravṛtto 'yam adharmapūgaḥ /
BhāgPur, 1, 17, 33.1 na vartitavyaṃ tadadharmabandho dharmeṇa satyena ca vartitavye /
BhāgPur, 1, 17, 38.3 dyūtaṃ pānaṃ striyaḥ sūnā yatrādharmaścaturvidhaḥ //
BhāgPur, 1, 17, 40.1 amūni pañca sthānāni hyadharmaprabhavaḥ kaliḥ /
BhāgPur, 1, 18, 6.2 tadaivehānuvṛtto 'sāvadharmaprabhavaḥ kaliḥ //
BhāgPur, 1, 18, 33.1 aho adharmaḥ pālānāṃ pīvnāṃ balibhujām iva /
BhāgPur, 2, 1, 32.1 vrīḍottarauṣṭho 'dhara eva lobho dharmaḥ stano 'dharmapatho 'sya pṛṣṭham /
BhāgPur, 2, 6, 9.1 parābhūteradharmasya tamasaścāpi paścimaḥ /
BhāgPur, 2, 7, 39.2 ante tvadharmaharamanyuvaśāsurādyā māyāvibhūtaya imāḥ puruśaktibhājaḥ //
BhāgPur, 3, 1, 8.1 dyūte tv adharmeṇa jitasya sādhoḥ satyāvalambasya vanaṃ gatasya /
BhāgPur, 3, 5, 3.1 janasya kṛṣṇād vimukhasya daivād adharmaśīlasya suduḥkhitasya /
BhāgPur, 3, 11, 22.2 sa evānyeṣv adharmeṇa vyeti pādena vardhatā //
BhāgPur, 3, 12, 25.2 adharmaḥ pṛṣṭhato yasmān mṛtyur lokabhayaṃkaraḥ //
BhāgPur, 3, 12, 29.1 tam adharme kṛtamatiṃ vilokya pitaraṃ sutāḥ /
BhāgPur, 3, 21, 55.1 adharmaś ca samedheta lolupair vyaṅkuśair nṛbhiḥ /
BhāgPur, 3, 30, 33.1 kevalena hy adharmeṇa kuṭumbabharaṇotsukaḥ /
BhāgPur, 4, 8, 2.1 mṛṣādharmasya bhāryāsīd dambhaṃ māyāṃ ca śatruhan /
BhāgPur, 4, 13, 39.2 adharmāṃśodbhavaṃ mṛtyuṃ tenābhavadadhārmikaḥ //
BhāgPur, 4, 13, 44.1 yataḥ pāpīyasī kīrtiradharmaśca mahānnṝṇām /
BhāgPur, 4, 14, 12.2 sāntvito yadi no vācaṃ na grahīṣyatyadharmakṛt //
BhāgPur, 4, 14, 23.2 bāliśā bata yūyaṃ vā adharme dharmamāninaḥ /
BhāgPur, 4, 19, 12.2 āmuktamiva pākhaṇḍaṃ yo 'dharme dharmavibhramaḥ //
BhāgPur, 4, 24, 41.2 namo 'dharmavipākāya mṛtyave duḥkhadāya ca //
BhāgPur, 8, 7, 30.1 chāyā tvadharmormiṣu yairvisargo netratrayaṃ sattvarajastamāṃsi /
BhāgPur, 11, 3, 45.2 vikarmaṇā hy adharmeṇa mṛtyor mṛtyum upaiti saḥ //
BhāgPur, 11, 10, 27.1 yady adharmarataḥ saṅgād asatāṃ vājitendriyaḥ /
BhāgPur, 11, 13, 3.2 āśu naśyati tanmūlo hy adharma ubhaye hate //
BhāgPur, 11, 16, 7.1 jñātvā jñātivadhaṃ garhyam adharmaṃ rājyahetukam /
BhāgPur, 11, 21, 15.2 dharmaḥ sampadyate ṣaḍbhir adharmas tu viparyayaḥ //
Bhāratamañjarī
BhāMañj, 5, 165.1 hatā sabhā vṛddhahīnā vṛddhāścādharmavādinaḥ /
BhāMañj, 8, 147.2 dharmādharmau na jānīṣe satyamātradṛḍhavrataḥ //
BhāMañj, 8, 148.1 asatyaṃ dharmatāṃ yāti satyamāyātyadharmatām /
BhāMañj, 11, 18.2 spṛśantyadharmamaryādāṃ na te tatphalabhāginaḥ //
BhāMañj, 13, 604.1 adharmo nāturasyāsti ghoraṃ kṛcchraṃ gatasya ca /
BhāMañj, 13, 952.2 viparītavicārāṇāmadharmo yāti dharmatām //
BhāMañj, 13, 1662.2 dharmādharmayuto yāti sāmoda iva mārutaḥ //
Devīkālottarāgama
DevīĀgama, 1, 43.1 devā devyastathā cānye dharmādharmau ca tatphalam /
DevīĀgama, 1, 64.1 dharmādharmaphalaṃ nāsti na tithirlaukikakriyā /
Garuḍapurāṇa
GarPur, 1, 6, 5.2 adharmakārī veṇaśca munibhiśca kuśairhataḥ //
GarPur, 1, 6, 12.1 apṛthagadharmacaraṇās te 'tapyanta mahattapaḥ /
GarPur, 1, 9, 3.2 atha dīkṣāṃ pravakṣyāmi dharmādharmakṣayaṅkarīm //
GarPur, 1, 11, 15.2 āgneyādau ca pūrvādāvadharmādīṃśca vinyaset //
GarPur, 1, 12, 3.8 oṃ adharmāya namaḥ /
GarPur, 1, 23, 18.1 adharmādyaṃ ca vahnyādau madhye padmasya karṇike /
GarPur, 1, 30, 6.13 oṃ adharmāya namaḥ /
GarPur, 1, 31, 15.19 oṃ adharmāya namaḥ /
GarPur, 1, 32, 23.2 āgneyādiṣvarcayedvai adharmādicatuṣṭayam //
GarPur, 1, 40, 6.10 oṃ hāṃ adharmāya namaḥ /
GarPur, 1, 86, 10.1 dharmasaṃrakṣaṇārthāya adharmādivinaṣṭaye /
GarPur, 1, 113, 35.1 ye 'rthā dharmeṇa te satyā ye 'dharmeṇa gatāḥ śriyaḥ /
GarPur, 1, 127, 4.2 adharmaṃ ca yathā dharmaḥ kumantrī ca yathā nṛpam //
GarPur, 1, 144, 2.1 dharmādirakṣaṇārthāya hyadharmādivinaṣṭaye /
GarPur, 1, 145, 41.1 devādīnāṃ rakṣaṇāya hyadharmaharaṇāya ca /
GarPur, 1, 155, 8.2 dharmādharmaṃ sukhaṃ duḥkhaṃ mānānarthaṃ hitāhitam //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 6.1 sādhāraṇo na dharmo nādharma ityarthaḥ //
Hitopadeśa
Hitop, 4, 48.1 sadādharmabalīyastvād devabrāhmaṇanindakaḥ /
Kathāsaritsāgara
KSS, 5, 3, 254.2 vibhraṣṭasiddhir nidadhe nādharmaściram ṛddhaye //
KSS, 6, 1, 18.1 tāta tyaktatrayīdharmastvam adharmaṃ niṣevase /
KSS, 6, 1, 25.2 darśane 'tiratiścenme tad adharmo mamātra kaḥ //
Kālikāpurāṇa
KālPur, 54, 5.1 daśadikpālasahitān dharmādharmādikāṃstathā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 228.2 vedapraṇihito dharmo hy adharmas tadviparyayaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 8, 4.2 tat satyānṛtayonitvād dharmādharmasvarūpakam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 19.2 anyatantreṣu ye muktā dharmādharmakṣayān narāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 4.0 ajīvapadārtho 'pi pudgalākāśadharmādharmāstikāyaiś caturbhedair bhinnaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 10.0 adharmāstikāyo 'pi tatpratibandhakṛd ity ayam asāv ajīvapadārthaś catuṣprakāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 7.0 evaṃ ca manovākkāyāḥ sādhanaṃ yasya tat yathākramam iṣṭadevatānudhyānanamaskārastotrapāṭhayajanādirūpadharmātmakaṃ karma parasvājihīrṣātatpravādatadupaghātādayo yathāsaṃkhyaṃ manovākkāyakarmakṛtāḥ sādhanaṃ yasya tad adharmātmakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 1.0 tacca karma dharmādharmasvarūpaṃ satyānṛtaprakṛtitvāt satyaprakṛti karma dharmarūpam anṛtaprakṛti adharmātmakaṃ svāpe ca sarvabhūtasaṃhārakāle vipākaṃ pariṇāmam abhitaḥ samantād eti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 1.0 tacca karma dharmādharmasvarūpaṃ satyānṛtaprakṛtitvāt satyaprakṛti karma dharmarūpam anṛtaprakṛti adharmātmakaṃ svāpe ca sarvabhūtasaṃhārakāle vipākaṃ pariṇāmam abhitaḥ samantād eti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 24.2, 3.0 vyatyayena viparyayeṇaite rāgam utsṛjya vairāgyavivarjitās tāmasāḥ adharmājñānānaiśvaryarūpāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.3, 3.0 athādharmāt tiryagādiyonikrāntiḥ ajñānānnirayāvāptiḥ avairāgyādbandhaḥ anaiśvaryād vighātaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 30.2, 2.0 kiṃ kimityatrāha vaśyākrāntirityādi vaśyākrāntiḥ sāṃsiddhikād dharmāt tatparijñānayogas tādṛgvidhājjñānāt bhogeṣvanabhilāṣo vairāgyāt vighnasamūhāpagama aiśvaryāt bhogeṣvāsaktiḥ sāṃsiddhikād adharmāt nyakkṛtir nyakkāras tathāvidhād ajñānāt dehalabdhir avairāgyāt kāryeṣu vighno'naiśvaryāditi //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 27, 2.1, 1.0 dharmādharmahetutayā vetyarthaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 33.0 svarūpopetaḥ paramarṣibhirabhidhīyate tat kathaṃ kleśakāriṇi garbhāśaye tiṣṭhatītyāśaṅkyāha daivasaṃyogād iti daivasya prāktanajanmakarmaṇo dharmādharmābhidhānasya sambandhāt //
Skandapurāṇa
SkPur, 5, 36.2 mūḍhau yuvāmadharmo vā bhavadbhyāmanyathā kṛtaḥ /
SkPur, 5, 63.1 bhūyaś cādharmakāryebhyastvayaivecche nivāraṇam /
SkPur, 5, 69.1 idaṃ mahad divyam adharmaśāsanaṃ paṭhetsadā brāhmaṇavaidyasaṃsadi /
SkPur, 7, 37.1 idaṃ śubhaṃ divyamadharmanāśanaṃ mahāphalaṃ sendrasurāsurārcitam /
Tantrāloka
TĀ, 6, 74.2 sitāsitau dīrghahrasvau dharmādharmau dinakṣape //
TĀ, 16, 60.2 dharmādharmaughavicchedāccharīraṃ cyavate kila //
Ānandakanda
ĀK, 1, 2, 153.6 aṅkurāya nālāya karṇikebhyaḥ dalebhyaḥ kesarebhyaḥ karṇikāyai tanmadhye dharmāya jñānāya vairāgyāya aiśvaryāya adharmāya ajñānāya avairāgyāya anaiśvaryāya namaḥ /
Āryāsaptaśatī
Āsapt, 2, 527.2 ugṇam ātmanām adharmaṃ dveṣaṃ ca gṛṇanti kāṇādāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 3.2, 15.0 kevalamiti kṛtsnaṃ śarīraṃ kiṃvā kevalamiti adharmarahitam adharmayukte hi śarīre viphalamaśitādi bhavatīti //
ĀVDīp zu Ca, Sū., 28, 3.2, 15.0 kevalamiti kṛtsnaṃ śarīraṃ kiṃvā kevalamiti adharmarahitam adharmayukte hi śarīre viphalamaśitādi bhavatīti //
ĀVDīp zu Ca, Sū., 28, 44.2, 1.0 nanu pathyasevāyāṃ kriyamāṇāyām api balavatprāktanādharmavaśādapi vyādhayo bhavanti tat kim anena pathyasevanenetyāha parihāryāṇītyādi //
ĀVDīp zu Ca, Nid., 1, 7, 2.0 kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam //
ĀVDīp zu Ca, Nid., 1, 7, 3.0 tatrādharmakāryatvena vyādhīnāṃ daivavyapāśrayaprāyaścittabalimaṅgaletyādicikitsāsādhyatvaṃ pratīyate rudrakopabhavatvena ca jvarasya mahāprabhāvatvaṃ tathāgneyatvaṃ ca pratīyate krodho hyāgneyaḥ tena tanmayo jvaro'pyāgneyaḥ //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 11.0 na ca taiḥ syāt prayojanam iti bhādīnām ātmārthatvenāsatyātmani bhādyutpatteḥ prayojanaṃ na syāt prayojanābhāvāccotpādo na syāt sarveṣāmeva hi bhāvānām ātmasthau dharmādharmau puruṣabhogārthamutpādakau asati bhoktari bhojyenāpi na bhavitavyaṃ kāraṇābhāvāt //
ĀVDīp zu Ca, Śār., 1, 53.2, 5.0 mohāddhi bhāveṣu icchā dveṣaśca bhavati tataḥ pravṛttiḥ pravṛtterdharmādharmau tau ca śarīraṃ janayato bhogārtham //
ĀVDīp zu Ca, Śār., 1, 77.2, 3.0 prāṇaistantrayate prāṇairyojayati ātmanaivāyaṃ dharmādharmasahāyenātmānaṃ sarvayoniṣu nayati na paraprerito yāti yato nānyaḥ puruṣo'sya prerako'sti īśvarābhāvāt kiṃvā satyapi īśvare tasyāpi karmaparādhīnatvāt //
ĀVDīp zu Ca, Śār., 1, 77.2, 4.0 idameva cāsyāniṣṭayonigamane svātantryaṃ yad aniṣṭayonigamanahetvadharmakaraṇe svātantryam adharmakaraṇārabdhasvakarmaṇaivāyam anicchannapi nīyata ityaniṣṭayonigamanaṃ bhavati svātantryaṃ ca yathoktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 77.2, 4.0 idameva cāsyāniṣṭayonigamane svātantryaṃ yad aniṣṭayonigamanahetvadharmakaraṇe svātantryam adharmakaraṇārabdhasvakarmaṇaivāyam anicchannapi nīyata ityaniṣṭayonigamanaṃ bhavati svātantryaṃ ca yathoktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 97.2, 3.0 bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 3.0 bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 3.0 bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 3.0 bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 8.0 asaṃyogāditi ārambhaśūnyatvena dharmādharmocchedakṛtāccharīrāsaṃyogāt śarīrābhāve ca nirāśrayam akāraṇakaṃ duḥkhaṃ na bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 10.0 kiṃcācāryeṇonmādanidāne svayamevoktaṃ prajñāparādhāt sambhūte vyādhau karmaja ātmanaḥ ityādi tathā janapadoddhvaṃsanīye ca vimāne punaruktaṃ vāyvādīnāṃ yadvai guṇyamutpadyate tasya mūlam adharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva iti //
ĀVDīp zu Ca, Cik., 1, 4.1, 5.0 prāyaścittam iti bheṣajasaṃjñā prāyaścittavad bheṣajasyādharmakāryavyādhiharatvena //
Śukasaptati
Śusa, 23, 23.1 samatvaṃ sukhaduḥkheṣu dharmādharmasamakriyā /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 22.1 babhūvātitarāṃ loke hy adharmo lokanāśakaḥ /
GokPurS, 7, 22.2 tato bhūmir adharmaṃ taṃ soḍhuṃ na kṣamate 'nagha //
GokPurS, 11, 25.2 dharmeṇa nirjito 'dharmo dharmaṃ jeṣya iti dhruvaṃ /
GokPurS, 11, 26.2 kalau yuge hy adharmas tu dharmaṃ jigye nṛpottama //
GokPurS, 11, 27.2 adharmaṃ nāpnuyāt ko 'pi agniṣṭomaphalaṃ labhet //
GokPurS, 11, 32.2 tathā medhādharmasutair asūyādyaiḥ parājitāḥ //
Haribhaktivilāsa
HBhVil, 1, 110.2 arir mitraṃ viṣṃ pathyam adharmo dharmatāṃ vrajet /
HBhVil, 3, 23.1 jayati jananivāso devakījanmavādo yaduvarapariṣat svair dorbhir asyann adharmam /
HBhVil, 3, 93.1 jānāmi dharmaṃ na ca me pravṛttir jānāmy adharmaṃ na ca me nivṛttiḥ /
HBhVil, 5, 135.1 ūrvor vairāgyam aiśvaryaṃ tathaivādharmam ānane /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 30.1 jito dharmo hy adharmeṇa satyaṃ caivānṛtena ca /
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 53, 4.1 tasya rājye sadā dharmo nādharmo vidyate kvacit /
SkPur (Rkh), Revākhaṇḍa, 55, 21.2 nādharmaniratā dātuṃ labhante dānamatra hi //
SkPur (Rkh), Revākhaṇḍa, 56, 16.2 na cādharmo 'bhavat tatra dharma eva hi sarvadā //
SkPur (Rkh), Revākhaṇḍa, 146, 40.1 dharme naṣṭe manuṣyāṇām adharmo 'bhibhavet punaḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 24.1 jito dharmo hyadharmeṇa cāsatyena ṛtaṃ jitam /
SkPur (Rkh), Revākhaṇḍa, 159, 47.1 gatirūrdhvā ca dharmeṇa hyadharmeṇa tvadhogatiḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 13.1 vidyāvidye tvatta evāvirāstāṃ dharmādharmau sadasad dyurniśe ca /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 205.1 dharmasetur adharmaghno vaidhyatantrapadapradaḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 4.1 rūparasagandhasparśasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvadravatvasnehaśabdabuddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārāś caturviṃśatiguṇāḥ //
Tarkasaṃgraha, 1, 67.1 niṣiddhakarmajanyas tv adharmaḥ //