Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 163.1 saṃjayaivaṃgate prāṇāṃs tyaktum icchāmi māciram /
MBh, 1, 18, 2.2 uccaiḥśravā nu kiṃvarṇo bhadre jānīhi māciram //
MBh, 1, 41, 10.2 ardhena vāpi nistartum āpadaṃ brūta māciram //
MBh, 1, 57, 68.40 yadi cecchasi putrārthaṃ kanyāṃ gṛhṇīṣva māciram /
MBh, 1, 67, 18.6 tathā kuruṣva śāstroktaṃ vivāhaṃ māciraṃ kuru /
MBh, 1, 68, 11.2 kīrticāritradharmaghnastasmān nayata māciram /
MBh, 1, 141, 13.4 kṛtvaitat karmaṇā sarvaṃ katthethā māciraṃ kṛthāḥ //
MBh, 1, 151, 1.13 tvaradhvaṃ kiṃ vilambadhvaṃ māciraṃ kurutānaghāḥ /
MBh, 1, 151, 25.92 tasmāt svayaṃvaro rājan ghuṣyatāṃ māciraṃ kṛthāḥ /
MBh, 1, 198, 24.1 sa bhavān pāṇḍuputrāṇām ājñāpayatu māciram /
MBh, 1, 199, 24.6 tasmāt tvam api kaunteya śāsanaṃ kuru māciram /
MBh, 1, 199, 25.11 abhiṣekasya saṃbhārān kṣattar ānaya māciram /
MBh, 1, 209, 17.2 puṇyāni ramaṇīyāni tāni gacchata māciram //
MBh, 1, 212, 1.395 athāpare hi saṃkruddhā gṛhṇīta ghnata māciram /
MBh, 1, 220, 10.2 āpnomi saphalāṃllokāṃstat karma brūta māciram /
MBh, 2, 42, 30.2 damaghoṣātmajaṃ vīraṃ saṃsādhayata māciram /
MBh, 3, 52, 8.3 na kariṣyasi kasmāt tvaṃ vraja naiṣadha māciram //
MBh, 3, 68, 16.2 tenaiva maṅgalenāśu sudevo yātu māciram /
MBh, 3, 122, 15.3 jñātaṃ vā yadi vājñātaṃ tad ṛtaṃ brūta māciram //
MBh, 3, 185, 45.2 asmin himavataḥ śṛṅge nāvaṃ badhnīta māciram //
MBh, 3, 215, 13.2 aviṣahyabalaṃ skandaṃ jahi śakrāśu māciram //
MBh, 3, 221, 27.3 yad anyad api me kāryaṃ deva tad vada māciram //
MBh, 3, 232, 6.2 uttiṣṭhadhvaṃ naravyāghrāḥ sajjībhavata māciram //
MBh, 3, 235, 15.2 prāpya sarvān abhiprāyāṃstato vrajata māciram //
MBh, 3, 241, 35.2 rocate yadi yuṣmākaṃ tan mā prabrūta māciram //
MBh, 3, 247, 36.2 tavānukampayā sādho sādhu gacchāma māciram //
MBh, 3, 266, 11.2 tam ādāyaihi kākutstha tvarāvān bhava māciram //
MBh, 3, 274, 14.2 syandanena jahi kṣipraṃ rāvaṇaṃ māciraṃ kṛthāḥ //
MBh, 3, 281, 98.2 kāmaye darśanaṃ pitroryāhi sāvitri māciram /
MBh, 4, 42, 31.1 gāvaścaiva pratiṣṭhantāṃ senāṃ vyūhantu māciram /
MBh, 5, 9, 10.2 kṣipraṃ kuruta gacchadhvaṃ pralobhayata māciram //
MBh, 5, 10, 13.2 vṛtrasya saha śakreṇa saṃdhiṃ kuruta māciram //
MBh, 5, 21, 20.2 sa bhavān pratiyātvadya pāṇḍavān eva māciram //
MBh, 5, 33, 1.3 viduraṃ draṣṭum icchāmi tam ihānaya māciram //
MBh, 5, 96, 25.2 tava kāryoparodhastu tasmād gacchāva māciram //
MBh, 5, 97, 20.3 na me 'tra rocate kaścid anyato vraja māciram //
MBh, 5, 102, 7.1 yadi te rocate saumya bhujagottama māciram /
MBh, 5, 104, 26.2 hayānāṃ candraśubhrāṇāṃ gaccha gālava māciram //
MBh, 5, 105, 19.2 deśaṃ pāraṃ pṛthivyā vā gaccha gālava māciram //
MBh, 5, 150, 16.2 prayāṇaṃ ghuṣyatām adya śvobhūta iti māciram //
MBh, 5, 177, 5.3 tat tu bhīṣmaprasūtaṃ me taṃ jahīśvara māciram //
MBh, 5, 178, 22.2 prasīda mā vā yad vā te kāryaṃ tat kuru māciram //
MBh, 5, 192, 23.2 kimartho 'yaṃ tavārambhaḥ kariṣye brūhi māciram //
MBh, 6, 46, 16.1 kiṃ nu kṛtvā kṛtaṃ me syād brūhi mādhava māciram /
MBh, 6, 83, 16.2 prativyūhaṃ tvam api hi kuru pārṣata māciram //
MBh, 7, 1, 33.2 sāmātyabandhuḥ karṇo vai tam āhvayata māciram //
MBh, 7, 35, 8.2 yāhītyevābravīd enaṃ droṇānīkāya māciram //
MBh, 7, 38, 19.2 ātmasaṃbhāvito mūḍhastaṃ pramathnīta māciram //
MBh, 7, 160, 28.1 gaccha tvam api kaunteyam ātmārthebhyo hi māciram /
MBh, 7, 164, 31.1 yadi te 'haṃ priyo rājañ jahi māṃ māciraṃ kṛthāḥ /
MBh, 8, 6, 9.1 matiṃ matimatāṃ śreṣṭhāḥ sarve prabrūta māciram /
MBh, 8, 24, 96.2 taṃ sārathiṃ kurudhvaṃ me svayaṃ saṃcintya māciram //
MBh, 9, 53, 31.1 yadi kautūhalaṃ te 'sti vraja mādhava māciram /
MBh, 10, 8, 19.2 ācāryaputra śastreṇa jahi mā māciraṃ kṛthāḥ /
MBh, 10, 8, 151.1 idānīṃ kṛtakṛtyāḥ sma yāma tatraiva māciram /
MBh, 10, 17, 10.2 pitāmaho 'bravīccainaṃ bhūtāni sṛja māciram //
MBh, 12, 24, 15.2 bhakṣitāni mayā rājaṃstatra māṃ śādhi māciram //
MBh, 12, 125, 32.1 yadi guhyaṃ taponityā na vo brūteha māciram /
MBh, 12, 149, 4.2 ekātmakam imaṃ loke tyaktvā gacchata māciram //
MBh, 12, 165, 23.2 rākṣasebhyaḥ pramodadhvam iṣṭato yāta māciram //
MBh, 12, 166, 10.3 jñāyatāṃ sa viśuddhātmā yadi jīvati māciram //
MBh, 12, 192, 46.3 brūhi dāsyāmi rājendra vibhave sati māciram //
MBh, 12, 192, 98.3 yathaiva te 'bhyanujñātaṃ tathā gṛhṇīṣva māciram //
MBh, 12, 324, 33.2 adhaścaraṃ nṛpaśreṣṭhaṃ khecaraṃ kuru māciram //
MBh, 12, 326, 17.3 uvāca vacanaṃ bhūyo gaccha nārada māciram //
MBh, 12, 327, 71.2 pravartantāṃ kriyāḥ sarvāḥ sarvalokeṣu māciram //
MBh, 12, 330, 60.2 prasādayāśu lokānāṃ śāntir bhavatu māciram //
MBh, 13, 14, 14.2 ātmatulyaṃ mama sutaṃ prayacchācyuta māciram //
MBh, 13, 28, 24.2 yaccāpyavāpyam anyat te sarvaṃ prabrūhi māciram //
MBh, 13, 95, 23.3 ekaiko nāma me proktvā tato gṛhṇīta māciram //
MBh, 13, 95, 47.3 tasmāt tridaṇḍābhihatā gaccha bhasmeti māciram //
MBh, 14, 55, 19.2 anujñāṃ gṛhya mattastvaṃ gṛhān gacchasva māciram //
MBh, 14, 57, 43.2 tasmācchreyo vidhāsyāmi tavaivaṃ kuru māciram //
MBh, 15, 29, 24.1 prayāṇaṃ ghuṣyatāṃ caiva śvobhūta iti māciram /
MBh, 15, 44, 16.2 na me manyur mahābāho gamyatāṃ putra māciram //
MBh, 15, 44, 21.2 śvo vādya vā mahābāho gamyatāṃ putra māciram //
MBh, 15, 45, 27.2 tāpasānāṃ praśasyante gaccha saṃjaya māciram //
MBh, 16, 8, 6.2 amātyān vṛṣṇivīrāṇāṃ draṣṭum icchāmi māciram //
MBh, 16, 8, 12.2 bahir vatsyāmahe sarve sajjībhavata māciram //
MBh, 18, 2, 13.2 yadi vai tatra te śraddhā gamyatāṃ putra māciram /
Rāmāyaṇa
Rām, Bā, 9, 19.2 gṛhāṇa prati bhadraṃ te bhakṣayasva ca māciram //
Rām, Ay, 14, 11.2 mahiṣyā saha kaikeyyā gamyatāṃ tatra māciram //
Rām, Ay, 19, 12.2 tat tu nārhāmi saṃkleṣṭuṃ pravrajiṣyāmi māciram //
Rām, Ay, 27, 31.2 dehi cāśaṃsamānebhyaḥ saṃtvarasva ca māciram //
Rām, Ay, 31, 8.2 āryo hvayati vo rājā gamyatāṃ tatra māciram //
Rām, Ār, 23, 12.2 śāpito mama pādābhyāṃ gamyatāṃ vatsa māciram //
Rām, Yu, 102, 7.2 iha sītāṃ śiraḥsnātām upasthāpaya māciram //
Rām, Utt, 43, 4.2 draṣṭum icchasi rājā tvāṃ gamyatāṃ tatra māciram //
Rām, Utt, 79, 17.2 kimartham āgatā ceha satyam ākhyāta māciram //
Rām, Utt, 97, 8.2 idaṃ gamanam asmākaṃ svargāyākhyāntu māciram //
Kūrmapurāṇa
KūPur, 2, 41, 7.2 kṣiptametanmayā cakramanuvrajata māciram /
Liṅgapurāṇa
LiPur, 2, 5, 113.2 āvayorekameṣā te varayatveva māciram //
Matsyapurāṇa
MPur, 47, 199.2 sthitā vayaṃ nideśe'sya sādhu tvaṃ gaccha māciram //
MPur, 161, 32.3 tathaiva tridivaṃ devāḥ pratipadyata māciram //
Viṣṇupurāṇa
ViPur, 1, 18, 9.3 kṛtyāṃ tasya vināśāya utpādayata māciram //
ViPur, 5, 6, 24.1 vṛndāvanamitaḥ sthānāttasmādgacchāma māciram /
ViPur, 5, 37, 29.2 mahotpātāñ chamāyaiṣāṃ prabhāsaṃ yāma māciram //
Viṣṇusmṛti
ViSmṛ, 20, 40.2 nanvasāre nṛloke 'smin dharmaṃ kuruta māciram //
Bhāgavatapurāṇa
BhāgPur, 11, 6, 35.2 prabhāsaṃ sumahatpuṇyaṃ yāsyāmo 'dyaiva māciram //
Skandapurāṇa
SkPur, 3, 24.2 etamadyābhiṣekeṇa saṃpādayata māciram //
SkPur, 4, 37.2 kṣiptametanmayā cakramanuvrajata māciram //
SkPur, 8, 9.2 kenāpi tad bhavān kṣipramihānayatu māciram //
SkPur, 8, 23.2 āgatya tānṛṣīnprāha tapaḥ kuruta māciram //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 82.1 manyase yadi me śīghraṃ darśayasva ca māciram /
SkPur (Rkh), Revākhaṇḍa, 42, 43.2 pitā me yājñavalkyaśca tasya tvaṃ pata māciram //
SkPur (Rkh), Revākhaṇḍa, 48, 75.3 nipatadrudhiraṃ bhūmau durge gṛhṇīṣva māciram //
SkPur (Rkh), Revākhaṇḍa, 150, 27.2 devatānām ṛṣīṇāṃ ca kathyatāṃ mama māciram //
SkPur (Rkh), Revākhaṇḍa, 194, 11.2 viśvarūpaṃ vaiṣṇavaṃ yattaddarśayata māciram //